Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.1 prativiṣayeṣu śrotrādīnāṃ śabdādiviṣayeṣvadhyavasāyo dṛṣṭaṃ pratyakṣam ity arthaḥ /
SKBh zu SāṃKār, 19.2, 1.17 yasmād akartā puruṣastat katham adhyavasāyaṃ karoti /
SKBh zu SāṃKār, 20.2, 1.5 tasmād guṇā adhyavasāyaṃ kurvanti na puruṣaḥ /
SKBh zu SāṃKār, 23.2, 1.1 adhyavasāyo buddhilakṣaṇam /
SKBh zu SāṃKār, 23.2, 1.2 adhyavasānam adhyavasāyaḥ /
SKBh zu SāṃKār, 23.2, 1.3 yathā bīje bhaviṣyadvṛttiko 'ṅkuras tadvad adhyavasāyaḥ /
SKBh zu SāṃKār, 29.2, 1.2 adhyavasāyo buddhiriti lakṣaṇam uktaṃ saiva buddhivṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.3 catuṣṭayasya dṛṣṭe prativiṣayādhyavasāye yugapad vṛttiḥ /
SKBh zu SāṃKār, 43.2, 1.16 etad uktam adhyavasāyo buddhir dharmo jñānam iti /
SKBh zu SāṃKār, 46.2, 1.2 pratyayo buddhir ityukto 'dhyavasāyo buddhir dharmo jñānam ityādi /