Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Divyāvadāna
Kirātārjunīya
Pañcārthabhāṣya
Suśrutasaṃhitā
Hitopadeśa

Buddhacarita
BCar, 13, 38.1 kecitsamudyamya śilāstarūṃśca viṣehire naiva munau vimoktum /
Mahābhārata
MBh, 1, 139, 10.6 āplutyāplutya ca tarūn agacchat pāṇḍavān prati //
MBh, 3, 155, 44.1 phalair amṛtakalpais tān ācitān svādubhis tarūn /
MBh, 3, 155, 46.1 pārijātān kovidārān devadārutarūṃs tathā /
Rāmāyaṇa
Rām, Yu, 15, 18.2 indraketūn ivodyamya prajahrur harayastarūn //
Agnipurāṇa
AgniPur, 18, 24.2 bhūḥ khaṃ vyāptaṃ hi tarubhistāṃstarūnadahaṃś ca te //
Divyāvadāna
Divyāv, 2, 522.1 siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān /
Kirātārjunīya
Kir, 6, 26.1 navapallavāñjalibhṛtaḥ pracaye bṛhatas tarūn gamayatāvanatim /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 8, 2.2 āgo'parāgo musalaṃ duritaṃ duṣkṛtaṃ tarūn /
Suśrutasaṃhitā
Su, Utt., 41, 30.2 taṃ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṃstarūn pavanadhūmadavārditāṃśca //
Hitopadeśa
Hitop, 2, 88.3 samucchritān eva tarūn prabādhate mahān mahaty eva karoti vikramam //