Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 100, 4.1 yathā kumāras taruṇo mātaraṃ pratinandati /
AVP, 12, 9, 7.2 vaśā sasūva taruṇam vibhājane vaśā sasūva saṃjitaṃ dhanānām //
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 7.1 emāṃ kumāras taruṇa ā vatso jagatā saha /
AVŚ, 9, 1, 5.2 taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe //
AVŚ, 12, 3, 37.2 vāśrevosrā taruṇaṃ stanasyum imaṃ devāso abhihiṅkṛṇota //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 3.1 uttarāmā tvā kumārastaruṇa ā vatso jagatā saha /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 4.1 ā tvā kumārastaruṇa ā vatso jagatā saha /
Jaiminīyabrāhmaṇa
JB, 2, 23, 14.0 taruṇam iva tarhi reto bhavati //
JB, 2, 23, 16.0 taruṇam iva hi tarhi reto bhavati //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.6 ā tvā kumāras taruṇa ā vatso jagatā saha /
Mānavagṛhyasūtra
MānGS, 2, 11, 12.3 ā tvā kumāras taruṇa ā tvā parisṛtaḥ kumbhaḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 4, 4.5 ā tvā kumārastaruṇa ā vatso jagadaiḥ saha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
Vasiṣṭhadharmasūtra
VasDhS, 11, 7.1 svagṛhyāṇāṃ kumārībālavṛddhataruṇaprajātāḥ //
VasDhS, 16, 12.1 taruṇagṛheṣv arthāntareṣu tripādamātram //
VasDhS, 19, 23.1 akaraḥ śrotriyo rājapumān anāthapravrajitabālavṛddhataruṇaprajātāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 16.3 ā tvā kumāras taruṇa ā vatso jāyatāṃ saha /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 7, 5.0 dakṣiṇena jānunākramya mūle kuśataruṇān //
ŚāṅkhGS, 2, 7, 28.0 samāpte kuśataruṇān ādāyānaḍuhena mūle kuṇḍaṃ kṛtvā yathāsūktaṃ kuśeṣv apo niṣiñcati //
ŚāṅkhGS, 3, 2, 9.1 emaṃ kumāras taruṇa ā vatso bhuvanas pari /
ŚāṅkhGS, 3, 2, 9.2 emam kumāras taruṇa ā vatso bhuvanas pari emaṃ parisrutaḥ kumbhyā ā dadhnaḥ kalaśair gaman //
Ṛgveda
ṚV, 1, 186, 7.1 uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti /
ṚV, 3, 55, 5.1 ākṣit pūrvāsv aparā anūrut sadyo jātāsu taruṇīṣv antaḥ /
ṚV, 7, 4, 2.1 sa gṛtso agnis taruṇaś cid astu yato yaviṣṭho ajaniṣṭa mātuḥ /
ṚV, 8, 19, 22.1 tigmajambhāya taruṇāya rājate prayo gāyasy agnaye /
ṚV, 8, 43, 7.2 punar yan taruṇīr api //
ṚV, 10, 115, 1.1 citra icchiśos taruṇasya vakṣatho na yo mātarāv apyeti dhātave /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 73.0 grāmyapaśusaṅgheṣv ataruṇeṣu strī //
Buddhacarita
BCar, 4, 66.1 tadbravīmi suhṛdbhūtvā taruṇasya vapuṣmataḥ /
BCar, 5, 31.2 taruṇasya manaścalatyaraṇyād anabhijñasya viśeṣato viveke //
Carakasaṃhitā
Ca, Sū., 11, 63.1 tasmāt prāgeva rogebhyo rogeṣu taruṇeṣu vā /
Ca, Sū., 13, 67.2 madyaṃ vā taruṇaṃ pītvā mṛdukoṣṭho viricyate //
Ca, Sū., 26, 106.1 sātmyato'lpatayā vāpi dīptāgnestaruṇasya ca /
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 5, 13.1 yastu prāgeva rogebhyo rogeṣu taruṇeṣu vā /
Ca, Nid., 5, 14.1 yathā hyalpena yatnena chidyate taruṇastaruḥ /
Ca, Nid., 5, 15.1 evameva vikāro 'pi taruṇaḥ sādhyate sukham /
Ca, Śār., 5, 10.2 tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate /
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Ca, Cik., 1, 7.1 dīrghamāyuḥ smṛtiṃ medhāmārogyaṃ taruṇaṃ vayaḥ /
Ca, Cik., 1, 55.1 muktvā jīrṇaṃ vapuścāgryamavāpustaruṇaṃ vayaḥ /
Ca, Cik., 2, 7.1 āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ /
Ca, Cik., 3, 133.1 svasthānāt pracyute cāgnau prāyaśastaruṇe jvare /
Ca, Cik., 3, 143.1 pācanānyavipakvānāṃ doṣāṇāṃ taruṇe jvare /
Ca, Cik., 3, 147.2 anupasthitadoṣāṇāṃ vamanaṃ taruṇe jvare //
Ca, Cik., 3, 162.1 doṣā baddhāḥ kaṣāyeṇa stambhitvāttaruṇe jvare /
Ca, Cik., 3, 163.1 yaḥ kaṣāyakaṣāyaḥ syāt sa varjyastaruṇajvare /
Ca, Cik., 3, 270.1 cārūpacitagātryaśca taruṇyo yauvanoṣmaṇā /
Ca, Cik., 5, 179.2 ghṛtatailena cābhyaṅgaṃ pānārthaṃ taruṇīṃ surām //
Ca, Cik., 23, 136.1 taruṇāḥ kṛṣṇasarpāstu gonasāḥ sthavirāstathā /
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Lalitavistara
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 85.6 tatra mahallakamahallikāḥ śākyā evamāhuḥ sarvā etā vadhūkā navā dahrāstaruṇyaḥ rūpayauvanamadamattāḥ /
LalVis, 7, 97.33 mṛdutaruṇahastapādaḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 36, 21.1 taruṇastasya putro 'bhūt tigmatejā mahātapāḥ /
MBh, 1, 68, 14.2 saha tenaiva putreṇa taruṇādityavarcasā /
MBh, 1, 96, 57.2 vicitravīryastaruṇo yakṣmāṇaṃ samapadyata //
MBh, 1, 98, 16.4 taruṇīṃ rūpasampannāṃ pradveṣīṃ nāma brāhmaṇīm //
MBh, 1, 99, 9.5 purastād aruṇaścaiva taruṇaḥ saṃprakāśate /
MBh, 1, 129, 7.1 te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam /
MBh, 1, 129, 18.39 te vayaṃ pāṇḍavaśreṣṭhaṃ taruṇaṃ vṛddhaśīlinam /
MBh, 1, 130, 1.26 te vayaṃ pāṇḍavaśreṣṭhaṃ taruṇaṃ vṛddhaśīlinam /
MBh, 1, 151, 1.28 taruṇo 'pratirūpaśca dṛḍha audariko yuvā /
MBh, 1, 157, 16.31 taruṇā darśanīyāśca balavanto durāsadāḥ /
MBh, 1, 175, 13.1 taruṇā darśanīyāśca nānādeśasamāgatāḥ /
MBh, 1, 189, 14.2 tāṃ gacchantīm anvagacchat tadānīṃ so 'paśyad ārāt taruṇaṃ darśanīyam /
MBh, 1, 213, 12.61 taruṇyaḥ santi yāvantyastāḥ sarvā vrajayoṣitaḥ /
MBh, 1, 214, 31.1 taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ /
MBh, 1, 222, 14.1 taruṇī darśanīyāsi samarthā bhartur eṣaṇe /
MBh, 1, 224, 25.2 tām eva lapitāṃ gaccha taruṇīṃ cāruhāsinīm //
MBh, 2, 22, 54.1 tenaiva rathamukhyena taruṇādityavarcasā /
MBh, 2, 24, 6.1 tato bṛhantastaruṇo balena caturaṅgiṇā /
MBh, 2, 54, 12.2 śataṃ dāsīsahasrāṇi taruṇyo me prabhadrikāḥ /
MBh, 3, 28, 30.1 śyāmaṃ bṛhantaṃ taruṇaṃ carmiṇām uttamaṃ raṇe /
MBh, 3, 186, 54.1 kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ /
MBh, 3, 186, 54.2 taruṇānāṃ ca yacchīlaṃ tad vṛddheṣu prajāyate //
MBh, 3, 190, 54.2 taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate /
MBh, 3, 219, 22.2 yāvat ṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ /
MBh, 3, 268, 27.2 taruṇādityasadṛśaiḥ śaragauraiś ca vānaraiḥ //
MBh, 3, 293, 6.1 taruṇādityasaṃkāśaṃ hemavarmadharaṃ tathā /
MBh, 4, 23, 26.2 tvaṃ cāpi taruṇī subhru rūpeṇāpratimā bhuvi //
MBh, 4, 32, 31.3 sa cacāra gadāpāṇir vṛddho 'pi taruṇo yathā //
MBh, 4, 59, 18.1 balavāṃstaruṇo dakṣaḥ kṣiprakārī ca pāṇḍavaḥ /
MBh, 5, 58, 10.1 śyāmau bṛhantau taruṇau śālaskandhāvivodgatau /
MBh, 5, 81, 17.1 taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam /
MBh, 5, 108, 4.2 jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā //
MBh, 5, 163, 15.1 taruṇau sukumārau ca rājaputrau tarasvinau /
MBh, 5, 165, 2.2 gāndhāramukhyau taruṇau darśanīyau mahābalau //
MBh, 5, 166, 37.3 taruṇaśca kṛtī caiva jīrṇāvāvām ubhāvapi //
MBh, 6, 7, 9.1 ādityataruṇābhāso vidhūma iva pāvakaḥ /
MBh, 6, 8, 25.2 taruṇādityavarṇāśca jāyante tatra mānavāḥ //
MBh, 6, 55, 89.2 yathādipadmaṃ taruṇārkavarṇaṃ rarāja nārāyaṇanābhijātam //
MBh, 6, 76, 16.2 samuddhataṃ vai taruṇārkavarṇaṃ rajo babhau chādayat sūryaraśmīn //
MBh, 7, 7, 9.2 cacāronmattavad droṇo vṛddho 'pi taruṇo yathā //
MBh, 7, 9, 46.1 taruṇastvaruṇaprakhyaḥ saubhadraḥ paravīrahā /
MBh, 7, 11, 22.2 taruṇaḥ kīrtiyuktaśca ekāyanagataśca saḥ //
MBh, 7, 22, 23.2 ādityataruṇaprakhyāḥ ślāghanīyam udāvahan //
MBh, 7, 44, 17.1 śūraiḥ śikṣābalopetaistaruṇair atyamarṣaṇaiḥ /
MBh, 7, 46, 1.2 tathā praviṣṭaṃ taruṇaṃ saubhadram aparājitam /
MBh, 7, 47, 7.2 sāśvaṃ sasūtaṃ taruṇam aśvaketum apātayat //
MBh, 7, 49, 13.1 kathaṃ hi bālastaruṇo yuddhānām aviśāradaḥ /
MBh, 7, 55, 17.1 imāṃ te taruṇīṃ bhāryāṃ tvadādhibhir abhiplutām /
MBh, 7, 58, 8.1 tataḥ śuklāmbarāḥ snātāstaruṇāṣṭottaraṃ śatam /
MBh, 9, 51, 17.1 sā rātrāvabhavad rājaṃstaruṇī devavarṇinī /
MBh, 12, 207, 28.1 taruṇādhigataṃ jñānaṃ jarādurbalatāṃ gatam /
MBh, 12, 312, 35.1 taṃ cāruveṣāḥ suśroṇyastaruṇyaḥ priyadarśanāḥ /
MBh, 13, 18, 39.2 na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha //
MBh, 13, 62, 46.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 70, 23.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 76, 4.2 vatsalāṃ guṇasampannāṃ taruṇīṃ vastrasaṃvṛtām /
MBh, 13, 80, 20.2 taruṇādityasaṃkāśair bhānti tatra jalāśayāḥ //
Rāmāyaṇa
Rām, Ay, 10, 3.1 sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm /
Rām, Ay, 38, 8.1 te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ /
Rām, Ay, 51, 30.1 tatas tam antaḥpuranādam utthitaṃ samīkṣya vṛddhās taruṇāś ca mānavāḥ /
Rām, Ay, 81, 2.2 puṇḍarīkaviśālākṣas taruṇaḥ priyadarśanaḥ //
Rām, Ay, 86, 34.1 sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām /
Rām, Ay, 106, 23.1 taruṇaiś cāruveṣaiś ca narair unnatagāmibhiḥ /
Rām, Ār, 4, 7.2 dadarśādūratas tasya taruṇādityasaṃnibham //
Rām, Ār, 15, 20.2 vanānāṃ śobhate bhūmir niviṣṭataruṇātapā //
Rām, Ār, 16, 9.2 taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī //
Rām, Ār, 17, 4.1 apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ /
Rām, Ār, 18, 11.1 taruṇau rūpasampannau sukumārau mahābalau /
Rām, Ār, 18, 13.1 taruṇī rūpasampannā sarvābharaṇabhūṣitā /
Rām, Ār, 41, 21.2 taruṇādityavarṇena nakṣatrapathavarcasā /
Rām, Ār, 51, 25.2 jahāra pāpas taruṇīṃ viveṣṭatīṃ nṛpātmajām āgatagātravepathum //
Rām, Ār, 60, 29.1 taruṇādityasaṃkāśaṃ vaiḍūryagulikācitam /
Rām, Ki, 1, 27.2 nalināni prakāśante jale taruṇasūryavat //
Rām, Ki, 22, 12.2 kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgadaḥ //
Rām, Ki, 25, 3.1 tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ /
Rām, Ki, 36, 3.1 taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ /
Rām, Ki, 36, 7.1 taruṇādityavarṇāś ca parvate ye mahāruṇe /
Rām, Ki, 38, 13.1 taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ /
Rām, Ki, 38, 16.1 padmakesarasaṃkāśas taruṇārkanibhānanaḥ /
Rām, Ki, 38, 28.1 tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ /
Rām, Ki, 41, 31.1 taruṇādityavarṇāni bhrājamānāni sarvataḥ /
Rām, Ki, 42, 33.2 taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ //
Rām, Ki, 42, 40.2 taruṇādityasadṛśair bhānti tatra jalāśayāḥ //
Rām, Ki, 49, 21.1 taruṇādityasaṃkāśān vaiḍūryamayavedikān /
Rām, Ki, 50, 4.1 kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ /
Rām, Ki, 57, 15.1 taruṇī rūpasampannā sarvābharaṇabhūṣitā /
Rām, Su, 5, 32.2 hemajālair avicchinnāstaruṇādityasaṃnibhāḥ //
Rām, Su, 8, 40.2 prasuptā taruṇaṃ vatsam upagūhyeva bhāminī //
Rām, Su, 12, 40.1 supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām /
Rām, Su, 20, 27.1 taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ /
Rām, Yu, 90, 5.2 taruṇādityasaṃkāśo vaidūryamayakūbaraḥ //
Rām, Yu, 106, 2.1 taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām /
Rām, Utt, 34, 11.1 tatra hemagiriprakhyaṃ taruṇārkanibhānanam /
Saundarānanda
SaundĀ, 3, 32.1 vibhavānvito 'pi taruṇo 'pi viṣayacapalendriyo 'pi san /
SaundĀ, 8, 18.2 taruṇaḥ khalu jātavibhramaḥ svayamugraṃ bhujagaṃ jighṛkṣati //
Amarakośa
AKośa, 2, 306.1 bālastu syānmāṇavako vayasthastaruṇo yuvā /
Amaruśataka
AmaruŚ, 1, 46.2 sphuṭo rekhānyāsaḥ kathamapi sa tādṛk pariṇato gatā yena vyaktaṃ punaravayavaiḥ saiva taruṇī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 71.2 ajīrṇataruṇācchidraiḥ samantāt suniveśitaiḥ //
AHS, Sū., 30, 7.1 taruṇāsthisirāsnāyusevanīgalanābhiṣu /
AHS, Śār., 4, 21.1 āśayacchādanau tau tu nitambau taruṇāsthigau /
AHS, Nidānasthāna, 14, 5.2 romatvaksnāyudhamanītaruṇāsthīni yaiḥ kramāt //
AHS, Cikitsitasthāna, 7, 79.2 iti gataṃ dadhatībhirasaṃsthitaṃ taruṇacittavilobhanakārmaṇam //
AHS, Cikitsitasthāna, 8, 120.1 raktaśāliḥ saro dadhnaḥ ṣaṣṭikas taruṇī surā /
AHS, Cikitsitasthāna, 8, 120.2 taruṇaśca surāmaṇḍaḥ śoṇitasyauṣadhaṃ param //
AHS, Cikitsitasthāna, 11, 17.1 taruṇo bheṣajaiḥ sādhyaḥ pravṛddhaśchedam arhati /
AHS, Cikitsitasthāna, 14, 110.2 śigrustaruṇabilvāni bālaṃ śuṣkaṃ ca mūlakam //
AHS, Cikitsitasthāna, 14, 128.2 rasaudanas tathāhāraḥ pānaṃ ca taruṇī surā //
AHS, Cikitsitasthāna, 18, 12.2 nyagrodhapādās taruṇāḥ kadalīgarbhasaṃyutāḥ //
AHS, Kalpasiddhisthāna, 5, 51.2 yathāṇḍaṃ taruṇaṃ pūrṇaṃ tailapātraṃ yathā tathā //
AHS, Utt., 13, 37.1 yo gṛdhrastaruṇaraviprakāśagallastasyāsyaṃ samayamṛtasya gośakṛdbhiḥ /
AHS, Utt., 16, 10.1 taruṇam urubūkapattraṃ mūlaṃ ca vibhidya siddham āje kṣīre /
AHS, Utt., 19, 14.2 vātakopibhiranyair vā nāsikātaruṇāsthani //
AHS, Utt., 32, 27.2 nyagrodhapādāṃstaruṇān padmakaṃ padmakesaram //
AHS, Utt., 39, 1.1 dīrgham āyuḥ smṛtiṃ medhām ārogyaṃ taruṇaṃ vayaḥ /
AHS, Utt., 39, 24.2 taruṇapalāśakṣāradravīkṛtaṃ sthāpayed bhāṇḍe //
AHS, Utt., 39, 168.2 upacitapṛthugātraśrotranetrādiyuktas taruṇa iva samānāṃ pañca jīvecchatāni //
Bodhicaryāvatāra
BoCA, 8, 57.1 vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 152.2 dārakas taruṇo jātaḥ kauśāmbīṃ gamyatām iti //
BKŚS, 5, 326.1 sīmantonnayanāntakarmaviratāv autsukyagarbhā purī pratyāsannakaragṛheva taruṇī kṛcchrān nināya kṣapām /
BKŚS, 7, 9.1 vinītāpi pragalbheva sthavireva taruṇy api /
BKŚS, 11, 62.1 tenoktaṃ kim ihākhyeyaṃ taruṇo nanu dārakaḥ /
BKŚS, 16, 65.1 atha mardanaśāstrajñas taruṇaḥ paricārakaḥ /
BKŚS, 18, 555.1 taruṇīnāṃ hi kanyānāṃ cetojakṣuṇṇacetasām /
BKŚS, 18, 671.1 taruṇau sakalau svasthau vārttāvidyāviśāradau /
BKŚS, 20, 259.1 eṣā tu gopayoṣāpi rūpiṇy api taruṇy api /
BKŚS, 21, 53.1 ayaṃ tu taruṇaḥ kalyaḥ kāntikṣiptasurāsuraḥ /
BKŚS, 21, 156.1 avṛddhakulavāsinyas taruṇyaḥ pativarjitāḥ /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 4, 19.2 paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa iti /
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 29.1 pratyāsanne ca tasmindevagṛhe punaracintayam kathamiha taruṇenānena saha samājaṃ gamiṣyāmi iti //
Divyāvadāna
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 18, 161.1 yata upādhyāyenāsya saṃlakṣitas taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti //
Divyāv, 18, 524.1 tataḥ sā vṛddhayuvatī tasya vaṇijaḥ putrasyaivāgamya pṛcchati vatsa taruṇo 'si rūpavāṃśca //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 526.1 tataḥ sā vṛddhā evaṃ dvirapi trirapi tasya dārakasya kathayati taruṇayuvatistavārthe kleśairbādhyate //
Divyāv, 18, 527.1 sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam //
Harivaṃśa
HV, 22, 22.1 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām /
HV, 22, 32.1 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām /
Harṣacarita
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 233.1 tatra kā gaṇanetarāsu tapasvinīṣvatitaralāsu taruṇīṣv iti //
Kumārasaṃbhava
KumSaṃ, 3, 54.1 āvarjitā kiṃcid iva stanābhyāṃ vāso vasānā taruṇārkarāgam /
Kāmasūtra
KāSū, 5, 1, 16.5 taruṇaprātiveśyagṛhe goṣṭhīyojinī /
Kūrmapurāṇa
KūPur, 1, 9, 11.1 śatayojanavistīrṇaṃ taruṇādityasannibham /
KūPur, 1, 11, 58.1 so 'pi dṛṣṭvā tataḥ putrīṃ taruṇādityasannibhām /
Liṅgapurāṇa
LiPur, 1, 20, 8.1 śatayojanavistīrṇaṃ taruṇādityasannibham /
LiPur, 1, 47, 2.1 so'tīva bhavabhaktaś ca tapasvī taruṇaḥ sadā /
LiPur, 1, 49, 18.2 taruṇādityasaṃkāśo hairaṇyo niṣadhaḥ smṛtaḥ //
LiPur, 1, 87, 16.2 garbhastho jāyamāno vā bālo vā taruṇo'pi vā //
Matsyapurāṇa
MPur, 113, 39.2 ādityataruṇābhāso vidhūma iva pāvakaḥ //
MPur, 139, 22.1 tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe /
MPur, 139, 22.1 tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe /
MPur, 163, 83.2 taruṇādityasaṃkāśo merustatra mahāgiriḥ //
Suśrutasaṃhitā
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 20, 22.1 sātmyato 'lpatayā vāpi dīptāgnestaruṇasya ca /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 45, 199.1 ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ durbhājanasthitam /
Su, Sū., 45, 200.2 tatra yat stokasambhāraṃ taruṇaṃ picchilaṃ guru //
Su, Sū., 46, 339.2 phalaṃ paryāgataṃ śākamaśuṣkaṃ taruṇaṃ navam //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 15, 16.2 taruṇāsthīni namyante bhajyante nalakāni tu //
Su, Śār., 2, 20.2 taruṇyā hitasevinyās tam alpopadravaṃ bhiṣak //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Cik., 2, 84.1 priyālabījaṃ tindukyāstaruṇāni phalāni ca /
Su, Cik., 3, 41.2 taruṇasya manuṣyasya śītair ālepayedbahiḥ //
Su, Cik., 7, 3.2 auṣadhaistaruṇaḥ sādhyaḥ pravṛddhaśchedamarhati //
Su, Cik., 16, 16.2 naktamālasya patrāṇi taruṇāni phalāni ca //
Su, Cik., 22, 13.1 dantapuppuṭake kāryaṃ taruṇe raktamokṣaṇam /
Su, Cik., 24, 35.2 taruṇajvaryajīrṇī ca nābhyaktavyaḥ kathaṃcana //
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 31, 46.1 vivarjayet snehapānamajīrṇī taruṇajvarī /
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Ka., 4, 32.1 darvīkarāstu taruṇā vṛddhā maṇḍalinastathā /
Su, Utt., 13, 18.1 taruṇīścālpasaṃrambhā piḍakā bāhyavartmajāḥ /
Su, Utt., 17, 78.1 doṣastvadho 'pakṛṣṭo 'pi taruṇaḥ punarūrdhvagaḥ /
Su, Utt., 17, 81.2 doṣaḥ pratyeti kopācca viddho 'titaruṇaśca yaḥ //
Su, Utt., 22, 13.1 sūtrādibhir vā taruṇāsthimarmaṇyudghāṭite 'nyaḥ kṣavathurnireti /
Su, Utt., 38, 18.2 atikāyagṛhītāyāstaruṇyāḥ phalinī bhavet //
Su, Utt., 39, 145.1 tadeva taruṇe pītaṃ viṣavaddhanti mānavam /
Su, Utt., 39, 158.1 sāravanti ca bhojyāni varjayettaruṇajvarī /
Su, Utt., 58, 42.1 tālasya taruṇaṃ mūlaṃ trapusasya rasaṃ tathā /
Su, Utt., 62, 5.2 sa cāpravṛddhastaruṇo madasaṃjñāṃ bibharti ca //
Su, Utt., 64, 10.1 taruṇatvādvidāhaṃ ca gacchantyoṣadhayastadā /
Śatakatraya
ŚTr, 2, 8.2 kurvanti kasya na mano vivaśaṃ taruṇyo vitrastamugdhahariṇīsadṛśaiḥ kaṭākṣaiḥ //
ŚTr, 2, 31.2 yady etāḥ prodyadindudyutinicayabhṛto na syur ambhojanetrāḥ preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājas taruṇyaḥ //
ŚTr, 3, 78.2 āropitāsthiśatakaṃ parihṛtya yānti caṇḍālakūpam iva dūrataraṃ taruṇyaḥ //
ŚTr, 3, 88.2 na vastubhedapratipattir asti me tathāpi bhaktis taruṇenduśekhare //
ŚTr, 3, 91.1 vitīrṇe sarvasve taruṇakaruṇāpūrṇahṛdayāḥ smarantaḥ saṃsāre viguṇapariṇāmāṃ vidhigatim /
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 23.1 karakamalamanojñāḥ kāntasaṃsaktahastā vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 24.2 anupamamukharāgā rātrimadhye vinodaṃ śaradi taruṇakāntāḥ sūcayanti pramodān //
ṚtuS, Caturthaḥ sargaḥ, 6.1 ratiśramakṣāmavipāṇḍuvaktrāḥ samprāptaharṣābhyudayās taruṇyaḥ /
ṚtuS, Caturthaḥ sargaḥ, 16.2 pīnonnatastanabharānatagātrayaṣṭyaḥ kurvanti keśaracanāmaparāstaruṇyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 14.2 suratasamayaveṣaṃ naiśamāśu prahāya dadhati divasayogyaṃ veśamanyāstaruṇyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 15.2 abhimatarataveṣaṃ nandayantyastaruṇyaḥ saviturudayakāle bhūṣayantyānanāni //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 46.1 taruṇaṃ ramaṇīyāṅgam aruṇoṣṭhekṣaṇādharam /
BhāgPur, 8, 8, 33.2 śyāmalastaruṇaḥ sragvī sarvābharaṇabhūṣitaḥ //
BhāgPur, 11, 7, 25.2 kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharmavit //
Bhāratamañjarī
BhāMañj, 1, 570.1 līlāvatīmukharanūpurapādapadmapātasphurattaruṇarāgavaśādaśokaḥ /
BhāMañj, 1, 802.1 tāṃ sevamānastaruṇīṃ hariṇīṃ hāralocanām /
BhāMañj, 1, 986.2 ṛtau jāyāsamāsaktastaruṇo brāhmaṇaḥ purā //
BhāMañj, 7, 802.2 viṣamadṛśamanīśaṃ śāntamīśānamīśaṃ taruṇataraṇimālāsphāratejaḥprakāram //
BhāMañj, 13, 114.1 dhanamāyuḥ śarīraṃ ca jātistaruṇatā tathā /
BhāMañj, 13, 118.2 āyurvedavido yānti taruṇā eva pañcatām //
BhāMañj, 13, 242.1 taruṇārkopamāpātraṃ vṛddhaṃ vṛddhena tejasā /
BhāMañj, 13, 642.1 yāntyeva vṛddhāstaruṇā bālā garbhagatāstathā /
BhāMañj, 13, 915.1 taruṇā dhūrtasacivā vṛddhānāṃ vacanaṃ vayaḥ /
BhāMañj, 16, 51.2 vṛddhasyeva daridrasya taruṇī rūpiṇī vadhūḥ //
Garuḍapurāṇa
GarPur, 1, 76, 2.2 prabhavanti tatastaruṇā vajranibhā bhīṣmapāṣāṇāḥ //
GarPur, 1, 114, 30.1 śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi /
GarPur, 1, 114, 40.1 bālātapaḥ pretadhūmaḥ strī vṛddhā taruṇaṃ dadhi /
Gītagovinda
GītGov, 1, 38.1 vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse virahinikṛntanakuntamukhākṛtiketakadanturitāśe /
GītGov, 1, 39.1 mādhavikāparimalalalite navamālikajātisugandhau munimanasām api mohanakāriṇi taruṇakāraṇabandhau /
GītGov, 7, 40.1 ghanacayarucire racayati cikure taralitataruṇānane /
GītGov, 7, 67.1 sakalabhuvanajanavarataruṇena /
GītGov, 10, 20.1 vyathayati vṛthā maunam tanvi prapañcaya pañcamam taruṇi madhurālāpaiḥ tāpam vinodaya dṛṣṭibhiḥ /
Kathāsaritsāgara
KSS, 2, 2, 157.1 tatra cālokya taruṇān pulindān sabhayena sā /
KSS, 5, 2, 293.1 vidyādharavarataruṇau svajanānugatāvubhau nijanivāsam /
KSS, 6, 2, 19.2 dṛṣṭastaruṇyā tatpatnyā padmapatrāyatekṣaṇaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 201.2 bālakāstaruṇā vṛddhā ye cānye dhānyavṛkṣakāḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 18.2 taruṇādityasaṃkāśaṃ stūyamānaṃ marudgaṇaiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 3.0 dīkṣāpūtā gaṇapatiguror maṇḍale janmavantaḥ siddhā mantrais taruṇadinakṛnmaṇḍalodbhāsidehāḥ //
Narmamālā
KṣNarm, 1, 107.2 tasyābhūttaruṇī bhāryā dinairapsarasaḥ samā //
KṣNarm, 2, 2.1 śvaśrūjanaviruddhā sā taruṇaprātiveśmikā /
KṣNarm, 2, 56.1 athādhikārī taruṇīṃ sotkaṇṭhastāṃ smaranpriyām /
KṣNarm, 3, 30.1 raṇḍā vilokya taruṇaṃ karoti bhrukuṭiṃ mṛṣā /
KṣNarm, 3, 32.1 vīkṣate taruṇaṃ tiryakkāntaṃ subhagamānatā /
KṣNarm, 3, 73.1 taruṇākāṅkṣiṇīṃ vṛddhaḥ priyāmavicalekṣaṇaḥ /
Rasamañjarī
RMañj, 2, 18.1 jāyate rasasindūraṃ taruṇāruṇasannibham /
Rasaratnasamuccaya
RRS, 5, 202.2 chāgena kṛṣṇavarṇena mattena taruṇena ca //
RRS, 6, 32.2 surūpā taruṇī bhinnā vistīrṇajaghanā śubhā //
RRS, 6, 35.1 tadabhāve surūpā tu yā kācit taruṇāṅganā /
Rasaratnākara
RRĀ, V.kh., 1, 44.2 surūpā taruṇī citrā vistīrṇajaghanā śubhā //
RRĀ, V.kh., 1, 47.2 tadabhāve surūpā tu yā kācit taruṇāṅganā //
Rasendracintāmaṇi
RCint, 8, 214.2 vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ //
Rasendracūḍāmaṇi
RCūM, 14, 168.2 chāgena kṛṣṇavarṇena mattena taruṇena ca //
Rasendrasārasaṃgraha
RSS, 1, 67.2 jāyate rasasindūraṃ taruṇādityasannibham /
Rasārṇava
RArṇ, 11, 209.1 taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari /
RArṇ, 12, 268.2 śulvaṃ ca jāyate hema taruṇādityavarcasam //
Rājanighaṇṭu
RājNigh, 12, 54.2 kāmāture ca taruṇe kastūrī bahulaparimalā bhavati //
RājNigh, Kṣīrādivarga, 25.2 tadeva taruṇe pītaṃ viṣavaddhanti mānuṣam //
RājNigh, Kṣīrādivarga, 88.2 pathyaṃ bālye vayasi taruṇe vārddhake cātibalyaṃ nānyat kiṃcij jagati guṇadaṃ sarpiṣaḥ pathyamasti //
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
Smaradīpikā
Smaradīpikā, 1, 6.1 bālikā taruṇī prauḍhā vṛddhā ceti viśeṣataḥ /
Ānandakanda
ĀK, 1, 2, 18.2 kākinyabhāve taruṇī surūpānyāthavā bhavet //
ĀK, 1, 2, 201.2 caturbhujaṃ ca taruṇaṃ nīlakaṇṭhaṃ trilocanam //
ĀK, 1, 10, 120.2 taruṇaḥ sarvadā kāmaḥ kāntānāṃ suratakṣamaḥ //
ĀK, 1, 15, 603.1 vṛddho'pi taruṇo bhūyādvarṣātsarvagadojjhitaḥ /
ĀK, 1, 19, 94.2 taruṇī ramayan goṣṭhīḥ kurvaṃstābhirmanoharāḥ //
ĀK, 1, 23, 471.1 śulbaṃ ca jāyate hema taruṇādityavarcasam /
Āryāsaptaśatī
Āsapt, 2, 62.2 āsāditam iva cumbanasukham asparśe'pi taruṇābhyām //
Āsapt, 2, 101.1 ānayati pathikataruṇaṃ hariṇa iha prāpayann ivātmānam /
Āsapt, 2, 122.1 uḍḍīnānām eṣāṃ prāsādāt taruṇi pakṣiṇāṃ paṅktiḥ /
Āsapt, 2, 135.2 atinimnamadhyasaṅkramadārunibhas taruṇi tava hāraḥ //
Āsapt, 2, 248.1 taruṇi tvaccaraṇāhatikusumitakaṅkellikorakaprakaram /
Āsapt, 2, 314.1 nijasūkṣmasūtralambī vilocanaṃ taruṇa te kṣaṇaṃ haratu /
Āsapt, 2, 332.2 acireṇa kair na taruṇair durgāpattrīva muktāsi //
Āsapt, 2, 347.1 paramohanāya mukto niṣkaruṇe taruṇi tava kaṭākṣo 'yam /
Āsapt, 2, 365.1 pathikaṃ śrameṇa suptaṃ darataralā taruṇi sumadhuracchāyā /
Āsapt, 2, 417.2 hālikanandini taruṇān kakudmino meḍhirajjur iva //
Āsapt, 2, 437.2 āśliṣya kair na taruṇais turīva vasanair vimuktāsi //
Āsapt, 2, 440.1 mā śabarataruṇi pīvaravakṣoruhayor bhareṇa bhaja garvam /
Āsapt, 2, 447.1 madanākṛṣṭanurjyāghātair iva gṛhiṇi pathikataruṇānām /
Āsapt, 2, 462.1 yūnām īrṣyāvairaṃ vitanvatā taruṇi cakrarucireṇa /
Āsapt, 2, 480.2 prathayati pṛghuguṇaneyā taruṇī taraṇir iva garimāṇam //
Āsapt, 2, 541.2 darpaśilām iva bhavatīṃ kataras taruṇo vicālayati //
Āsapt, 2, 634.1 surabhavane taruṇābhyāṃ parasparākṛṣṭadṛṣṭihṛdayābhyām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 4.0 bālaṃ doṣaharamiti taruṇāvasthāyāmavyaktarasāyāṃ tridoṣaharam //
ĀVDīp zu Ca, Cik., 2, 7.3, 1.0 palāśataruṇaḥ taruṇapalāśaḥ anena bālavṛddhapalāśavarjanam ucyate //
ĀVDīp zu Ca, Cik., 2, 7.3, 1.0 palāśataruṇaḥ taruṇapalāśaḥ anena bālavṛddhapalāśavarjanam ucyate //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 4.0 puruṣa iti padena taruṇapuruṣagrāhiṇā bālavṛddhau niṣiddhavyavāyau nirākaroti //
Haribhaktivilāsa
HBhVil, 1, 39.2 śuciḥ suveśas taruṇaḥ sarvabhūtahite rataḥ //
HBhVil, 1, 161.18 tad u hovāca hairaṇyaḥ gopaveśam abhrābhaṃ taruṇaṃ kalpadrumāśritam //
HBhVil, 3, 28.2 grāhābhibhūtavaravārivāraṇamuktihetuṃ cakrāyudhaṃ taruṇavārijapatranetram //
Kokilasaṃdeśa
KokSam, 1, 19.2 utthāsyanti bhramarataruṇāḥ siktadehā marandair udyānaśrīprahitasajalāpāṅgabhaṅgānukārāḥ //
KokSam, 1, 49.1 kaṃcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ pratyākhyātabhramarataruṇā mañjarī bhujyamānā /
KokSam, 2, 63.1 āśliṣyantaṃ viṭapabhujayā tatra vallīranekāḥ krīḍārāme kamapi taruṇaṃ vīkṣya mākandavṛkṣam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 34.1 sadguruḥ kramaṃ pravartya sāṅgaṃ hutvā taruṇollāsavān śiṣyam āhūya vāsasā mukhaṃ baddhvā gaṇapatilalitāśyāmāvārtālīparāpātrabindubhis tam avokṣya siddhāntaṃ śrāvayitvā //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Rasārṇavakalpa
RAK, 1, 421.2 jāte tu sarvagātre tu vṛddho'pi taruṇākṛtiḥ //
RAK, 1, 473.2 jāyate ca hemaṃ divyaṃ taruṇādityavarcasam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 31.1 mārkaṇḍaṃ dṛṣṭavāṃstatra taruṇādityasannibham /
SkPur (Rkh), Revākhaṇḍa, 73, 10.1 savatsā taruṇī śubhrā bahukṣīrā savastrakā /
SkPur (Rkh), Revākhaṇḍa, 85, 75.2 hayaṃ yo yacchate tatra sampūrṇaṃ taruṇaṃ sitam //
SkPur (Rkh), Revākhaṇḍa, 98, 20.2 sarvāṅgasundarīṃ śubhrāṃ kṣīriṇīṃ taruṇīṃ śubhām //
SkPur (Rkh), Revākhaṇḍa, 103, 186.1 alaṃkṛtāṃ savatsāṃ ca kṣīriṇīṃ taruṇīṃ sitām /
SkPur (Rkh), Revākhaṇḍa, 182, 54.1 suvarṇaśṛṅgīṃ kapilāṃ payasvinīṃ sādhvīṃ suśīlāṃ taruṇīṃ savatsām /
SkPur (Rkh), Revākhaṇḍa, 196, 3.1 haṃsayuktena yānena taruṇādityavarcasā /
SkPur (Rkh), Revākhaṇḍa, 200, 9.2 madhyāhnasandhyā dhyātavyā taruṇā bhuktimuktidā //
Sātvatatantra
SātT, 2, 66.1 kalkyāvatārataraṇis taruṇāndhakāratulyaṃ tudan nṛpagaṇaṃ kṛtadharmagoptā /
Yogaratnākara
YRā, Dh., 265.2 jāyate rasasindūraṃ taruṇāruṇasaṃnibham //