Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 36, 21.1 taruṇastasya putro 'bhūt tigmatejā mahātapāḥ /
MBh, 1, 68, 14.2 saha tenaiva putreṇa taruṇādityavarcasā /
MBh, 1, 96, 57.2 vicitravīryastaruṇo yakṣmāṇaṃ samapadyata //
MBh, 1, 98, 16.4 taruṇīṃ rūpasampannāṃ pradveṣīṃ nāma brāhmaṇīm //
MBh, 1, 99, 9.5 purastād aruṇaścaiva taruṇaḥ saṃprakāśate /
MBh, 1, 129, 7.1 te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam /
MBh, 1, 129, 18.39 te vayaṃ pāṇḍavaśreṣṭhaṃ taruṇaṃ vṛddhaśīlinam /
MBh, 1, 130, 1.26 te vayaṃ pāṇḍavaśreṣṭhaṃ taruṇaṃ vṛddhaśīlinam /
MBh, 1, 151, 1.28 taruṇo 'pratirūpaśca dṛḍha audariko yuvā /
MBh, 1, 157, 16.31 taruṇā darśanīyāśca balavanto durāsadāḥ /
MBh, 1, 175, 13.1 taruṇā darśanīyāśca nānādeśasamāgatāḥ /
MBh, 1, 189, 14.2 tāṃ gacchantīm anvagacchat tadānīṃ so 'paśyad ārāt taruṇaṃ darśanīyam /
MBh, 1, 213, 12.61 taruṇyaḥ santi yāvantyastāḥ sarvā vrajayoṣitaḥ /
MBh, 1, 214, 31.1 taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ /
MBh, 1, 222, 14.1 taruṇī darśanīyāsi samarthā bhartur eṣaṇe /
MBh, 1, 224, 25.2 tām eva lapitāṃ gaccha taruṇīṃ cāruhāsinīm //
MBh, 2, 22, 54.1 tenaiva rathamukhyena taruṇādityavarcasā /
MBh, 2, 24, 6.1 tato bṛhantastaruṇo balena caturaṅgiṇā /
MBh, 2, 54, 12.2 śataṃ dāsīsahasrāṇi taruṇyo me prabhadrikāḥ /
MBh, 3, 28, 30.1 śyāmaṃ bṛhantaṃ taruṇaṃ carmiṇām uttamaṃ raṇe /
MBh, 3, 186, 54.1 kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ /
MBh, 3, 186, 54.2 taruṇānāṃ ca yacchīlaṃ tad vṛddheṣu prajāyate //
MBh, 3, 190, 54.2 taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate /
MBh, 3, 219, 22.2 yāvat ṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ /
MBh, 3, 268, 27.2 taruṇādityasadṛśaiḥ śaragauraiś ca vānaraiḥ //
MBh, 3, 293, 6.1 taruṇādityasaṃkāśaṃ hemavarmadharaṃ tathā /
MBh, 4, 23, 26.2 tvaṃ cāpi taruṇī subhru rūpeṇāpratimā bhuvi //
MBh, 4, 32, 31.3 sa cacāra gadāpāṇir vṛddho 'pi taruṇo yathā //
MBh, 4, 59, 18.1 balavāṃstaruṇo dakṣaḥ kṣiprakārī ca pāṇḍavaḥ /
MBh, 5, 58, 10.1 śyāmau bṛhantau taruṇau śālaskandhāvivodgatau /
MBh, 5, 81, 17.1 taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam /
MBh, 5, 108, 4.2 jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā //
MBh, 5, 163, 15.1 taruṇau sukumārau ca rājaputrau tarasvinau /
MBh, 5, 165, 2.2 gāndhāramukhyau taruṇau darśanīyau mahābalau //
MBh, 5, 166, 37.3 taruṇaśca kṛtī caiva jīrṇāvāvām ubhāvapi //
MBh, 6, 7, 9.1 ādityataruṇābhāso vidhūma iva pāvakaḥ /
MBh, 6, 8, 25.2 taruṇādityavarṇāśca jāyante tatra mānavāḥ //
MBh, 6, 55, 89.2 yathādipadmaṃ taruṇārkavarṇaṃ rarāja nārāyaṇanābhijātam //
MBh, 6, 76, 16.2 samuddhataṃ vai taruṇārkavarṇaṃ rajo babhau chādayat sūryaraśmīn //
MBh, 7, 7, 9.2 cacāronmattavad droṇo vṛddho 'pi taruṇo yathā //
MBh, 7, 9, 46.1 taruṇastvaruṇaprakhyaḥ saubhadraḥ paravīrahā /
MBh, 7, 11, 22.2 taruṇaḥ kīrtiyuktaśca ekāyanagataśca saḥ //
MBh, 7, 22, 23.2 ādityataruṇaprakhyāḥ ślāghanīyam udāvahan //
MBh, 7, 44, 17.1 śūraiḥ śikṣābalopetaistaruṇair atyamarṣaṇaiḥ /
MBh, 7, 46, 1.2 tathā praviṣṭaṃ taruṇaṃ saubhadram aparājitam /
MBh, 7, 47, 7.2 sāśvaṃ sasūtaṃ taruṇam aśvaketum apātayat //
MBh, 7, 49, 13.1 kathaṃ hi bālastaruṇo yuddhānām aviśāradaḥ /
MBh, 7, 55, 17.1 imāṃ te taruṇīṃ bhāryāṃ tvadādhibhir abhiplutām /
MBh, 7, 58, 8.1 tataḥ śuklāmbarāḥ snātāstaruṇāṣṭottaraṃ śatam /
MBh, 9, 51, 17.1 sā rātrāvabhavad rājaṃstaruṇī devavarṇinī /
MBh, 12, 207, 28.1 taruṇādhigataṃ jñānaṃ jarādurbalatāṃ gatam /
MBh, 12, 312, 35.1 taṃ cāruveṣāḥ suśroṇyastaruṇyaḥ priyadarśanāḥ /
MBh, 13, 18, 39.2 na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha //
MBh, 13, 62, 46.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 70, 23.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 76, 4.2 vatsalāṃ guṇasampannāṃ taruṇīṃ vastrasaṃvṛtām /
MBh, 13, 80, 20.2 taruṇādityasaṃkāśair bhānti tatra jalāśayāḥ //