Occurrences

Amarakośa
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Abhidhānacintāmaṇi

Amarakośa
AKośa, 1, 234.1 utsāho 'dhyavasāyaḥ syāt sa vīryam atiśaktibhāk /
Divyāvadāna
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Liṅgapurāṇa
LiPur, 1, 70, 28.2 saṃkalpo'dhyavasāyaś ca tasya vṛttidvayaṃ smṛtam //
Suśrutasaṃhitā
Su, Śār., 1, 17.1 tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṃkalpo vicāraṇā smṛtir vijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ //
Sāṃkhyakārikā
SāṃKār, 1, 5.1 prativiṣayādhyavasāyo dṛṣṭaṃ trividham anumānam ākhyātam /
SāṃKār, 1, 23.1 adhyavasāyo buddhir dharmo jñānaṃ virāga aiśvaryam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.1 prativiṣayeṣu śrotrādīnāṃ śabdādiviṣayeṣvadhyavasāyo dṛṣṭaṃ pratyakṣam ity arthaḥ /
SKBh zu SāṃKār, 23.2, 1.1 adhyavasāyo buddhilakṣaṇam /
SKBh zu SāṃKār, 23.2, 1.2 adhyavasānam adhyavasāyaḥ /
SKBh zu SāṃKār, 23.2, 1.3 yathā bīje bhaviṣyadvṛttiko 'ṅkuras tadvad adhyavasāyaḥ /
SKBh zu SāṃKār, 29.2, 1.2 adhyavasāyo buddhiriti lakṣaṇam uktaṃ saiva buddhivṛttiḥ /
SKBh zu SāṃKār, 43.2, 1.16 etad uktam adhyavasāyo buddhir dharmo jñānam iti /
SKBh zu SāṃKār, 46.2, 1.2 pratyayo buddhir ityukto 'dhyavasāyo buddhir dharmo jñānam ityādi /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.7 tasminnadhyavasāyas tadāśrita ityarthaḥ /
STKau zu SāṃKār, 5.2, 1.8 adhyavasāyaśca buddhivyāpāro jñānam /
STKau zu SāṃKār, 5.2, 1.9 upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate /
STKau zu SāṃKār, 5.2, 1.12 buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat /
STKau zu SāṃKār, 5.2, 1.16 citicchāyāpattyā cācetanāpi buddhis tadadhyavasāyaśca cetana iva bhavatīti /
STKau zu SāṃKār, 5.2, 2.4 niścayo 'dhyavasāya ityanarthāntaram /
STKau zu SāṃKār, 5.2, 2.7 tad evaṃ samānāsamānajātīyavyavacchedakatvāt prativiṣayādhyavasāya iti dṛṣṭasya sampūrṇaṃ lakṣaṇam /
STKau zu SāṃKār, 6.2, 1.2 sāmānyatodṛṣṭād atīndriyāṇām pradhānapuruṣādīnām pratītiściticchāyāpattir buddher adhyavasāya ityarthaḥ /
Viṣṇupurāṇa
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
Abhidhānacintāmaṇi
AbhCint, 2, 212.4 adhyavasāya ūrjo 'tha vīryaṃ so 'tiśayānvitaḥ //