Occurrences

Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasendracintāmaṇi
Rasādhyāya
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Ṛgveda
ṚV, 5, 44, 5.1 saṃjarbhurāṇas tarubhiḥ sutegṛbhaṃ vayākinaṃ cittagarbhāsu susvaruḥ /
Avadānaśataka
AvŚat, 15, 5.11 tato rājñā tathāgatasyārthe vihāraḥ kāritaḥ aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasampūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ /
Buddhacarita
BCar, 4, 61.1 viyujyamāne hi tarau puṣpairapi phalairapi /
BCar, 4, 61.2 patati chidyamāne vā taruranyo na śocate //
BCar, 12, 119.2 kṛtapratijño niṣasāda bodhaye mahātarormūlamupāśritaḥ śuceḥ //
BCar, 12, 121.2 na sasvanurvanataravo 'nilāhatāḥ kṛtāsane bhagavati niścitātmani //
BCar, 13, 25.2 cikrīḍurākāśagatāśca kecitkecicca cerustarumastakeṣu //
BCar, 13, 38.1 kecitsamudyamya śilāstarūṃśca viṣehire naiva munau vimoktum /
Carakasaṃhitā
Ca, Sū., 1, 116.2 pūtīkaḥ kṛṣṇagandhā ca tilvakaśca tathā taruḥ //
Ca, Nid., 5, 14.1 yathā hyalpena yatnena chidyate taruṇastaruḥ /
Ca, Śār., 2, 30.1 varṣāsu kāṣṭhāśmaghanāmbuvegās taroḥ saritsrotasi saṃsthitasya /
Ca, Śār., 5, 10.2 tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate /
Ca, Śār., 6, 26.0 tābhyāmeva ca viṣamasevitābhyāṃ jātaḥ sadya upahanyate tarurivāciravyaparopito vātātapābhyām apratiṣṭhitamūlaḥ //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
Mahābhārata
MBh, 1, 26, 1.3 abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat //
MBh, 1, 26, 16.1 bhagavan kva vimuñcāmi taruśākhām imām aham /
MBh, 1, 57, 38.14 taror adhastācchākhāyāṃ sukhāsīno narādhipaḥ /
MBh, 1, 124, 22.15 keṣāṃcit tarumūleṣu śarā nipatitā nṛpa /
MBh, 1, 139, 10.6 āplutyāplutya ca tarūn agacchat pāṇḍavān prati //
MBh, 3, 61, 96.2 vilalāpāśrupūrṇākṣī dṛṣṭvāśokataruṃ tataḥ //
MBh, 3, 61, 97.1 upagamya taruśreṣṭham aśokaṃ puṣpitaṃ tadā /
MBh, 3, 155, 44.1 phalair amṛtakalpais tān ācitān svādubhis tarūn /
MBh, 3, 155, 46.1 pārijātān kovidārān devadārutarūṃs tathā /
MBh, 3, 155, 56.3 vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te //
MBh, 3, 220, 24.1 kadambataruṣaṇḍaiś ca divyair mṛgagaṇair api /
MBh, 3, 272, 18.1 so 'ṅgadena ruṣotsṛṣṭo vadhāyendrajitas taruḥ /
MBh, 5, 55, 9.2 na saṃsajet tarubhiḥ saṃvṛto 'pi tathā hi māyā vihitā bhauvanena //
MBh, 6, 98, 19.2 pātayan vai tarugaṇān vinighnaṃścaiva sainikān //
MBh, 7, 48, 16.1 vimṛdya taruśṛṅgāṇi saṃnivṛttam ivānilam /
MBh, 7, 98, 56.2 śiraḥ pracyāvayāmāsa phalaṃ pakvaṃ taror iva /
MBh, 7, 131, 68.1 so 'bhavad girir atyuccaḥ śikharaistarusaṃkaṭaiḥ /
MBh, 7, 150, 67.1 so 'bhavad girir ityuccaḥ śikharaistarusaṃkaṭaiḥ /
MBh, 8, 22, 44.1 na hi māṃ samare soḍhuṃ sa śakto 'gniṃ tarur yathā /
MBh, 12, 136, 20.2 vairantyam abhito jātastarur vyālamṛgākulaḥ //
MBh, 12, 136, 92.1 tasmin kāle pramuktastvaṃ tarum evādhirohasi /
MBh, 12, 150, 5.2 vasanti vāsānmārgasthāḥ suramye tarusattame //
MBh, 12, 150, 7.2 prīyāmahe tvayā nityaṃ tarupravara śalmale //
MBh, 12, 227, 15.2 ṛtasopānatīreṇa vihiṃsātaruvāhinā //
MBh, 13, 5, 4.2 mahān vanatarur viddho mṛgaṃ tatra jighāṃsatā //
MBh, 13, 14, 95.1 paśupativacanād bhavāmi sadyaḥ kṛmir atha vā tarur apyanekaśākhaḥ /
MBh, 13, 17, 92.2 bhasmaśāyī bhasmagoptā bhasmabhūtastarur gaṇaḥ //
MBh, 13, 17, 109.1 prabhāvātmā jagatkālastālo lokahitastaruḥ /
MBh, 13, 27, 33.1 visomā iva śarvaryo vipuṣpāstaravo yathā /
MBh, 13, 134, 39.1 na candrasūryau na taruṃ puṃnāmno yā nirīkṣate /
Rāmāyaṇa
Rām, Bā, 33, 15.1 niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ /
Rām, Ay, 111, 7.1 alpaparṇā hi taravo ghanībhūtāḥ samantataḥ /
Rām, Ār, 14, 10.1 ayaṃ deśaḥ samaḥ śrīmān puṣpitais tarubhir vṛtaḥ /
Rām, Ār, 14, 12.2 iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā //
Rām, Ār, 14, 14.2 dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ //
Rām, Ār, 14, 17.2 puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ //
Rām, Ār, 33, 13.2 sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ //
Rām, Ār, 46, 9.1 niṣkampapattrās taravo nadyaś ca stimitodakāḥ /
Rām, Ār, 50, 28.1 tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram /
Rām, Ki, 1, 42.2 puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ //
Rām, Ki, 20, 3.2 tārā tarum ivonmūlaṃ paryadevayad āturā //
Rām, Ki, 41, 39.1 śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ /
Rām, Su, 1, 11.2 tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat //
Rām, Su, 2, 7.1 śailāṃśca tarusaṃchannān vanarājīśca puṣpitāḥ /
Rām, Su, 6, 6.2 nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam //
Rām, Su, 12, 14.1 tarasvinā te taravastarasābhiprakampitāḥ /
Rām, Su, 12, 23.2 kāñcanaistarubhiścitraistīrajair upaśobhitāḥ //
Rām, Su, 12, 39.1 tāṃ kāñcanaistarugaṇair mārutena ca vījitām /
Rām, Su, 18, 35.1 kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni /
Rām, Su, 21, 17.1 puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt /
Rām, Su, 60, 19.1 madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum /
Rām, Yu, 15, 18.2 indraketūn ivodyamya prajahrur harayastarūn //
Rām, Yu, 46, 41.1 tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum /
Rām, Yu, 116, 88.1 nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ /
Saundarānanda
SaundĀ, 1, 6.1 cāruvīruttaruvanaḥ prasnigdhamṛduśādvalaḥ /
SaundĀ, 5, 53.1 nandastatas tarukaṣāyaviraktavāsāś cintāvaśo navagṛhīta iva dvipendraḥ /
SaundĀ, 10, 11.1 calatkadambe himavannitambe tarau pralambe camaro lalambe /
SaundĀ, 16, 10.2 pravātsu ghoreṣvapi māruteṣu na hyaprasūtāstaravaścalanti //
SaundĀ, 17, 2.1 tatrāvakāśaṃ mṛdunīlaśaṣpaṃ dadarśa śāntaṃ taruṣaṇḍavantam /
Agnipurāṇa
AgniPur, 9, 31.2 kṛtena taruśailādyair gataḥ pāraṃ mahodadheḥ //
AgniPur, 18, 24.2 bhūḥ khaṃ vyāptaṃ hi tarubhistāṃstarūnadahaṃś ca te //
AgniPur, 18, 24.2 bhūḥ khaṃ vyāptaṃ hi tarubhistāṃstarūnadahaṃś ca te //
Amarakośa
AKośa, 2, 54.1 vṛkṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ /
AKośa, 2, 59.2 astrī prakāṇḍaḥ skandhaḥ syān mūlācchākhāvadhis taroḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 31.1 uddharecchalyam evaṃ vā śākhāyāṃ kalpayet taroḥ /
AHS, Cikitsitasthāna, 7, 49.1 grīṣmopataptasya taror yathā varṣaṃ tathā payaḥ /
AHS, Utt., 40, 44.1 dṛṣṭisukhā vividhā tarujātiḥ śrotrasukhaḥ kalakokilanādaḥ /
Bhallaṭaśataka
BhallŚ, 1, 27.1 uccair uccaratu ciraṃ cirī vartmani taruṃ samāruhya /
BhallŚ, 1, 35.1 chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ /
BhallŚ, 1, 83.1 nāmāpy anyataror nimīlitam abhūt tat tāvad unmīlitaṃ prasthāne skhalataḥ svavartmani vidher apy udgṛhītaḥ karaḥ /
Bodhicaryāvatāra
BoCA, 8, 26.1 nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 68.2 mūlaṃ kulataroḥ kasya kiyantaḥ putrakā iti //
BKŚS, 4, 115.2 śrāmyantīm anayad gehaṃ viśrāmyantīṃ tarau tarau //
BKŚS, 4, 115.2 śrāmyantīm anayad gehaṃ viśrāmyantīṃ tarau tarau //
BKŚS, 5, 216.2 ghaṭitā ghaṭikāmātrāt karaghāṭataror iti //
BKŚS, 8, 50.2 ramaṇīyasarastīratarucchāyām upāśrayam //
BKŚS, 9, 19.1 yeyaṃ tīrataroḥ śākhā pulinaṃ yāvad āgatā /
BKŚS, 9, 54.1 taruśākhāvasaktaṃ ca hāranūpuramekhalam /
BKŚS, 9, 59.2 nātidūram atikramya kvacit tuṅgatarau vane //
BKŚS, 9, 96.2 rataye saṃcarāmi sma saridgiritarusthalīḥ //
BKŚS, 10, 267.2 aśīrṇaṃ manmathataroḥ prakīrṇaṃ bījam etayā //
BKŚS, 10, 270.1 samāptāvayavo yāvan manobhavamahātaruḥ /
BKŚS, 13, 13.2 taruprāsādaśailādīn sthāvarān api jaṅgamān //
BKŚS, 15, 153.1 evaṃ ca cintayann eva kūpe kūpataros tale /
BKŚS, 18, 315.1 divā prāṃśos taror agre prāṃśur ucchrīyatāṃ dhvajaḥ /
BKŚS, 20, 357.2 badarīkhadiraprāyakāntāratarudurgamaḥ //
BKŚS, 20, 420.1 adṛṣṭatarupāṣāṇaśakuntamṛgacāraṇaḥ /
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 70.4 prasavavedanayā vicetanā sā pracchāyaśītale tarutale nivasati /
DKCar, 1, 1, 71.5 cirāyuṣmattayā sa connatataruśākhāsamāsīnena vānareṇa kenacitpakvaphalabuddhyā parigṛhya phaletaratayā vitataskandhamūle nikṣipto 'bhūt /
DKCar, 1, 1, 77.4 kareṇaikena bālamuddhṛtyāpareṇa plavamānā nadīvegāgatasya kasyacittaroḥ śākhāmavalambya tatra śiśuṃ nidhāya nadīvegenohyamānā kenacittarulagnena kālabhogināham adaṃśi /
DKCar, 1, 1, 77.4 kareṇaikena bālamuddhṛtyāpareṇa plavamānā nadīvegāgatasya kasyacittaroḥ śākhāmavalambya tatra śiśuṃ nidhāya nadīvegenohyamānā kenacittarulagnena kālabhogināham adaṃśi /
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 5, 18.1 prabuddhasya ca saiva me mahāṭavī tadeva tarutalam sa eva patrāstaraḥ mamābhūt //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 248.0 dviṣatāmeṣa cirabilvadrumaḥ prahvāṇāṃ tu candanataruḥ tamuddhṛtya nītijñaṃ manyam aśmakamimaṃ ca rājaputraṃ pitrye pade pratiṣṭhitameva viddhi //
Divyāvadāna
Divyāv, 2, 522.1 siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān /
Harṣacarita
Harṣacarita, 1, 66.1 anavaratanayanajalasicyamānaś ca taruriva vipallavo 'pi sahasradhā prarohati //
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 1, 32.2 kathaṃ na manyur jvalayaty udīritaḥ śamītaruṃ śuṣkam ivāgnir ucchikhaḥ //
Kir, 2, 50.2 sukaras taruvat sahiṣṇunā ripur unmūlayituṃ mahān api //
Kir, 2, 51.2 akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ //
Kir, 5, 25.1 kurarīgaṇaḥ kṛtaravas taravaḥ kusumānatāḥ sakamalaṃ kamalam /
Kir, 5, 44.1 snapitanavalatātarupravālair amṛtalavasrutiśālibhir mayūkhaiḥ /
Kir, 6, 5.1 avarugṇatuṅgasuradārutarau nicaye puraḥ surasaritpayasām /
Kir, 6, 17.1 adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ /
Kir, 6, 23.2 upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau //
Kir, 6, 26.1 navapallavāñjalibhṛtaḥ pracaye bṛhatas tarūn gamayatāvanatim /
Kir, 6, 34.2 vinamanti cāsya taravaḥ pracaye paravān sa tena bhavateva nagaḥ //
Kir, 7, 28.1 sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām /
Kir, 8, 18.2 taruprasūnāny apadiśya sādaraṃ manodhināthasya manaḥ samādade //
Kir, 9, 15.1 rañjitā nu vividhās taruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu /
Kir, 9, 28.2 kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi //
Kir, 10, 8.2 ṛtur iva taruvīrudhāṃ samṛddhyā yuvatijanair jagṛhe muniprabhāvaḥ //
Kir, 11, 51.2 abhisāyārkam āvṛttāṃ chāyām iva mahātaroḥ //
Kir, 12, 54.2 pracchannas tarugahanaiḥ sagulmajālair lakṣmīvān anupadam asya sampratasthe //
Kir, 13, 30.2 nipatantam ivoṣṇaraśmim urvyāṃ valayībhūtataruṃ dharāṃ ca mene //
Kir, 15, 33.2 puraḥ sūryād upāvṛttāṃ chāyām iva mahātaruḥ //
Kir, 16, 30.1 aṃsasthalaiḥ kecid abhinnadhairyāḥ skandheṣu saṃśleṣavatāṃ tarūṇām /
Kumārasaṃbhava
KumSaṃ, 3, 39.2 latāvadhūbhyas taravo 'py avāpur vinamraśākhābhujabandhanāni //
KumSaṃ, 6, 46.1 saṃtānakataruchāyāsuptavidyādharādhvagam /
KumSaṃ, 8, 67.2 mekhalātaruṣu nidritān amūn bodhayaty asamaye śikhaṇḍinaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 80.2 jātastarurayaṃ coccaiḥ pātitaśca nabhasvatā //
KāvyAl, 2, 92.1 kiṃśukavyapadeśena tarumāruhya sarvataḥ /
Liṅgapurāṇa
LiPur, 1, 65, 134.1 prabhāvātmā jagatkālaḥ kālaḥ kampī tarustanuḥ /
LiPur, 1, 82, 16.1 khaṭvāṅgadhāriṇī divyā karāgratarupallavā /
LiPur, 1, 86, 38.2 chinnamūlataruryadvadavaśaḥ patati kṣitau //
LiPur, 1, 92, 19.2 kusumitataruśākhālīnamattadvirephaṃ navakisalayaśobhāśobhitaṃ prāṃśuśākham //
LiPur, 1, 92, 27.2 ramyaṃ priyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīkavalitāmrakadambapuṣpam //
LiPur, 1, 92, 32.2 vividhataruviśālaṃ mattahṛṣṭānnapuṣṭair upavanam atiramyaṃ darśayāmāsa devyāḥ //
Matsyapurāṇa
MPur, 92, 4.2 merorupari tadvacca sthāpyaṃ hematarutrayam //
MPur, 92, 25.1 taravaḥ suramukhyāśca śraddhāyuktena pārthiva /
MPur, 92, 30.2 yayā suvarṇakārasya taravo hemanirmitāḥ /
MPur, 102, 14.2 krūrāḥ sarpāḥ suparṇāśca taravo jambukāḥ khagāḥ //
MPur, 140, 28.1 vāyununnaḥ sa ca taruḥ śīrṇapuṣpo mahāravaḥ /
MPur, 153, 139.1 cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam /
MPur, 154, 510.2 phalaṃ kiṃ bhavitā devi kalpitaistaruputrakaiḥ /
MPur, 155, 1.3 bhujaṃgīvāsitā śuddhā saṃśliṣṭā candane tarau //
MPur, 159, 36.1 nānānākatarūtphullakusumāpīḍadhāriṇīm /
Meghadūta
Megh, Pūrvameghaḥ, 1.2 yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu //
Megh, Pūrvameghaḥ, 31.1 veṇībhūtapratanusalilā tām atītasya sindhuḥ pāṇḍucchāyā taṭaruhatarubhraṃśibhirjīrṇaparṇaiḥ /
Megh, Pūrvameghaḥ, 40.1 paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ /
Megh, Uttarameghaḥ, 47.2 paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 8, 2.2 āgo'parāgo musalaṃ duritaṃ duṣkṛtaṃ tarūn /
Saṃvitsiddhi
SaṃSi, 1, 165.2 tatsamūho 'tha vā brahma taruvṛndavanādivat //
Suśrutasaṃhitā
Su, Śār., 6, 31.2 prāpyāmitavyasanamugramato manuṣyāḥ saṃchinnaśākhataruvannidhanaṃ na yānti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 24, 32.1 jalasiktasya vardhante yathā mūle 'ṅkurāstaroḥ /
Su, Cik., 33, 13.1 chinne tarau puṣpaphalaprarohā yathā vināśaṃ sahasā vrajanti /
Su, Cik., 35, 12.1 tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca //
Su, Utt., 39, 280.1 gāḍhamāliṅgayeyustaṃ taruṃ vanalatā iva /
Su, Utt., 39, 285.1 amlapiṣṭaiḥ suśītair vā palāśatarujair dihet /
Su, Utt., 41, 30.2 taṃ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṃstarūn pavanadhūmadavārditāṃśca //
Tantrākhyāyikā
TAkhy, 1, 6.1 tatra kadācid vānarayūtho giriśikharād avatīrya svecchayā taruśikharaprāsādaśṛṅgadārunicayeṣu prakrīḍitum ārabdhaḥ //
TAkhy, 2, 177.3 taror apy ūṣarasthasya varaṃ janma na cārthinaḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 81.2 tarau devakulodbhūte dūrvā tu haritālikā //
Viṣṇupurāṇa
ViPur, 1, 9, 93.2 gandhena pārijāto 'bhūd devastrīnandanas taruḥ //
ViPur, 1, 13, 90.2 gandharvair uragair yakṣaiḥ pitṛbhis tarubhis tathā //
ViPur, 1, 15, 46.2 ākāśagāminī svedaṃ mamārja tarupallavaiḥ //
ViPur, 1, 17, 91.2 samāśritād brahmataror anantān niḥsaṃśayaṃ prāpsyatha vai mahat phalam //
ViPur, 2, 4, 18.1 jambūvṛkṣapramāṇas tu tanmadhye sumahāṃstaruḥ /
ViPur, 2, 7, 35.1 bījādvṛkṣapraroheṇa yathā nāpacayas taroḥ /
ViPur, 2, 7, 36.1 saṃnidhānādyathākāśakālādyāḥ kāraṇaṃ taroḥ /
ViPur, 2, 12, 40.2 tadā hi saṃkalpataroḥ phalāni bhavanti no vastuṣu vastubhedāḥ //
ViPur, 2, 13, 93.1 pumān strī gaurayaṃ vājī kuñjaro vihagastaruḥ /
ViPur, 3, 4, 15.1 so 'yameko mahāvedatarustena pṛthakkṛtaḥ /
ViPur, 3, 5, 1.2 yajurvedataroḥ śākhāḥ saptaviṃśanmahāmatiḥ /
ViPur, 3, 6, 1.2 sāmavedataroḥ śākhā vyāsaśiṣyaḥ sa jaiminiḥ /
ViPur, 3, 11, 11.1 ātmacchāyāṃ tarucchāyāṃ gosūryāgnyanilāṃstathā /
ViPur, 3, 11, 33.2 piśācā guhyakāḥ siddhāḥ kūṣmāṇḍāstaravaḥ khagāḥ //
ViPur, 3, 11, 51.2 pretāḥ piśācāstaravaḥ samastā ye cānnamicchanti mayā pradattam //
ViPur, 3, 12, 8.2 pradīptaṃ veśma na viśennārohecchikharaṃ taroḥ //
ViPur, 3, 12, 13.1 catuṣpathaṃ caityataruṃ śmaśānopavanāni ca /
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 24, 96.1 taruvalkalaparṇacīraprāvaraṇāś cātibahuprajāḥ śītavātātapavarṣasahāś ca bhaviṣyanti //
ViPur, 5, 7, 4.1 viṣāgninā visaratā dagdhatīramahātarum /
ViPur, 5, 14, 5.1 pralambakaṇṭho 'timukhastarughātāṅkitānanaḥ /
ViPur, 5, 25, 4.2 vṛndāvanavanotpannakadambatarukoṭare //
ViPur, 5, 27, 7.2 kumāraṃ manmathatarordagdhasya prathamāṅkuram //
ViPur, 5, 30, 33.2 madgehaniṣkuṭārthāya tadayaṃ nīyatāṃ taruḥ //
ViPur, 5, 31, 3.1 pārijātataruścāyaṃ nīyatāmucitāspadam /
ViPur, 5, 31, 10.2 niṣkuṭe sthāpayāmāsa pārijātaṃ mahātarum //
ViPur, 5, 35, 25.2 pārijātataroḥ puṣpamañjarīrvanitājanaḥ /
ViPur, 5, 38, 56.2 devā manuṣyāḥ paśavas taravaḥ sasarīsṛpāḥ //
ViPur, 6, 2, 5.2 tasthus taṭe mahānadyās taruṣaṇḍam upāśritāḥ //
ViPur, 6, 7, 11.2 avidyātarusaṃbhūtibījam etad dvidhā sthitam //
Śatakatraya
ŚTr, 1, 71.1 bhavanti namrās taravaḥ phalodgamairnavāmbubhir dūrāvalambino ghanāḥ /
ŚTr, 1, 80.1 kiṃ tena hemagiriṇā rajatādriṇā vā yatrāśritāś ca taravas taravas ta eva /
ŚTr, 1, 80.1 kiṃ tena hemagiriṇā rajatādriṇā vā yatrāśritāś ca taravas taravas ta eva /
ŚTr, 1, 87.1 chinno 'pi rohati taruḥ kṣīṇo 'py upacīyate punaś candraḥ /
ŚTr, 2, 87.2 bhavati na yāvaccandanatarusurabhir malayapavamānaḥ //
ŚTr, 2, 95.1 ito vidyudvallīvilasitam itaḥ ketakitaroḥ sphuran gandhaḥ prodyajjaladaninadasphūrjitam itaḥ /
ŚTr, 3, 26.1 kiṃ kandāḥ kandarebhyaḥ pralayam upagatā nirjharā vā giribhyaḥ pradhvastā vā tarubhyaḥ sarasagalabhṛto valkalinyaś ca śākhāḥ /
ŚTr, 3, 50.2 idānīm ete smaḥ pratidivasam āsannapatanā gatās tulyāvasthāṃ sikatilanadītīratarubhiḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 29.1 bahuguṇaramaṇīyaḥ kāminīcittahārī taruviṭapalatānāṃ bāndhavo nirvikāraḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 10.1 valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ /
Ṭikanikayātrā, 9, 26.2 tarur ghuṇair jagdha ivāttakāryo mahān api kṣipram upaiti bhaṅgāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 2.3 putreti tanmayatayā taravo 'bhinedus taṃ sarvabhūtahṛdayaṃ munim ānato 'smi //
BhāgPur, 1, 3, 22.1 cakre vedataroḥ śākhā dṛṣṭvā puṃso 'lpamedhasaḥ /
BhāgPur, 2, 3, 18.1 taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasantyuta /
BhāgPur, 3, 25, 11.1 taṃ tvā gatāhaṃ śaraṇaṃ śaraṇyaṃ svabhṛtyasaṃsārataroḥ kuṭhāram /
BhāgPur, 4, 9, 9.2 arcanti kalpakataruṃ kuṇapopabhogyam icchanti yat sparśajaṃ niraye 'pi nṝṇām //
BhāgPur, 4, 19, 8.2 taravo bhūrivarṣmāṇaḥ prāsūyanta madhucyutaḥ //
BhāgPur, 4, 21, 3.2 tarupallavamālābhiḥ sarvataḥ samalaṃkṛtam //
BhāgPur, 11, 3, 39.1 aṇḍeṣu peśīṣu taruṣv aviniściteṣu prāṇo hi jīvam upadhāvati tatra tatra /
BhāgPur, 11, 12, 21.2 ya eṣa saṃsārataruḥ purāṇaḥ karmātmakaḥ puṣpaphale prasūte //
Bhāratamañjarī
BhāMañj, 1, 204.1 sasarja vīryaṃ taccāśu babandha taruparṇake /
BhāMañj, 1, 599.2 tarormūlaṃ samāruhya caraṇena nyapātayat //
BhāMañj, 1, 850.2 mahattaruṃ samunmūlya niśācaramatāḍayat //
BhāMañj, 1, 1283.1 tāṃ vilokya vilāsārdrasaubhāgyatarumañjarīm /
BhāMañj, 1, 1319.2 tīre bālānilālolavānīratarupallave //
BhāMañj, 7, 48.2 dadhmau dhanaṃjayaḥ śaṅkhaṃ kandaṃ nijayaśastaroḥ //
BhāMañj, 7, 182.2 lakṣmīlatākisalayaṃ saṃbhogatarukandaram //
BhāMañj, 8, 84.2 pracchannastarukhaṇḍena homadhenordvijanmanaḥ //
BhāMañj, 13, 494.1 sameṣu tarukuñjeṣu śvabhreṣu viṣameṣu ca /
BhāMañj, 13, 661.2 taravastadbalākrāntā viśīryante patanti ca //
BhāMañj, 13, 667.1 aho nu dhanyamantro 'si buddhyā tvaṃ rakṣitastaro /
BhāMañj, 13, 685.1 tasminsnigdhatarucchāye prasannaharikuñjare /
BhāMañj, 13, 1101.2 tarau latā tatra puṣpaṃ tasminṣaṭcaraṇā iva //
BhāMañj, 14, 215.2 śubhaphalanicayādyo yajñasaṃbhāramūlaścaritatarurudāraḥ satyaśākho rarāja //
BhāMañj, 15, 61.2 kānane te 'pyavartanta jarattarunirantare //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 155.1 lodhro rodhraḥ śābarakastilvakastilakastaruḥ /
Garuḍapurāṇa
GarPur, 1, 1, 29.2 cakre vedataroḥ śākhāṃ dṛṣṭvā puṃso 'lpamedhasaḥ //
GarPur, 1, 15, 156.1 nadī nandī ca nandīśo bhāratas tarunāśanaḥ /
GarPur, 1, 16, 2.2 śṛṇu rudra harerdhyānaṃ saṃsāratarunāśanam /
GarPur, 1, 19, 2.1 citāvalmīkaśailādau kape ca vivare taroḥ /
GarPur, 1, 65, 53.1 śatāyuṣaṃ ca kurute chinnayā taruto bhayam /
GarPur, 1, 76, 5.1 tasyotkalataṣṭataror bhavati bhayaṃ na cāstīśamupahasanti /
GarPur, 1, 114, 31.2 uṣṇodakaṃ tarucchāyā sadyaḥ prāṇaharāṇi ṣaṭ //
GarPur, 1, 152, 12.2 keśāsthituṣabhasmāditarau samadhirohaṇam //
Hitopadeśa
Hitop, 1, 3.3 asti godāvarītīre viśālaḥ śālmalītaruḥ /
Hitop, 1, 70.1 evaṃ viśvāsya sa mārjāras tarukoṭare sthitaḥ /
Hitop, 1, 70.5 paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ /
Hitop, 1, 186.2 tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ /
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 1, 200.13 pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat /
Hitop, 2, 85.10 tatra karaṭakas tarutale sāṭopam upaviṣṭaḥ /
Hitop, 2, 88.3 samucchritān eva tarūn prabādhate mahān mahaty eva karoti vikramam //
Hitop, 2, 121.3 kasmiṃścit tarau vāyasadampatī nivasataḥ /
Hitop, 2, 124.17 atha kanakasūtrānusaraṇapravṛttai rājapuruṣais tatra tarukoṭare kṛṣṇasarpo dṛṣṭo vyāpāditaś ca /
Hitop, 2, 162.2 candanataruṣu bhujaṅgā jaleṣu kamalāni tatra ca grāhāḥ /
Hitop, 3, 6.3 asti narmadātīre parvatopatyakāyāṃ viśālaḥ śālmalītaruḥ /
Hitop, 3, 6.7 tato vānarāṃś ca tarutale'vasthitān śītākulān kampamānān avalokya kṛpayā pakṣibhir uktaṃ bho bho vānarāḥ śṛṇuta /
Hitop, 3, 24.3 asty ujjayinīvartmaprāntare plakṣataruḥ /
Hitop, 3, 24.5 kadācit grīṣmasamaye pariśrāntaḥ kaścit pathikas tatra tarutale dhanuṣkāṇḍaṃ saṃnidhāya suptaḥ /
Hitop, 3, 116.3 parāṃ śriyam avāpnoti jalāsannatarur yathā //
Kathāsaritsāgara
KSS, 1, 2, 4.2 bhramaṃstatra ca sa prāṃśuṃ nyagrodhatarumaikṣata //
KSS, 1, 4, 12.2 dayitāmandirāsannabālacūtataroradhaḥ //
KSS, 1, 5, 19.1 asya tālataroḥ pṛṣṭhe tiṣṭha rātrāvalakṣitaḥ /
KSS, 2, 4, 108.1 tarumaprāpnuvanso 'tha lebhe hastikalevaram /
KSS, 2, 5, 106.2 eko 'sya vaṇijo bhṛtyastarumārohati sma tam //
KSS, 3, 3, 113.1 yā sanmārgataroreṣā vidvatsaṃgatimañjarī /
KSS, 3, 3, 116.2 guhacandrasya gṛhiṇī taroravaruroha sā //
KSS, 3, 3, 163.2 yaugandharāyaṇīyasya puṣpaṃ nayataroriva //
KSS, 3, 4, 368.2 nijasattvataroḥ sākṣātpakvāmiva phalaśriyam //
KSS, 3, 5, 51.2 rājā tu sutarāṃ yena mūlaṃ rājyataror dhanam //
KSS, 3, 5, 63.2 giriṃ praphullaikataruṃ mṛgendra iva durmadaḥ //
KSS, 3, 6, 24.2 tanmadhye ca mahābhogam aśvatthatarum aikṣata //
KSS, 3, 6, 27.2 kṛtvā baliṃ tasya taror ārebhe kṛṣim atra saḥ //
KSS, 3, 6, 31.1 prāgvat kṛtabalis tasthau tatraivātha taror adhaḥ /
KSS, 3, 6, 32.2 tasyāśvatthataros tasmād uccacāra sarasvatī //
KSS, 3, 6, 55.1 astīha pramadodyāne tarumaṇḍalamadhyagaḥ /
KSS, 4, 3, 28.2 tarucchāyeva mārgasthā puṇyaiḥ kasyāpi jāyate //
KSS, 5, 1, 132.2 vināśahetur vāsāya madguḥ skandhaṃ taroriva //
KSS, 5, 2, 14.1 tatrāśvatthataror mūle niṣaṇṇaṃ tāpasair vṛtam /
KSS, 5, 2, 87.1 sāyaṃ ca tatraiva bahiḥ sakuṭumbastarostale /
KSS, 5, 2, 183.1 tarupāśād gṛhītvātha śavaṃ babhrāma tatra saḥ /
KSS, 5, 2, 185.2 ārāt tarutale divyarūpāṃ yoṣitam aikṣata //
KSS, 5, 2, 215.1 tarumūle ca tatraiva sthitvā sā taṃ tato 'bravīt /
KSS, 5, 2, 216.2 tadā tadā vaṭataror mūlāt prāpsyasi mām itaḥ //
KSS, 5, 2, 240.1 tatra tasmin vaṭataror mūle tāṃ punarāgatām /
KSS, 5, 3, 17.2 tāvad asyāvalambethāḥ śākhāṃ vaṭataror drutam //
KSS, 5, 3, 19.2 babhūva nikaṭe tasya taroḥ pravahaṇaṃ tataḥ //
KSS, 5, 3, 22.2 āśrityāpi taroḥ śākhāṃ nirāśaḥ samacintayat //
KSS, 5, 3, 25.2 viprayūnastaruskandhe dinaṃ tat paryahīyata //
KSS, 5, 3, 205.1 anyedyuśca śmaśānānte gatvā vaṭataroradhaḥ /
KSS, 5, 3, 209.1 so 'pi nityaṃ tarostasya mūle gatvā tathaiva tat /
KSS, 5, 3, 210.1 ekadā ca saparyānte dvidhābhūtāt tarostataḥ /
KSS, 5, 3, 211.2 sā taṃ praveśayāmāsa tasyaivābhyantaraṃ taroḥ //
KSS, 5, 3, 238.1 tatrāhūya taror mūle vetālaṃ nṛkalevare /
KSS, 6, 1, 132.1 iti dharmataror mūlam aśuddhaṃ yasya mānasam /
KSS, 6, 1, 175.1 kramāt patraghanāṃ bhagnāṃ prāpya śākhāṃ mahātaroḥ /
KSS, 6, 1, 175.2 ātmānaṃ ca tayācchādya tarumadhyamagām aham //
Kālikāpurāṇa
KālPur, 55, 68.2 udake tarumūle vā nirmālyaṃ tatra saṃtyajet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 28.2, 1.0 tebhyo 'nanteśādibhyas tṛtīyanetrāgniśikhānirdagdhasmaratarur bhagavān umāpatir adhigamya bhavasaṃkhyair ekādaśabhiḥ sahasraiḥ saṃkṣipya mahyam adāt //
Narmamālā
KṣNarm, 2, 78.2 kaṭhinau satatasparśau khalaḥ khalatarāviva //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 4.0 pūrṇasaraḥsalilopasnehas bhūtaśabdo pūrṇasaraḥsalilopasnehas 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ tatra jīvayati tejobhūto tadvat tejobhūto ghṛtākāra prāṇadhāraṇaṃ ghṛtākāra prāṇadhāraṇaṃ ityarthaḥ //
Rasendracintāmaṇi
RCint, 8, 5.1 valmīkakūpatarutalarathyādevālayaśmaśāneṣu /
Rasādhyāya
RAdhy, 1, 467.2 varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ //
Rājanighaṇṭu
RājNigh, 2, 31.1 ikṣuveṇutaruvīrudādayaḥ skandhakāṇḍaphalapuṣpapallavaiḥ /
RājNigh, Dharaṇyādivarga, 24.1 kujaḥ kṣitiruho 'ṅghripaḥ śikharipādapau viṣṭaraḥ kuṭhas tarur anokahaḥ kuruhabhūruhadrudrumāḥ /
RājNigh, Kar., 55.1 rāgī tarur hemapuṣpo rāmāvāmaṅghrighātakaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 110.2, 2.0 tarava iva bhūyaḥ saṃjātapratyagrapallavāḥ //
Skandapurāṇa
SkPur, 13, 106.1 priyaṅgūścūtataravaścūtāṃścāpi priyaṅgavaḥ /
SkPur, 13, 121.1 sa cāpi tarubhistatra bahubhiḥ kusumotkaraiḥ /
Tantrāloka
TĀ, 1, 77.1 rasādyanadhyakṣatve 'pi rūpādeva yathā tarum /
TĀ, 8, 119.1 paśukhagamṛgatarumānuṣasarīsṛpaiḥ ṣaḍbhireṣa bhūrlokaḥ /
Ānandakanda
ĀK, 1, 12, 23.1 devasya nikaṭe deśe cottare tintriṇītaruḥ /
ĀK, 1, 16, 110.1 malamūtrayutasthāne grāme goṣṭhe taroradhaḥ /
ĀK, 1, 19, 125.2 nānāsugandhitarubhir vāryamāṇārkadīdhitau //
ĀK, 1, 22, 87.2 palāśataruvandākaṃ vākpradaṃ kṣīrasevitam //
Āryāsaptaśatī
Āsapt, 2, 36.1 ayi sarale saralataror madamuditadvipakapolapāleś ca /
Āsapt, 2, 91.1 āstāṃ varam avakeśī mā dohadamasya racaya pūgataroḥ /
Āsapt, 2, 109.1 iha śikhariśikharāvalambini vinodadarataralavapuṣi taruhariṇe /
Āsapt, 2, 359.2 vakṣyanti sāṅgarāgāḥ pathi taravas tava samādhānam //
Āsapt, 2, 526.2 taṭatarum iva mama hṛdayaṃ samūlam api vegato harati //
Āsapt, 2, 571.2 majjitum ivālavāle paritas tarumūlam āśrayati //
Āsapt, 2, 669.2 phaladalavalkalarahitas tvayāntarikṣe tarus tyaktaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 4.0 śākaḥ bṛhatpattras taruḥ //
Śukasaptati
Śusa, 23, 34.1 ramaṇaśikhino 'ntarāle bahulatare rolarājitarugahane /
Śyainikaśāstra
Śyainikaśāstra, 5, 12.1 na bhānti taravaścaiva śīrṇaparṇairanāśrayāḥ /
Abhinavacintāmaṇi
ACint, 1, 56.1 vālmīkakūparathyātarutaladevālayaśmaśāneṣu /
Bhāvaprakāśa
BhPr, 6, 8, 191.2 yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ //
BhPr, 6, 8, 197.2 daityasya rudhirājjātastarur aśvatthasannibhaḥ /
BhPr, 7, 3, 250.2 yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ //
Dhanurveda
DhanV, 1, 60.2 yena durvedhyavarmāṇi bhedayettarupattravat //
Gheraṇḍasaṃhitā
GherS, 6, 3.1 caturdikṣu nīpataruṃ bahupuṣpasamanvitam /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 5.1 dṛṣṭavān ucchritaṃ tatra niṣpatraṃ śālmalītarum /
Haribhaktivilāsa
HBhVil, 3, 158.1 ātmacchāyāṃ taroś chāyāṃ gosūryāgnyanilāṃs tathā /
HBhVil, 3, 336.1 krūrāḥ sarpāḥ suparṇāś ca taravo jambhakādayaḥ /
Kokilasaṃdeśa
KokSam, 1, 13.1 adhvānaṃ te hitamupadiśāmyaśrameṇaiva gantuṃ snigdhacchāyaistarubhirabhitaḥ śāntagharmapracāram /
KokSam, 1, 63.1 muktājālairdhavalapulinaṃ vīcimālāvikīrṇaiḥ kūlādhvānaṃ kusumitatarusnigdhamālambamānaḥ /
KokSam, 2, 6.1 yatrodyāne malinitadiśākuñjapuñje tarūṇāṃ śṛṅge lagnā bhramarapaṭalīnirviśeṣāḥ payodāḥ /
KokSam, 2, 17.1 snigdhaskandhasrutamadhurasaḥ kiṃca tasyopakaṇṭhe kūjadbhṛṅgaḥ kuravakataruryaḥ kuraṅgekṣaṇāyāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 4.1 jyeṣṭho'bhūd bhuvi pārijātakataruḥ khaṇḍelavālānvaye tatputraḥ kila nāthaballavasudaḥ prāṇair yaśo'rthānvitaḥ /
MuA zu RHT, 1, 3.2, 30.2 chede'pi candanataruḥ surabhayati mukhaṃ kuṭhārasya iti //
MuA zu RHT, 1, 15.2, 10.0 anyacca kiṃ mokṣatarorbījaṃ samyagjñānaṃ kriyāsahitam iti praśnottararatnamālāyām //
Rasārṇavakalpa
RAK, 1, 407.2 dṛṣṭvā caivaṃ taruṃ divyaṃ vajrīrūpeṇa saṃsthitam /
RAK, 1, 418.1 tarūpari samāruhya diśo daśa nirīkṣate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 128.2 jambūṃ nimbataruṃ caiva tindukaṃ madhukaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 78, 29.2 dhanaṃ narāṇāmṛtavastarūṇāṃ gataṃ gataṃ yauvanamānayanti //
SkPur (Rkh), Revākhaṇḍa, 83, 38.2 tarujātisamākīrṇe hastiyūthasamācite //
SkPur (Rkh), Revākhaṇḍa, 83, 40.2 ciñciṇīvanaśobhāḍhye kadambatarusaṃkule //
SkPur (Rkh), Revākhaṇḍa, 85, 33.1 ciñciṇīcampakopete hyagastitaruchādite /
SkPur (Rkh), Revākhaṇḍa, 90, 43.3 akālatarupuṣpāṇi dṛśyante sma samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 29.1 ārāmasthatarucchedamagamyāgamanodbhavam /
SkPur (Rkh), Revākhaṇḍa, 149, 19.1 sa eva sukṛtī tena labdhaṃ janmataroḥ phalam /
SkPur (Rkh), Revākhaṇḍa, 192, 36.1 puṣpojjvalāṃs taruvarān vasantaṃ dakṣiṇānilam /
Sātvatatantra
SātT, 2, 55.2 gatvā surendratarurājavaraṃ priyāyāḥ prītau samuddharaṇato ditijān sa jetā //
Uḍḍāmareśvaratantra
UḍḍT, 15, 7.5 kṣīritarudugdhalikhitakṣudralekhe aṅgāracūrṇena marditāḥ spaṣṭā bhavanti /