Occurrences

Jaiminīyabrāhmaṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Āyurvedadīpikā

Jaiminīyabrāhmaṇa
JB, 2, 23, 14.0 taruṇam iva tarhi reto bhavati //
JB, 2, 23, 16.0 taruṇam iva hi tarhi reto bhavati //
Suśrutasaṃhitā
Su, Sū., 45, 199.1 ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ durbhājanasthitam /
Su, Sū., 45, 200.2 tatra yat stokasambhāraṃ taruṇaṃ picchilaṃ guru //
Su, Sū., 46, 339.2 phalaṃ paryāgataṃ śākamaśuṣkaṃ taruṇaṃ navam //
Garuḍapurāṇa
GarPur, 1, 114, 30.1 śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi /
GarPur, 1, 114, 40.1 bālātapaḥ pretadhūmaḥ strī vṛddhā taruṇaṃ dadhi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //