Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Saundarānanda
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 8, 7.0 ity adhyātmaṃ pañcaviṃśaḥ //
AĀ, 2, 1, 2, 6.0 athādhyātmam //
AĀ, 2, 1, 2, 15.0 samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam evānnena hīmāni sarvāṇi bhūtāni samanantī3ṃ annenemaṃ lokaṃ jayaty annenāmuṃ tasmāt samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam eva //
AĀ, 2, 1, 2, 15.0 samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam evānnena hīmāni sarvāṇi bhūtāni samanantī3ṃ annenemaṃ lokaṃ jayaty annenāmuṃ tasmāt samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam eva //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 5, 3.0 etaddha sma vai tad vidvān āha hiraṇyadan vaido na tasyeśe yan mahyaṃ na dadyur iti prahitāṃ vā aham adhyātmaṃ saṃyogaṃ niviṣṭaṃ vedaitaddha tat //
AĀ, 3, 1, 1, 6.0 athādhyātmam //
Aitareyabrāhmaṇa
AB, 2, 40, 11.0 ity adhyātmam athādhidaivatam //
Atharvaprāyaścittāni
AVPr, 1, 1, 8.0 prāṇā vā ete yajamānasyādhyātmaṃ nidhīyante yad agnayaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 21.22 anuśuṣya haivāntato mriyata ity adhyātmam //
BĀU, 2, 3, 4.1 athādhyātmam /
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 2.3 yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 6.3 yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 8.3 yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 12.3 yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 13.3 yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 3, 7, 16.1 athādhyātmam /
BĀU, 5, 14, 4.12 evamveṣā gāyatryadhyātmaṃ pratiṣṭhitā /
Chāndogyopaniṣad
ChU, 1, 2, 14.2 ity adhyātmam //
ChU, 1, 5, 3.1 athādhyātmam /
ChU, 1, 7, 1.1 athādhyātmam /
ChU, 3, 18, 1.2 ity adhyātmam /
ChU, 3, 18, 1.5 ity ubhayam ādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca //
ChU, 3, 18, 2.3 ity adhyātmam /
ChU, 3, 18, 2.6 ity ubhayam evādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca //
ChU, 4, 3, 3.1 athādhyātmam /
Gopathabrāhmaṇa
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 1, 20, 1.0 tasya vakāramātrayāpaś candramasam atharvavedaṃ nakṣatrāṇy om iti svam ātmānaṃ janad ity aṅgirasām ānuṣṭubhaṃ chanda ekaviṃśaṃ stomaṃ dakṣiṇāṃ diśaṃ śaradam ṛtuṃ mano 'dhyātmaṃ jñānaṃ jñeyam itīndriyāṇy anvabhavat //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 24, 29.0 kimadhyātmam iti //
GB, 1, 1, 30, 1.0 adhyātmam ātmabhaiṣajyam ātmakaivalyam oṃkāraḥ //
GB, 1, 1, 30, 3.0 atikramya vedebhyaḥ sarvaparam adhyātmaphalaṃ prāpnotītyarthaḥ //
GB, 1, 2, 5, 27.0 athādhyātmaṃ brāhmaṇo vratavāṃś caraṇavān brahmacārī //
GB, 1, 4, 2, 1.0 atha brahmāṇaṃ dīkṣayati candramā vai brahmādhidaivaṃ mano 'dhyātmam //
GB, 1, 4, 3, 2.0 ādityo vā udgātādhidaivaṃ cakṣur adhyātmam //
GB, 1, 4, 4, 2.0 agnir vai hotādhidaivaṃ vāg adhyātmam //
GB, 1, 4, 5, 2.0 vāyur vā adhvaryur adhidaivaṃ prāṇo 'dhyātmam //
GB, 1, 4, 11, 1.0 sa vā eṣa saṃvatsaro 'dhidaivaṃ cādhyātmaṃ ca pratiṣṭhitaḥ //
GB, 1, 4, 11, 2.0 sa ya evam etat saṃvatsaram adhidaivaṃ cādhyātmaṃ ca pratiṣṭhitaṃ veda pratitiṣṭhati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 26, 1.1 athādhyātmam /
JUB, 3, 1, 14.1 athādhyātmam /
Jaiminīyabrāhmaṇa
JB, 1, 249, 4.0 tad idam adhyātmam //
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 16.0 tair yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 7, 6, 27.0 yā imā eṣu lokeṣu yāśca imā adhyātmam //
KauṣB, 7, 9, 13.0 tābhir yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 9, 3, 7.0 tair yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
Kaṭhopaniṣad
KaṭhUp, 2, 12.2 adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti //
Taittirīyopaniṣad
TU, 1, 7, 1.2 athādhyātmam /
Vasiṣṭhadharmasūtra
VasDhS, 10, 17.2 adhyātmacintāgatamānasasya dhruvā hy anāvṛttir upekṣakasyeti //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 10, 5, 2, 17.3 yad ahāyam ihādhyātmaṃ tenāntike /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 12, 17.0 athādhyātmam //
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 10, 6.0 athādhyātmam //
ŚāṅkhĀ, 7, 2, 7.0 athādhyātmam //
ŚāṅkhĀ, 7, 4, 5.0 athādhyātmam //
ŚāṅkhĀ, 7, 5, 3.0 athādhyātmam //
ŚāṅkhĀ, 7, 6, 3.0 athādhyātmam vāk pūrvarūpaṃ mana uttararūpaṃ satyaṃ saṃhitā //
ŚāṅkhĀ, 7, 7, 3.0 athādhyātmam vāk pūrvarūpaṃ mana uttararūpaṃ ātmā saṃhitā //
ŚāṅkhĀ, 7, 21, 7.0 athādhyātmam bhūtaṃ pūrvarūpaṃ bhaviṣyad uttararūpaṃ bhavat saṃhiteti kālasaṃdhiḥ //
ŚāṅkhĀ, 8, 2, 9.0 athādhyātmam yānyakṣarāṇyadhidaivatam avocāmāsthīni tānyadhyātmam //
ŚāṅkhĀ, 8, 2, 9.0 athādhyātmam yānyakṣarāṇyadhidaivatam avocāmāsthīni tānyadhyātmam //
ŚāṅkhĀ, 8, 2, 10.0 yān ūṣmaṇo 'dhidaivatam avocāma majjānas te 'dhyātmam //
ŚāṅkhĀ, 8, 2, 13.0 yān saṃdhīn adhidaivatam avocāma parvāṇi tānyadhyātmam //
Aṣṭasāhasrikā
ASāh, 1, 8.30 nādhyātmaṃ rūpasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.32 nādhyātmabahirdhā rūpasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.34 evaṃ nādhyātmaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 8.35 nādhyātmaṃ vijñānasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.37 nādhyātmabahirdhā vijñānasya tajjñānaṃ samanupaśyati /
Buddhacarita
BCar, 12, 63.1 adhyātmakuśalastvanyo nivartyātmānamātmanā /
Carakasaṃhitā
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 25, 28.1 muktvaivaṃ vādasaṃghaṭṭam adhyātmam anucintyatām /
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Śār., 3, 20.2 śrūyatāṃ cedamadhyātmamātmajñānabalaṃ mahat //
Ca, Śār., 3, 21.2 praviśyādhyātmamātmajñaḥ sve jñāne paryavasthitaḥ //
Ca, Cik., 2, 21.1 brāhmaṃ tapo brahmacaryamadhyātmadhyānameva ca /
Ca, Cik., 1, 4, 33.2 śastācāram asaṃkīrṇam adhyātmapravaṇendriyam //
Lalitavistara
LalVis, 4, 4.24 hrī dharmālokamukham adhyātmopaśamāya saṃvartate /
LalVis, 11, 1.8 sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvād avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma /
Mahābhārata
MBh, 1, 1, 63.26 ṛco yajūṃṣi sāmāni vedādhyātmaṃ tathaiva ca /
MBh, 1, 1, 200.1 adhyātmaṃ śrūyate yacca pañcabhūtaguṇātmakam /
MBh, 1, 2, 51.1 parva sānatsujātaṃ ca guhyam adhyātmadarśanam /
MBh, 1, 2, 66.2 anugītā tataḥ parva jñeyam adhyātmavācakam //
MBh, 1, 2, 143.1 tathā sanatsujātena yatrādhyātmam anuttamam /
MBh, 1, 19, 13.1 adhyātmayoganidrāṃ ca padmanābhasya sevataḥ /
MBh, 1, 206, 2.1 vedavedāṅgavidvāṃsas tathaivādhyātmacintakāḥ /
MBh, 3, 2, 14.3 tam adhyātmaratir vidvāñ śaunako nāma vai dvijaḥ /
MBh, 3, 86, 22.1 ye ca vedavido viprā ye cādhyātmavido janāḥ /
MBh, 3, 178, 24.3 etad adhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate //
MBh, 3, 187, 16.1 sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ /
MBh, 3, 203, 19.2 udāna iti taṃ prāhur adhyātmaviduṣo janāḥ //
MBh, 3, 209, 16.2 taṃ prāhur adhyātmavido viśvajin nāma pāvakam //
MBh, 3, 285, 8.1 asti cātra paraṃ kiṃcid adhyātmaṃ devanirmitam /
MBh, 6, BhaGī 3, 30.1 mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā /
MBh, 6, BhaGī 7, 29.2 te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam //
MBh, 6, BhaGī 8, 1.2 kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruṣottama /
MBh, 6, BhaGī 8, 3.2 akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmamucyate /
MBh, 6, BhaGī 10, 32.2 adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham //
MBh, 6, BhaGī 11, 1.2 madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam /
MBh, 6, BhaGī 13, 11.1 adhyātmajñānanityatvaṃ tattvajñānārthadarśanam /
MBh, 6, BhaGī 15, 5.1 nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ /
MBh, 7, 57, 44.1 yaṃ prapaśyanti vidvāṃsaḥ sūkṣmādhyātmapadaiṣiṇaḥ /
MBh, 12, 38, 12.2 adhyātmagatitattvajñam upāśikṣata yaḥ purā //
MBh, 12, 178, 7.2 udāna iti taṃ prāhur adhyātmaviduṣo janāḥ //
MBh, 12, 180, 30.2 sṛṣṭiḥ prajāpater eṣā bhūtādhyātmaviniścaye //
MBh, 12, 187, 1.2 adhyātmaṃ nāma yad idaṃ puruṣasyeha cintyate /
MBh, 12, 187, 1.3 yad adhyātmaṃ yataścaitat tanme brūhi pitāmaha //
MBh, 12, 187, 2.2 adhyātmam iti māṃ pārtha yad etad anupṛcchasi /
MBh, 12, 187, 53.2 evaṃ ye vidur adhyātmaṃ kaivalyaṃ jñānam uttamam //
MBh, 12, 203, 7.3 adhyātmaṃ sarvabhūtānām āgamānāṃ ca yad vasu //
MBh, 12, 209, 14.2 sarvabhūtātmabhūtasthaṃ tad adhyātmaguṇaṃ viduḥ //
MBh, 12, 212, 40.1 evam āhuḥ samāhāraṃ kṣetram adhyātmacintakāḥ /
MBh, 12, 223, 7.1 adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ /
MBh, 12, 227, 2.1 vedavādeṣu kuśalā hyadhyātmakuśalāśca ye /
MBh, 12, 232, 3.1 tad etad upaśāntena dāntenādhyātmaśīlinā /
MBh, 12, 238, 20.1 ato guhyatarārthaṃ tad adhyātmam atimānuṣam /
MBh, 12, 239, 1.2 adhyātmaṃ vistareṇeha punar eva vadasva me /
MBh, 12, 239, 1.3 yad adhyātmaṃ yathā cedaṃ bhagavann ṛṣisattama //
MBh, 12, 239, 2.2 adhyātmaṃ yad idaṃ tāta puruṣasyeha vidyate /
MBh, 12, 267, 18.2 aṣṭau jñānendriyāṇyāhur etānyadhyātmacintakāḥ //
MBh, 12, 286, 15.1 tvagantaṃ deham ityāhur vidvāṃso 'dhyātmacintakāḥ /
MBh, 12, 291, 9.1 param adhyātmakuśalam adhyātmagatiniścayam /
MBh, 12, 291, 9.1 param adhyātmakuśalam adhyātmagatiniścayam /
MBh, 12, 298, 10.2 atha sapta tu vyaktāni prāhur adhyātmacintakāḥ //
MBh, 12, 298, 15.1 manaḥ ṣoḍaśakaṃ prāhur adhyātmagaticintakāḥ /
MBh, 12, 299, 6.3 rātrim etāvatīṃ cāsya prāhur adhyātmacintakāḥ //
MBh, 12, 300, 17.2 adhyātmam adhibhūtaṃ ca adhidaivaṃ ca śrūyatām //
MBh, 12, 301, 1.2 pādāvadhyātmam ityāhur brāhmaṇāstattvadarśinaḥ /
MBh, 12, 301, 2.1 pāyur adhyātmam ityāhur yathātattvārthadarśinaḥ /
MBh, 12, 301, 3.1 upastho 'dhyātmam ityāhur yathāyoganidarśanam /
MBh, 12, 301, 5.1 vāg adhyātmam iti prāhur yathāśrutinidarśanam /
MBh, 12, 301, 6.1 cakṣur adhyātmam ityāhur yathāśrutinidarśanam /
MBh, 12, 301, 7.1 śrotram adhyātmam ityāhur yathāśrutinidarśanam /
MBh, 12, 301, 8.1 jihvām adhyātmam ityāhur yathātattvanidarśanam /
MBh, 12, 301, 9.1 ghrāṇam adhyātmam ityāhur yathāśrutinidarśanam /
MBh, 12, 301, 10.1 tvag adhyātmam iti prāhustattvabuddhiviśāradāḥ /
MBh, 12, 301, 11.1 mano 'dhyātmam iti prāhur yathāśrutinidarśanam /
MBh, 12, 301, 12.1 ahaṃkārikam adhyātmam āhustattvanidarśanam /
MBh, 12, 301, 13.1 buddhir adhyātmam ityāhur yathāvedanidarśanam /
MBh, 12, 302, 3.2 tāmasasyādhamaṃ sthānaṃ prāhur adhyātmacintakāḥ //
MBh, 12, 303, 11.1 manyante yatayaḥ śuddhā adhyātmavigatajvarāḥ /
MBh, 12, 306, 43.2 ajau nityāvubhau prāhur adhyātmagatiniścayāḥ //
MBh, 12, 308, 114.2 prakṛtiṃ sarvabhūtānāṃ paśyantyadhyātmacintakāḥ //
MBh, 12, 315, 50.1 samyag anvīkṣatāṃ buddhyā śāntayādhyātmanityayā /
MBh, 12, 317, 30.1 adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ /
MBh, 12, 328, 34.1 jānāmyadhyātmayogāṃśca yo 'haṃ yasmācca bhārata /
MBh, 12, 338, 6.2 adhyātmacintām āśritya śāstrāṇyuktāni bhārata //
MBh, 12, 338, 10.1 tatrādhyātmagatiṃ deva ekākī pravicintayan /
MBh, 12, 339, 13.2 ekātmānaṃ tathātmānam apare 'dhyātmacintakāḥ //
MBh, 13, 16, 18.2 adhipauruṣam adhyātmam adhibhūtādhidaivatam /
MBh, 13, 16, 32.1 adhyātmagatiniṣṭhānāṃ dhyāninām ātmavedinām /
MBh, 13, 16, 59.2 adhyātmagatiniṣṭhānāṃ viduṣāṃ prāptir avyayā //
MBh, 13, 17, 75.1 bījādhyakṣo bījakartā adhyātmānugato balaḥ /
MBh, 13, 105, 52.3 adhyātmayogasaṃsthāne yuktāḥ svargagatiṃ gatāḥ //
MBh, 13, 129, 23.1 adhyātmagatacitto yastanmanāstatparāyaṇaḥ /
MBh, 13, 131, 16.2 adhyātmaṃ naiṣṭhikaṃ sadbhir dharmakāmair niṣevyate //
MBh, 13, 136, 11.2 gatijñāḥ sarvabhūtānām adhyātmagaticintakāḥ //
MBh, 14, 35, 30.3 tataḥ paraṃ tu vijñeyam adhyātmaṃ paramaṃ padam //
MBh, 14, 35, 31.2 nopaiti yāvad adhyātmaṃ tāvad etānna paśyati /
MBh, 14, 39, 23.3 jñeyāni nāmadheyāni narair adhyātmacintakaiḥ //
MBh, 14, 41, 4.1 adhyātmajñānanityānāṃ munīnāṃ bhāvitātmanām /
MBh, 14, 42, 27.1 ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmam ucyate /
MBh, 14, 42, 28.1 dvitīyaṃ māruto bhūtaṃ tvag adhyātmaṃ ca viśrutam /
MBh, 14, 42, 29.1 tṛtīyaṃ jyotir ityāhuścakṣur adhyātmam ucyate /
MBh, 14, 42, 30.1 caturtham āpo vijñeyaṃ jihvā cādhyātmam iṣyate /
MBh, 14, 42, 31.1 pṛthivī pañcamaṃ bhūtaṃ ghrāṇaścādhyātmam iṣyate /
MBh, 14, 42, 33.1 pādāvadhyātmam ityāhur brāhmaṇāstattvadarśinaḥ /
MBh, 14, 42, 34.1 avāggatir apānaśca pāyur adhyātmam iṣyate /
MBh, 14, 42, 35.1 prajanaḥ sarvabhūtānām upastho 'dhyātmam ucyate /
MBh, 14, 42, 36.1 hastāvadhyātmam ityāhur adhyātmaviduṣo janāḥ /
MBh, 14, 42, 37.1 vaiśvadevī manaḥpūrvā vāg adhyātmam ihocyate /
MBh, 14, 42, 38.1 adhyātmaṃ mana ityāhuḥ pañcabhūtānucārakam /
MBh, 14, 42, 39.1 adhyātmaṃ buddhir ityāhuḥ ṣaḍindriyavicāriṇī /
MBh, 14, 42, 40.1 yathāvad adhyātmavidhir eṣa vaḥ kīrtito mayā /
MBh, 14, 42, 47.2 muner janapadatyāgād adhyātmāgniḥ samidhyate //
MBh, 14, 50, 46.2 adhyātmam etacchrutvā tvaṃ samyag ācara suvrata //
MBh, 14, 53, 1.2 brūhi keśava tattvena tvam adhyātmam aninditam /
MBh, 15, 41, 28.2 adhyātmayogayuktāśca dhṛtimantaśca mānavāḥ /
Manusmṛti
ManuS, 6, 49.1 adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ /
Nyāyasūtra
NyāSū, 4, 2, 46.0 tadarthaṃ yamaniyamābhyāsātmasaṃskāro yogāccādhyātmavidhyupāyaiḥ //
NyāSū, 5, 1, 33.0 jñānavikalpānāṃ ca bhāvābhāvasaṃvedanād adhyātmam //
Saundarānanda
SaundĀ, 5, 24.2 pradhānamadhyātmasukhaṃ sukhebhyo 'vidyāratirduḥkhatamāratibhyaḥ //
SaundĀ, 8, 5.2 manaso hi rajastamasvino bhiṣajo 'dhyātmavidaḥ parīkṣakāḥ //
SaundĀ, 11, 34.1 riraṃsā yadi te tasmādadhyātme dhīyatāṃ manaḥ /
SaundĀ, 11, 34.2 praśāntā cānavadyā ca nāstyadhyātmasamā ratiḥ //
SaundĀ, 16, 73.1 tathāpyathādhyātmanavagrahatvān naivopaśāmyed aśubho vitarkaḥ /
SaundĀ, 17, 46.2 adhyātmam aikāgryamupāgatasya bhavanti bādhāya tathā vitarkāḥ //
SaundĀ, 17, 47.2 samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ tadādhyātmaśivaṃ sa dadhyau //
SaundĀ, 18, 45.2 sudhīram adhyātmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārthamṛcchati //
Yogasūtra
YS, 1, 47.1 nirvicāravaiśāradya 'dhyātmaprasādaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 179.1 satyavādinam akrodham adhyātmapravaṇendriyam /
Daśakumāracarita
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
Divyāvadāna
Divyāv, 17, 45.2 adhyātmarataḥ samāhito hyabhinat kośamivāṇḍasambhavaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 230.1 adhyātmavidyā vidyānāṃ gatīnāṃ paramā gatiḥ /
KūPur, 1, 11, 265.2 adhyātmajñānasahitaṃ muktaye satataṃ kuru //
KūPur, 2, 15, 27.2 adhyātmanirataṃ jñānametad brāhmaṇalakṣaṇam //
KūPur, 2, 21, 13.2 adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ //
KūPur, 2, 28, 11.2 adhyātmamatirāsīta nirapekṣo nirāmiṣaḥ //
KūPur, 2, 37, 151.2 vitenire bahūn vādān adhyātmajñānasaṃśrayān //
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
Liṅgapurāṇa
LiPur, 1, 65, 99.2 bījādhyakṣo bījakartā adhyātmānugato balaḥ //
LiPur, 1, 86, 74.2 adhyātmaṃ pṛthagevedaṃ caturdaśavidhaṃ smṛtam //
LiPur, 1, 91, 43.1 dvādaśādhyātmamityevaṃ yogadhāraṇamucyate /
LiPur, 1, 91, 67.2 yogajñānādavāpnoti brāhmaṇo 'dhyātmacintakaḥ //
LiPur, 1, 98, 50.2 adhyātmayoganilayaḥ sutantustantuvardhanaḥ //
Matsyapurāṇa
MPur, 164, 20.3 tadadhyātmavidāṃ cintyaṃ narakaṃ ca vikarmiṇām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 20, 11.1 evamete mahātmānaḥ prāhur adhyātmacintakāḥ /
Suśrutasaṃhitā
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 5, 1, 39.2 tadapyādyapate nānyadadhyātmātmasvarūpavat //
ViPur, 6, 6, 7.3 kṛtadhvajaś ca nāmnāsīt sadādhyātmaratir nṛpaḥ //
ViPur, 6, 6, 48.2 bhavān adhyātmavijñānaparamārthavicakṣaṇaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 9.2 sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ //
YāSmṛ, 1, 199.2 tebhyaḥ kriyāparāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 3.1 yaḥ svānubhāvam akhilaśrutisāram ekam adhyātmadīpam atititīrṣatāṃ tamo 'ndham /
BhāgPur, 2, 10, 14.1 adhidaivam athādhyātmam adhibhūtam iti prabhuḥ /
BhāgPur, 2, 10, 49.1 kṣattuḥ kauśāraves tasya saṃvādo 'dhyātmasaṃśritaḥ /
BhāgPur, 3, 6, 9.1 sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā /
BhāgPur, 3, 20, 7.2 bhagavaty arpitādhyātmas tān āha śrūyatām iti //
BhāgPur, 3, 20, 28.1 so 'vadhāryāsya kārpaṇyaṃ viviktādhyātmadarśanaḥ /
BhāgPur, 3, 27, 27.1 yadaivam adhyātmarataḥ kālena bahujanmanā /
BhāgPur, 4, 7, 42.3 pumān śeṣe siddhair hṛdi vimṛśitādhyātmapadaviḥ sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ //
BhāgPur, 4, 22, 49.1 vainyastu dhuryo mahatāṃ saṃsthityādhyātmaśikṣayā /
BhāgPur, 4, 22, 53.1 evamadhyātmayogena karmāṇyanusamācaran /
BhāgPur, 4, 25, 3.2 nārado 'dhyātmatattvajñaḥ kṛpāluḥ pratyabodhayat //
BhāgPur, 10, 3, 24.3 sattāmātraṃ nirviśeṣaṃ nirīhaṃ sa tvaṃ sākṣādviṣṇuradhyātmadīpaḥ //
BhāgPur, 11, 6, 11.2 adhyātmayoga uta yogibhir ātmamāyāṃ jijñāsubhiḥ paramabhāgavataiḥ parīṣṭaḥ //
Bhāratamañjarī
BhāMañj, 6, 52.2 anādaraviraktānāṃ sadāpyadhyātmadarśinām //
BhāMañj, 6, 107.1 te brahmādhyātmakarmākhyaṃ sādhibhūtaṃ vidanti mām /
BhāMañj, 13, 783.1 punaḥ kṣitibhujā pṛṣṭaḥ kimadhyātmeti sarvavit /
BhāMañj, 13, 1066.1 adhyātmacintāgantavyamadhibhūte ca kāraṇam /
Garuḍapurāṇa
GarPur, 1, 15, 123.1 mokṣo 'dhyātmasamāviṣṭaḥ stutiḥ stotā ca pūjakaḥ /
GarPur, 1, 50, 68.2 tadādhyātmamanāḥ śāntastadviṣṇoriti mantrataḥ //
GarPur, 1, 93, 9.2 sā brūte yatsvadharmaḥ syādeko vādhyātmavittamaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 8, 4.1 janakaṃ dhārakaṃ bhogyam adhyātmāditrisādhanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 4.0 kiṃcādhyātmādi trayaṃ sādhanaṃ yasya tat tathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 5.0 tatrādhyātmaśabdenāntaḥkaraṇatayā saṃnikarṣeṇātmānam adhikṛtya yadvartate tanmana ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 8.0 yad vādhyātmabhūtadaivāni hetutayādhikṛtyādhyātmam adhibhūtam adhidaivataṃ ca yat sukhaduḥkham utpadyate tasya trividhasyāpi sādhanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 8.0 yad vādhyātmabhūtadaivāni hetutayādhikṛtyādhyātmam adhibhūtam adhidaivataṃ ca yat sukhaduḥkham utpadyate tasya trividhasyāpi sādhanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 44, 5.0 adhyātmalokasyeti sarvaprāṇijanasya //
Haribhaktivilāsa
HBhVil, 1, 42.3 adhyātmavid brahmavādī vedaśāstrārthakovidaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 31.2 vikāro 'bhavadadhyātmapārasamprāptacetasoḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 20, 2.2 tad yat kiṃ ca dvividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 21, 2.2 tad yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 23, 4.0 tad yat kiṃ ca caturvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 24, 2.0 pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 25, 2.0 ṣaḍ vā ṛtavaḥ ṣaṭ stomās tad yat kiṃ ca ṣaḍvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 26, 2.0 sapta prāṇāḥ sapta chandāṃsi tad yat kiṃ ca saptavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 27, 2.0 aṣṭau vasavo 'ṣṭākṣarā gāyatrī tad yat kiṃ cāṣṭavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 28, 2.0 catasro diśaś catasro 'vāntaradiśa ūrdhveyaṃ navamī diṅ navākṣarā bṛhatī tad yat kiṃ ca navavidham adhidaivatam adhyātmaṃ tat sarvam anenāpnoti //
ŚāṅkhŚS, 16, 29, 2.0 daśākṣarā virāḍ annaṃ virāṭ tad yat kiṃ ca daśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 30, 2.0 ekādaśākṣarā triṣṭup traiṣṭubhāḥ paśavas tad yat kiṃ caikādaśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //