Occurrences

Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnākara
Tarkasaṃgraha

Vasiṣṭhadharmasūtra
VasDhS, 19, 22.1 nirudakas taro moṣyaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 26.0 bāhubhyāṃ ca nadītaram //
Ṛgveda
ṚV, 2, 13, 12.1 aramayaḥ sarapasas tarāya kaṃ turvītaye ca vayyāya ca srutim /
ṚV, 7, 97, 8.2 dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sugādhā //
ṚV, 8, 96, 1.2 asmā āpo mātaraḥ sapta tasthur nṛbhyas tarāya sindhavaḥ supārāḥ //
Arthaśāstra
ArthaŚ, 2, 16, 18.1 paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet //
Carakasaṃhitā
Ca, Nid., 1, 12.4 tatra dvayos taraḥ triṣu tama iti /
Mahābhārata
MBh, 12, 69, 28.1 ākare lavaṇe śulke tare nāgavane tathā /
Manusmṛti
ManuS, 8, 404.1 paṇaṃ yānaṃ tare dāpyaṃ pauruṣo 'rdhapaṇaṃ tare /
ManuS, 8, 404.1 paṇaṃ yānaṃ tare dāpyaṃ pauruṣo 'rdhapaṇaṃ tare /
ManuS, 8, 407.2 brāhmaṇā liṅginaś caiva na dāpyās tārikaṃ tare //
Rāmāyaṇa
Rām, Bā, 27, 4.2 pratihārataraṃ nāma parāṅmukham avāṅmukham //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 363.1 tenāpi sarvadeśeṣu kāntāreṣu tareṣu ca /
Kāmasūtra
KāSū, 2, 1, 3.7 taraśabdāṅkite dve kaniṣṭhe /
Kūrmapurāṇa
KūPur, 1, 10, 68.2 apārataraparyantāṃ tasmai vidyātmane namaḥ //
Nāradasmṛti
NāSmṛ, 2, 18, 36.2 tareṣv aśulkadānaṃ ca na ced vāṇijyam asya tat //
Pañcārthabhāṣya
Viṣṇusmṛti
ViSmṛ, 3, 16.1 ākaraśulkataranāgavaneṣvāptān niyuñjīta //
Yājñavalkyasmṛti
YāSmṛ, 1, 139.1 viruddhaṃ varjayet karma pretadhūmaṃ nadītaram /
Bhāratamañjarī
BhāMañj, 10, 84.1 nirghātaghoraghanaghoṣagadānipātaniṣpeṣajarjarataratruṭitorusaṃdhiḥ /
Garuḍapurāṇa
GarPur, 1, 96, 43.1 viruddhaṃ varjayet karma pretadhūmaṃ nadītaram /
Rasaratnākara
RRĀ, V.kh., 19, 120.1 kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 43.9 vyatirekamātravyāptikaṃ kevalavyatireki yathā pṛthivī tarebhyo bhidyate gandhavattvāt /