Occurrences

Atharvaveda (Paippalāda)
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kaṭhopaniṣad
Pāraskaragṛhyasūtra
Amṛtabindūpaniṣat
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasikapriyā
Tantrasāra
Tantrāloka
Haribhaktivilāsa
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Atharvaveda (Paippalāda)
AVP, 5, 9, 6.1 yās tarke tiṣṭhanti yā valīke yāḥ preṅkhe preṅkhayanta uta yā nu ghorāḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 15.0 tarke vā kathayeyur yathāśvatrirātra iti śāṇḍilyaḥ //
Gautamadharmasūtra
GautDhS, 2, 2, 23.1 nyāyādhigame tarko 'bhyupāyaḥ //
Kaṭhopaniṣad
KaṭhUp, 2, 9.1 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha /
Pāraskaragṛhyasūtra
PārGS, 2, 6, 5.0 vidhir vidheyastarkaśca vedaḥ //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 6.2 tarkaś caiva samādhiś ca ṣaḍaṅgo yoga ucyate //
Arthaśāstra
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 4, 4.5 anumānaṃ khalu tarko yuktyapekṣaḥ //
Ca, Vim., 8, 40.1 athānumānamanumānaṃ nāma tarko yuktyapekṣaḥ yathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā śrotrādīni śabdādigrahaṇenety evamādi //
Mahābhārata
MBh, 1, 155, 19.1 tam ahaṃ phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā /
MBh, 2, 5, 14.1 kaccinna tarkair dūtair vā ye cāpyapariśaṅkitāḥ /
MBh, 2, 11, 16.4 bhāṣyāṇi tarkayuktāni dehavanti ca bhārata /
MBh, 2, 11, 26.2 bhāṣyāṇi tarkayuktāni dehavanti viśāṃ pate /
MBh, 6, 6, 10.2 teṣāṃ manuṣyāstarkeṇa pramāṇāni pracakṣate //
MBh, 6, 6, 11.1 acintyāḥ khalu ye bhāvā na tāṃstarkeṇa sādhayet /
MBh, 8, 49, 48.1 duṣkaraṃ paramajñānaṃ tarkeṇātra vyavasyati /
MBh, 12, 15, 26.1 sūkṣmayonīni bhūtāni tarkagamyāni kānicit /
MBh, 12, 110, 9.2 duṣkaraḥ pratisaṃkhyātuṃ tarkeṇātra vyavasyati //
MBh, 12, 173, 45.2 ānvīkṣikīṃ tarkavidyām anurakto nirarthikām //
MBh, 12, 238, 17.2 na tarkaśāstradagdhāya tathaiva piśunāya ca //
MBh, 12, 261, 39.3 anyatra tarkaśāstrebhya āgamācca yathāgamam //
MBh, 12, 261, 40.1 āgamo vedavādastu tarkaśāstrāṇi cāgamaḥ /
MBh, 13, 24, 30.1 akalkako hyatarkaśca brāhmaṇo bharatarṣabha /
MBh, 13, 37, 12.2 ānvīkṣikīṃ tarkavidyām anurakto nirarthikām //
Manusmṛti
ManuS, 12, 106.2 yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ //
Nyāyasūtra
NyāSū, 1, 1, 1.0 pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānām tattvajñānāt niḥśreyasādhigamaḥ //
NyāSū, 1, 1, 40.0 avijñātatattve arthe kāraṇopapattitaḥ tattvajñānārtham ūhaḥ tarkaḥ //
NyāSū, 1, 2, 1.0 pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ //
Rāmāyaṇa
Rām, Ay, 94, 16.1 kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ /
Rām, Ki, 31, 9.2 uvāca svena tarkeṇa madhye vānaramantriṇām //
Rām, Yu, 2, 8.1 eṣāṃ harṣeṇa jānāmi tarkaścāsmin dṛḍho mama /
Amarakośa
AKośa, 1, 161.2 adhyāhārastarka ūho vicikitsā tu saṃśayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 43.1 asattāṃ paralokasya śuṣkatarkeṇa sādhayan /
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
Kirātārjunīya
Kir, 16, 1.2 sa tarkayāmāsa viviktatarkaś ciraṃ vicinvann iti kāraṇāni //
Kāmasūtra
KāSū, 2, 1, 30.1 teṣu tarkād upacārān prayojayed iti vātsyāyanaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 242.2 anumānaṃ vidur hetuṃ tarkaṃ caiva manīṣiṇaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 2, 12.2 kathaṃ hi śudhyate tarkaḥ kasmāttarkaḥ pravartate /
LAS, 2, 12.2 kathaṃ hi śudhyate tarkaḥ kasmāttarkaḥ pravartate /
LAS, 2, 86.2 kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate //
LAS, 2, 86.2 kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate //
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.32 teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti /
Liṅgapurāṇa
LiPur, 1, 40, 96.1 anāgateṣu tadvacca tarkaḥ kāryo vijānatā /
LiPur, 1, 70, 114.2 anāgateṣu tadvacca tarkaḥ kāryo vijānatā //
Matsyapurāṇa
MPur, 113, 5.2 teṣāṃ manuṣyatarkeṇa pramāṇāni pracakṣate //
MPur, 113, 6.1 acintyāḥ khalu ye bhāvāstāṃstu tarkeṇa sādhayet /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 11.3 yastarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ //
Suśrutasaṃhitā
Su, Utt., 19, 18.2 tarkagranthārtharahito naiva gṛhṇātyapaṇḍitaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 22.2, 2.0 tarkāviṣayatvāt //
Abhidhānacintāmaṇi
AbhCint, 2, 235.1 adhyāhārastarka ūho 'sūyānyaguṇadūṣaṇam /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 40.2 yadā tadevāsattarkaistirodhīyeta viplutam //
BhāgPur, 11, 18, 27.2 sarvaṃ māyeti tarkeṇa svasthas tyaktvā na tat smaret //
Garuḍapurāṇa
GarPur, 1, 109, 51.1 tarke 'pratiṣṭhā śrutayo vibhinnāḥ nāsāvṛṣiryasya mataṃ na bhinnam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 194.2 kutarkadāvadagdhebhyo na dātavyaṃ kathañcana //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 5.0 ūho vimarśātmakastarkaḥ tatrāsyā dhiyaḥ prāṇe naiva preraṇaṃ kriyate //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 1.1 kalyāṇaṃ kamalāpatirdiśatu me yaḥ kaustubhe rādhayā vīkṣya svaṃ pratibimbitaṃ pratiyuvatyeṣeti tarkākulam /
RasPr zu GītGov, 1, 1.2, 6.1 yadanvaye nirjitatarkavādipadaḥ padaṃ tatparamā vyabhāti /
Tantrasāra
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 4, 4.0 sa ca ayaṃ māyāndhānāṃ na utpadyate sattarkādīnām abhāvāt //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 9.0 tatra atidṛḍhaśaktipātāviddhasya svayam eva sāṃsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti ucyate //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 4, 16.0 kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃcid iti //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
Tantrāloka
TĀ, 1, 106.2 mayā svasaṃvitsattarkapatiśāstratrikakramāt //
TĀ, 1, 289.1 vikalpasaṃskriyā tarkatattvaṃ gurusatattvakam /
TĀ, 4, 13.2 dhārārūḍhena sattarkakuṭhāreṇeti niścayaḥ //
TĀ, 4, 15.1 śrīpūrvaśāstre tatproktaṃ tarko yogāṅgamuttamam /
TĀ, 4, 34.1 so 'pi sattarkayogena nīyate sadguruṃ prati /
TĀ, 4, 34.2 sattarkaḥ śuddhavidyaiva sā cecchā parameśituḥ //
TĀ, 4, 40.2 sa tāvatkasyacittarkaḥ svata eva pravartate //
TĀ, 4, 42.2 yasya svato 'yaṃ sattarkaḥ sarvatraivādhikāravān //
TĀ, 4, 44.2 sa samastaṃ ca śāstrārthaṃ sattarkādeva manyate //
TĀ, 4, 86.1 evaṃ yogāṅgamiyati tarka eva na cāparam /
TĀ, 4, 96.2 svapūrvapūrvopāyatvād antyatarkopayogataḥ //
TĀ, 4, 105.1 dvaitaśaṅkāśca tarkeṇa tarkyanta iti varṇitam /
TĀ, 4, 105.2 tattarkasādhanāyāstu yamāderapyupāyatā //
TĀ, 8, 335.2 asadyuktivicārajñāñchuṣkatarkāvalambinaḥ //
TĀ, 9, 32.1 tattasya hetu cetso 'yaṃ kuṇṭhatarko na naḥ priyaḥ /
Haribhaktivilāsa
HBhVil, 1, 37.2 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 40.2 kecit tarkeṇa muhyanti naiva jānanti tārakam //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 88.1 atarko 'tarkāvacaras tathāgatavijñeyaḥ śāriputra saddharmaḥ //
SDhPS, 2, 88.1 atarko 'tarkāvacaras tathāgatavijñeyaḥ śāriputra saddharmaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 38.2 mīmāṃsāhetvarthaviśeṣatarkair yasteṣu kuryāt pravibhedam ajñaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 59.1 ayathārthānubhavas trividhaḥ saṃśayaviparyayatarkabhedāt /
Tarkasaṃgraha, 1, 59.6 vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti //