Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendratantra
Ānandakanda
Haṃsadūta
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 5, 2, 4, 12.0 tarobhir vo vidadvasum ity uttamām uddharati //
Aitareyabrāhmaṇa
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 4, 12, 2.1 agnir iva manyo tarasā sahasva senānīr naḥ sahure hūta edhi /
Atharvaveda (Śaunaka)
AVŚ, 3, 15, 3.1 idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya /
AVŚ, 10, 10, 24.2 tarāṃsi yajñā abhavan tarasāṃ cakṣur abhavad vaśā //
AVŚ, 10, 10, 24.2 tarāṃsi yajñā abhavan tarasāṃ cakṣur abhavad vaśā //
Gopathabrāhmaṇa
GB, 2, 4, 3, 1.0 tarobhir vo vidadvasuṃ taraṇir it siṣāsatīty acchāvākasya stotriyānurūpau //
Jaiminīyabrāhmaṇa
JB, 1, 153, 20.0 taro vai yajñaḥ stomo vidadvasuḥ //
JB, 1, 155, 22.0 taro vai yajñaḥ stomo vidadvasuḥ //
Pañcaviṃśabrāhmaṇa
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 3, 6.0 vidadvasu vai tṛtīyasavanaṃ yat tarobhir vo vidadvasum iti prastauti tṛtīyasavanam eva tad abhyativadati //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 15.0 ata evottaraṃ tṛcam aindravāyavaṃ yāvat taras tanvo yāvadoja iti yāvannaraścakṣasā dīdhyānā ityetena rūpeṇa //
Ṛgveda
ṚV, 1, 33, 12.2 yāvat taro maghavan yāvadojo vajreṇa śatrum avadhīḥ pṛtanyum //
ṚV, 1, 190, 7.2 sa vidvāṁ ubhayaṃ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ //
ṚV, 2, 39, 3.1 śṛṅgeva naḥ prathamā gantam arvāk chaphāv iva jarbhurāṇā tarobhiḥ /
ṚV, 3, 18, 3.1 idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya /
ṚV, 5, 54, 15.2 idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ //
ṚV, 7, 91, 4.1 yāvat taras tanvo yāvad ojo yāvan naraś cakṣasā dīdhyānāḥ /
ṚV, 8, 66, 1.1 tarobhir vo vidadvasum indraṃ sabādha ūtaye /
ṚV, 8, 67, 19.1 nāsmākam asti tat tara ādityāso atiṣkade /
Arthaśāstra
ArthaŚ, 2, 6, 3.1 sītā bhāgo baliḥ karo vaṇik nadīpālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścorarajjuśca rāṣṭram //
Mahābhārata
MBh, 1, 2, 87.5 śalyakarṇau ca tarasā jitavantau mahāmṛdhe /
MBh, 1, 3, 61.2 śukraṃ vayantau tarasā suvemāv abhivyayantāv asitaṃ vivasvat //
MBh, 1, 28, 9.1 atha vāyur apovāha tad rajastarasā balī /
MBh, 1, 29, 9.2 āchinat tarasā madhye somam abhyadravat tataḥ //
MBh, 1, 29, 16.4 vavrāja tarasā vegād vāyuṃ spardhan mahājavaḥ /
MBh, 1, 55, 21.25 nihatya tarasā vīro nāgarān paryasāntvayat /
MBh, 1, 57, 48.2 jagrāha tarasopetya sādrikā matsyarūpiṇī //
MBh, 1, 60, 66.5 gṛhṇanti ye 'pi tāḥ puṣpaṃ phalāni tarasā pṛthak /
MBh, 1, 73, 23.1 uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ /
MBh, 1, 89, 33.2 abhyayāt taṃ ca pāñcālyo vijitya tarasā mahīm /
MBh, 1, 123, 66.2 śira utkṛtya tarasā pātayāmāsa pāṇḍavaḥ //
MBh, 1, 128, 7.1 pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā /
MBh, 1, 134, 18.32 kiṃ draṣṭavyaṃ tadāsmābhir vigṛhya tarasā balāt /
MBh, 1, 136, 19.1 tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan /
MBh, 1, 137, 16.20 tarasā vegitātmānau nirbhettum api mandiram /
MBh, 1, 141, 2.2 mām āsādaya durbuddhe tarasā tvaṃ narāśana //
MBh, 1, 141, 22.6 etān anyān mahāvṛkṣān utkhāya tarasākhilān /
MBh, 1, 158, 39.1 saṃstambhitaṃ hi tarasā jitaṃ śaraṇam āgatam /
MBh, 1, 178, 15.7 tat kārmukaṃ saṃhananopapannaṃ sajyaṃ na śekustarasāpi kartum //
MBh, 1, 180, 19.1 ya eṣa vṛkṣaṃ tarasāvarujya rājñāṃ vikāre sahasā nivṛttaḥ /
MBh, 1, 208, 8.2 vigāhya tarasā śūraḥ snānaṃ cakre paraṃtapaḥ //
MBh, 1, 218, 29.1 aśaniṃ gṛhya tarasā vajram astram avāsṛjat /
MBh, 2, 2, 16.5 dadhāra tarasā bhīmaśchatraṃ tacchārṅgadhanvane /
MBh, 2, 27, 11.2 tarasaivājayad bhīmo nātitīvreṇa karmaṇā //
MBh, 2, 28, 5.2 tarasā vyajayad dhīmāñ śreṇimantaṃ ca pārthivam //
MBh, 2, 28, 38.2 nijagrāha mahābāhustarasā potaneśvaram //
MBh, 2, 28, 54.1 evaṃ nirjitya tarasā sāntvena vijayena ca /
MBh, 2, 29, 10.3 dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ //
MBh, 2, 68, 41.1 hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam /
MBh, 3, 12, 39.1 tato bhīmo mahābāhur ārujya tarasā drumam /
MBh, 3, 12, 63.2 pragṛhya tarasā dorbhyāṃ paśumāram amārayat //
MBh, 3, 17, 19.2 cikṣepa tarasā vīro vyāvidhya satyavikramaḥ //
MBh, 3, 18, 14.1 tato bāṇamayaṃ varṣaṃ vyasṛjat tarasā raṇe /
MBh, 3, 18, 20.2 mumoca bāṇaṃ tarasā pradyumnāya mahābalaḥ //
MBh, 3, 77, 3.2 praviveśātisaṃrabdhas tarasaiva mahāmanāḥ //
MBh, 3, 81, 22.2 yatra rāmeṇa rājendra tarasā dīptatejasā /
MBh, 3, 88, 18.1 bibheda tarasā gaṅgā gaṅgādvāre yudhiṣṭhira /
MBh, 3, 114, 25.2 evaṃ bruvan pāṇḍava satyavākyaṃ vedīm imāṃ tvaṃ tarasādhiroha //
MBh, 3, 146, 44.2 cikṣepa tarasā bhīmaḥ samantād balināṃ varaḥ //
MBh, 3, 146, 72.1 athopasṛtya tarasā bhīmo bhīmaparākramaḥ /
MBh, 3, 149, 23.1 na ca te tarasā kāryaḥ kusumāvacayaḥ svayam /
MBh, 3, 157, 64.2 tarasā so 'bhidudrāva maṇimantaṃ mahābalam //
MBh, 3, 158, 18.1 pramṛdya tarasā śailaṃ mānuṣeṇa dhaneśvara /
MBh, 3, 214, 34.2 bibheda śikharaṃ ghoraṃ śvetasya tarasā gireḥ //
MBh, 3, 258, 2.2 māyām āsthāya tarasā hatvā gṛdhraṃ jaṭāyuṣam //
MBh, 3, 270, 11.2 tarasā pratijagrāha hanūmān pavanātmajaḥ //
MBh, 4, 1, 2.40 nirjitya tarasā śatrūn punar lokāñjugopa ha /
MBh, 4, 10, 7.1 vṛddho hyahaṃ vai parihārakāmaḥ sarvānmatsyāṃstarasā pālayasva /
MBh, 4, 22, 18.1 sa bhīmasenaḥ prākārād ārujya tarasā drumam /
MBh, 4, 30, 3.2 suśarmaṇā gṛhītaṃ tu godhanaṃ tarasā bahu //
MBh, 4, 33, 4.2 ghoṣān vidrāvya tarasā godhanaṃ jahrur ojasā //
MBh, 4, 40, 24.2 adhijyaṃ tarasā kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ //
MBh, 4, 44, 8.2 vijigye tarasā saṃkhye senāṃ cāsya sudurjayām //
MBh, 4, 49, 1.2 sa śatrusenāṃ tarasā praṇudya gāstā vijityātha dhanurdharāgryaḥ /
MBh, 5, 1, 11.1 śaktair vijetuṃ tarasā mahīṃ ca satye sthitaistaccaritaṃ yathāvat /
MBh, 5, 22, 15.1 suśikṣitaḥ kṛtavairastarasvī dahet kruddhastarasā dhārtarāṣṭrān /
MBh, 5, 22, 25.2 sarvotsāhaṃ kṣatriyāṇāṃ nihatya prasahya kṛṣṇastarasā mamarda //
MBh, 5, 22, 28.1 yastaṃ pratīpastarasā pratyudīyād āśaṃsamāno dvairathe vāsudevam /
MBh, 5, 36, 69.1 na tad balaṃ yanmṛdunā virudhyate miśro dharmastarasā sevitavyaḥ /
MBh, 5, 47, 17.1 sainyān anekāṃstarasā vimṛdnan yadā kṣeptā dhārtarāṣṭrasya sainyam /
MBh, 5, 47, 69.1 ayaṃ gāndhārāṃstarasā sampramathya jitvā putrānnagnajitaḥ samagrān /
MBh, 5, 50, 40.1 sa gatvā pāṇḍuputreṇa tarasā bāhuśālinā /
MBh, 5, 166, 6.2 nirjityaikarathenaiva yat kanyāstarasā hṛtāḥ //
MBh, 6, 15, 27.1 hayān gajān padātāṃśca rathāṃśca tarasā bahūn /
MBh, 6, 15, 34.2 durjayānām anīkāni nājayaṃstarasā yudhi //
MBh, 6, 50, 73.2 gadām ādāya tarasā pariplutya mahābalaḥ /
MBh, 6, 50, 102.2 śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati //
MBh, 6, 73, 16.2 droṇam utsṛjya tarasā prayayau yatra saubalaḥ //
MBh, 6, 75, 10.1 ṣaḍviṃśat tarasā kruddho mumocāśu suyodhane /
MBh, 6, 99, 30.2 yayau vimṛdnaṃstarasā padātīn vājinastathā //
MBh, 6, 101, 16.2 pratyaghnaṃstarasā vegaṃ samare hayasādinām //
MBh, 6, 110, 5.2 bhīmaṃ vivyādha tarasā citrasenarathe sthitaḥ //
MBh, 7, 9, 12.1 tarasaivābhipatyātha yo vai droṇam upādravat /
MBh, 7, 40, 12.1 sa kakṣe 'gnir ivotsṛṣṭo nirdahaṃstarasā ripūn /
MBh, 7, 89, 15.1 gate sainyārṇavaṃ bhittvā tarasā pāṇḍavarṣabhe /
MBh, 7, 93, 19.2 tarasā preṣayāmāsa mādhavasya rathaṃ prati //
MBh, 7, 133, 30.2 utsahe tarasā jetuṃ tato garjāmi gautama //
MBh, 7, 135, 6.1 aśakyā tarasā jetuṃ pāṇḍavānām anīkinī /
MBh, 7, 141, 18.2 śātayāmāsa samare tarasā drauṇir utsmayan //
MBh, 7, 172, 38.2 tarasābhyāgatau dṛṣṭvā vimuktau keśavārjunau //
MBh, 8, 16, 22.2 mamarda karṇas tarasā siṃho mṛgagaṇān iva //
MBh, 8, 37, 4.1 tāṃ vṛṣṭiṃ sahasā rājaṃs tarasā dhārayan prabhuḥ /
MBh, 8, 38, 40.1 sārathiṃ cāsya tarasā prāhiṇod yamasādanam /
MBh, 8, 45, 57.2 uvāca bhīmaṃ tarasābhyupetya rājñaḥ pravṛttis tv iha keti rājan //
MBh, 9, 5, 13.2 jetāraṃ tarasārīṇām ajeyaṃ śatrubhir balāt //
MBh, 9, 9, 32.2 cicheda tarasā yuddhe tata uccukruśur janāḥ //
MBh, 9, 11, 1.3 ādāya tarasā rājaṃstasthau girir ivācalaḥ //
MBh, 9, 12, 13.2 vivyādha tarasā rājaṃstad adbhutam ivābhavat //
MBh, 9, 23, 62.2 dadāha sarvāṃ tava putrasenām amṛṣyamāṇastarasā tarasvī //
MBh, 9, 27, 56.2 bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye //
MBh, 10, 18, 4.2 tarasā bhāgam anvicchan dhanur ādau sasarja ha //
MBh, 12, 12, 35.1 nihatya śatrūṃstarasā samṛddhān śakro yathā daityabalāni saṃkhye /
MBh, 12, 25, 15.1 tarasā buddhipūrvaṃ vā nigrāhyā eva śatravaḥ /
MBh, 12, 46, 13.1 yenābhidrutya tarasā samastaṃ rājamaṇḍalam /
MBh, 12, 50, 22.1 mṛtyum āvārya tarasā śaraprastaraśāyinaḥ /
MBh, 12, 137, 35.1 tarasā ye na śakyante śastraiḥ suniśitair api /
MBh, 12, 161, 36.2 ramasva yoṣābhir upetya kāmaṃ kāmo hi rājaṃstarasābhipātī //
MBh, 12, 220, 77.2 sametā vibudhā bhagnāstarasā samare mayā //
MBh, 12, 254, 48.2 ṛṣayo yatayaḥ śāntāstarasā pratyavedayan //
MBh, 12, 331, 20.2 nivṛtto nārado rājaṃstarasā merum āgamat /
MBh, 13, 113, 14.2 kṣatriyastarasā prāptam annaṃ yo vai prayacchati //
MBh, 13, 116, 23.1 kiṃ punar hanyamānānāṃ tarasā jīvitārthinām /
MBh, 14, 31, 5.2 jagrāha tarasā rājyam ambarīṣa iti śrutiḥ //
MBh, 14, 85, 14.1 teṣāṃ tu tarasā pārthastatraiva paridhāvatām /
Manusmṛti
ManuS, 8, 406.1 dīrghādhvani yathādeśaṃ yathākālaṃ taro bhavet /
Rāmāyaṇa
Rām, Ay, 98, 63.2 vijitya tarasā lokān marudbhir iva vāsavaḥ //
Rām, Ār, 3, 15.2 rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ //
Rām, Ār, 10, 52.1 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā /
Rām, Ār, 10, 79.1 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā /
Rām, Ki, 11, 5.2 ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān //
Rām, Ki, 11, 6.2 vālinā tarasā bhagnā balaṃ prathayatātmanaḥ //
Rām, Ki, 30, 14.1 sālatālāśvakarṇāṃś ca tarasā pātayan bahūn /
Rām, Su, 12, 14.1 tarasvinā te taravastarasābhiprakampitāḥ /
Rām, Su, 12, 20.1 mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ /
Rām, Su, 33, 48.1 tato nihatya tarasā rāmo vālinam āhave /
Rām, Su, 42, 10.1 tarasā tāṃ samutpāṭya cikṣepa balavad balī /
Rām, Su, 42, 17.1 sa hatastarasā tena jambumālī mahārathaḥ /
Rām, Su, 58, 3.2 tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam //
Rām, Yu, 3, 2.1 tarasā setubandhena sāgarocchoṣaṇena vā /
Rām, Yu, 6, 17.2 tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ //
Rām, Yu, 13, 12.2 tarāma tarasā sarve sasainyā varuṇālayam //
Rām, Yu, 33, 46.2 punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ //
Rām, Yu, 44, 22.1 pradhāvann uruvegena prabhañjaṃstarasā drumān /
Rām, Yu, 46, 30.2 dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān //
Rām, Yu, 47, 102.2 cikṣepa śaktiṃ tarasā jvalantīṃ saumitraye rākṣasarāṣṭranāthaḥ //
Rām, Yu, 47, 128.1 athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena /
Rām, Yu, 51, 41.1 athavā tyaktaśastrasya mṛdgatastarasā ripūn /
Rām, Yu, 61, 46.1 sa vṛkṣaṣaṇḍāṃstarasā jahāra śailāñ śilāḥ prākṛtavānarāṃśca /
Rām, Yu, 73, 19.1 vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam /
Rām, Yu, 84, 5.1 kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām /
Rām, Yu, 86, 9.2 aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam //
Rām, Yu, 91, 19.2 tvāṃ nihatya raṇaślāghin karomi tarasā samam //
Rām, Yu, 114, 21.3 jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva //
Rām, Utt, 11, 8.2 tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet //
Saundarānanda
SaundĀ, 9, 20.1 balaṃ kurūṇāṃ kva ca tattadābhavad yudhi jvalitvā tarasaujasā ca ye /
Amarakośa
AKośa, 1, 75.1 śarīrasthā ime raṃhastarasī tu rayaḥ syadaḥ /
AKośa, 2, 568.2 draviṇaṃ taraḥ sahobalaśauryāṇi sthāma śuṣmaṃ ca //
Harivaṃśa
HV, 15, 63.1 tato 'rjunena tarasā nirjitya drupadaṃ raṇe /
HV, 20, 29.2 jahāra tarasā sarvān avamatyāṅgiraḥsutān //
HV, 23, 153.1 chittvā bāhusahasraṃ te pramathya tarasā balī /
Kirātārjunīya
Kir, 12, 26.1 tarasaiva ko 'pi bhuvanaikapuruṣa puruṣas tapasyati /
Kir, 17, 5.1 patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam /
Kir, 18, 37.1 tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram /
Kir, 18, 47.1 asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ /
Kūrmapurāṇa
KūPur, 1, 21, 57.2 spṛṣṭvā mantreṇa tarasā cikṣepa ca nanāda ca //
Matsyapurāṇa
MPur, 27, 23.1 uddhṛtya caināṃ tarasā tasmātkūpānnarādhipaḥ /
MPur, 43, 43.1 chittvā bāhusahasraṃ te prathamaṃ tarasā balī /
MPur, 150, 6.2 cikṣepa mudgaraṃ ghoraṃ tarasā tasya cāntakaḥ //
MPur, 150, 199.1 tyaktvā rathau tu tau vegādāplutau tarasāśvinau /
MPur, 158, 16.2 praṇatacintitadānavadānavapramathanaikaratistarasā bhuvi //
Viṣṇupurāṇa
ViPur, 1, 9, 82.2 tato mathitum ārabdhā maitreya tarasāmṛtam //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 33.1 tata āsādya tarasā dāruṇaṃ gautamīsutam /
BhāgPur, 1, 15, 8.1 yatsannidhāvaham u khāṇḍavam agnaye 'dām indraṃ ca sāmaragaṇaṃ tarasā vijitya /
BhāgPur, 3, 18, 14.2 āsādya tarasā daityo gadayā nyahanaddharim //
BhāgPur, 3, 20, 24.2 anvīyamānas tarasā kruddho bhītaḥ parāpatat //
BhāgPur, 3, 30, 23.2 pathā pāpīyasā nītas tarasā yamasādanam //
BhāgPur, 4, 4, 4.2 sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrās tarasā gatavyathāḥ //
BhāgPur, 4, 9, 42.1 taṃ dṛṣṭvopavanābhyāśa āyāntaṃ tarasā rathāt /
BhāgPur, 4, 14, 43.2 mamanthurūruṃ tarasā tatrāsīdbāhuko naraḥ //
BhāgPur, 8, 7, 13.2 mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram //
BhāgPur, 8, 8, 1.3 mamanthustarasā sindhuṃ havirdhānī tato 'bhavat //
BhāgPur, 8, 8, 37.1 lipsantaḥ sarvavastūni kalasaṃ tarasāharan /
Bhāratamañjarī
BhāMañj, 1, 1292.2 vīrānutkaṇṭhite hantuṃ sāraṇe tarasā raṇe //
BhāMañj, 7, 186.1 śarairvidrāvya tarasā vṛndārakamapātayat /
Kathāsaritsāgara
KSS, 1, 2, 76.2 vyāḍīndradattau tarasā nagaryāḥ prasthitau tataḥ //
KSS, 5, 2, 151.1 sāpi taṃ tarasā pādam ākṣipyaiva svamāyayā /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 19.2 atha cet tadasadbhāve sadayuktataro yataḥ //
Ānandakanda
ĀK, 1, 12, 84.2 tarasā vāyunā tulyastatkṣaṇādbhavati priye //
Haṃsadūta
Haṃsadūta, 1, 73.1 ayaṃ pūrvo raṅgaḥ kila viracito yasya tarasā rasādākhyātavyaṃ parikalaya tannāṭakam idam /
Sātvatatantra
SātT, 2, 53.1 kaṃsasya raṅgasadanaṃ sabale praṇīte svāphalkinā bhavadhanus tarasā vibhajya /