Occurrences

Rāmāyaṇa
Amarakośa
Amaruśataka
Daśakumāracarita
Suśrutasaṃhitā
Śatakatraya
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śārṅgadharasaṃhitā
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Rāmāyaṇa
Rām, Ay, 2, 31.2 striyo vṛddhās taruṇyaś ca sāyamprātaḥ samāhitāḥ //
Rām, Ay, 55, 4.1 sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā /
Rām, Utt, 24, 4.2 śokāyattāstaruṇyaśca samastāḥ stananamritāḥ //
Amarakośa
AKośa, 2, 272.2 syānmadhyamā dṛṣṭarajāstaruṇī yuvatiḥ same //
Amaruśataka
AmaruŚ, 1, 56.2 noktaḥ kasmād iti navavadhūceṣṭitaṃ cintayantī paścāttāpaṃ vahati taruṇī premṇi jāte rasajñā //
Daśakumāracarita
DKCar, 1, 2, 18.1 mātaṅgo 'pi rājavāhanānumatyā tāṃ taruṇīṃ pariṇīya divyāṅganālābhena hṛṣṭataro rasātalarājyamurarīkṛtya paramānandamāsasāda //
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 9.1 sā manasītthamacintayat ananyasādhāraṇasaundaryeṇānena kasyāṃ puri bhāgyavatīnāṃ taruṇīnāṃ locanotsavaḥ kriyate /
DKCar, 1, 5, 25.2 tataḥ kalyāṇaparamparāvāptaye bhavadātmajākārāyāstaruṇyā nikhilalakṣaṇopetasya rājanandanasya vivāhaḥ kāryaḥ iti /
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
Suśrutasaṃhitā
Su, Sū., 46, 249.1 cuccūyūthikātaruṇījīvantībimbītikānadībhallātakachagalāntrīvṛkṣādanīphañjīśālmalīśeluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtīni //
Śatakatraya
ŚTr, 2, 39.2 stanadvaye taruṇyā vā manohāriṇi hāriṇi //
ŚTr, 2, 92.1 taruṇīveṣoddīpitakāmā vikasajjātīpuṣpasugandhiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 235.2 rāmāhvārkalatārāmā taruṇī puṣpavaty api //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 80.2 taruṇaṃ taruṇī tārā vātabhūtavināśanī //
Garuḍapurāṇa
GarPur, 1, 114, 26.1 viṣaṃ goṣṭhī daridrasya vṛddhasya taruṇī viṣam /
GarPur, 1, 114, 27.2 priyaṃ dānaṃ daridrasya bhūnaś ca taruṇī priyā //
Gītagovinda
GītGov, 11, 6.1 śṛṇu ramaṇīyataram taruṇījanamohanamadhupavirāvam /
Narmamālā
KṣNarm, 3, 64.1 ayaṃ ca taruṇībhāryo vaṇigvṛddho mahādhanaḥ /
KṣNarm, 3, 65.2 ślathapralambaśiśnena taruṇī ramate katham //
KṣNarm, 3, 69.2 sajane taruṇī dṛṣṭvā hrītā yāti rasātalam //
Rasamañjarī
RMañj, 6, 295.2 taruṇī ramate bahvīrvīryahānirna jāyate //
Rasaprakāśasudhākara
RPSudh, 9, 29.1 kekicūḍājagandhā ca lakṣmaṇā taruṇīti ca /
Rājanighaṇṭu
RājNigh, Gr., 13.1 rambhāśyāmādināmnā ye svargastrītaruṇīti ca /
RājNigh, Parp., 48.2 brahmaghnī taruṇī rāmā kapilā cāmbudhisravā /
RājNigh, Pipp., 63.2 manojñā jaraṇī jīrṇā taruṇī sthūlajīrakaḥ /
RājNigh, Pipp., 159.2 udumbaradalā caiva taruṇī cāṇurevatī /
RājNigh, Kar., 5.2 proktā bhramaramārī ca taruṇy amlānakas tathā //
RājNigh, Kar., 125.1 taruṇī sahā kumārī gandhāḍhyā cārukesarā bhṛṅgeṣṭā /
RājNigh, Kar., 126.1 taruṇī śiśirā snigdhā pittadāhajvarāpahā /
RājNigh, 12, 33.1 cīḍā ca dārugandhā gandhavadhūr gandhamādanī taruṇī /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 9.0 tato'lpakaireva dinai rūpavāṃstaruṇīviṣaya akṣayaśaktigajasamānasāmarthya utkṛṣṭamedhādir asau bhavati //
SarvSund zu AHS, Utt., 39, 41.3, 7.0 yaṃ lehaṃ prāśya cyavanasaṃjño munirjarākrānto'pi taruṇīlocanarañjana āsīt //
Ānandakanda
ĀK, 1, 19, 172.1 samāsīnaścandrapādān seveta taruṇīyutaḥ /
Āryāsaptaśatī
Āsapt, 2, 53.2 snānotsukataruṇīstanakalaśanibaddhaṃ payo viśati //
Āsapt, 2, 578.1 saubhāgyaṃ dākṣiṇyān nety upadiṣṭaṃ hareṇa taruṇīnām /
Śukasaptati
Śusa, 15, 5.2 itare punastaruṇīnāṃ puruṣāḥ salilameva hastagatam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 267.1 taruṇī ramayed bahvīḥ śukrahānirna jāyate /
Kokilasaṃdeśa
KokSam, 1, 21.2 drakṣyasyagre vikacakamalodgandhimādhvīkapānāt kṣībakṣībabhramarataruṇīsevitāṃ kṣīrasindhum //
KokSam, 1, 68.2 dṛṣṭvā vātāyanavinihitairlocanābjaistaruṇyo valgadvakṣoruham upacitair hastatālair haseyuḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 64.3, 14.0 etayā ruddho rasastaruṇyā kṛtasnehena baddhaḥ puruṣaḥ ivānyatra gantuṃ na śaknoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 71.2 āyasī taruṇī tulyā dvijāḥ svādhyāyavarjitāḥ //