Occurrences

Mahābhārata
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Yogaratnākara

Mahābhārata
MBh, 1, 152, 11.2 vismayotphullanayanāstarjanyāsaktanāsikāḥ /
Agnipurāṇa
AgniPur, 248, 31.1 gṛhītvā sāyakaṃ puṅkhāttarjanyāṅguṣṭhakena tu /
Amarakośa
AKośa, 2, 346.2 pañcaśākhaḥ śayaḥ pāṇistarjanī syātpradeśinī //
AKośa, 2, 348.2 prādeśatālagokarṇāstarjanyādiyute tate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 5.1 maṇḍalāgraṃ phale teṣāṃ tarjanyantarnakhākṛti /
AHS, Sū., 26, 31.1 tarjanīmadhyamāṅguṣṭhair gṛhṇīyāt susamāhitaḥ /
AHS, Sū., 26, 31.2 visrāvaṇāni vṛntāgre tarjanyaṅguṣṭhakena ca //
AHS, Sū., 27, 22.1 kandharāyāṃ parikṣipya nyasyāntar vāmatarjanīm /
AHS, Cikitsitasthāna, 11, 49.2 tailākte vardhitanakhe tarjanīmadhyame tataḥ //
AHS, Utt., 1, 7.2 tato dakṣiṇatarjanyā tālūnnamyāvaguṇṭhayet //
AHS, Utt., 14, 12.1 tarjanīmadhyamāṅguṣṭhaiḥ śalākāṃ niścalaṃ dhṛtām /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 21.2 tarjanītarjitaḥ pitrā kumāravaṭakāṃ gataḥ //
Kūrmapurāṇa
KūPur, 2, 13, 21.2 tarjanyaṅguṣṭhayogena spṛśen nāsāpṛṭadvayam //
Liṅgapurāṇa
LiPur, 1, 85, 78.1 aṅguṣṭhatarjanyagrābhyāṃ saṃsthāpya sumukhaṃ śubham /
LiPur, 1, 85, 79.1 gale madhye tathāṅguṣṭhe tarjanyādyāṅgulīṣu ca /
LiPur, 1, 85, 114.1 aṅguṣṭhaṃ mokṣadaṃ vidyāttarjanī śatrunāśanī /
LiPur, 2, 22, 17.1 tale ca tarjanyaṅguṣṭhaṃ muṣṭibhāgāni vinyaset /
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
Viṣṇusmṛti
ViSmṛ, 62, 4.1 tarjanīmūle pitryam //
Garuḍapurāṇa
GarPur, 1, 11, 9.2 kramāccaitāni bījāni tarjanyādiṣu vinyaset //
GarPur, 1, 20, 11.2 tarjanyā vinyasetpiṇḍaṃ dāḍimīkusumaprabham //
GarPur, 1, 22, 5.1 kaniṣṭhāmāditaḥ kṛtvā tarjanyaṅgāni vinyaset /
GarPur, 1, 26, 1.8 taiṃ tarjanyai namaḥ /
GarPur, 1, 38, 4.1 aṣṭādaśabhujāṃ kheṭakaṃ ghaṇṭāṃ darpaṇaṃ tarjanīm /
GarPur, 1, 63, 16.1 tarjanyā madhyamāṅgulyā āyūrekhā tu madhyataḥ /
GarPur, 1, 65, 112.2 aṅguṣṭhaṃ vā gatātītya tarjanī kulaṭā ca sā //
GarPur, 1, 133, 9.2 kapālaṃ kheṭakaṃ ghaṇṭāṃ darpaṇaṃ tarjanīṃ dhanaḥ //
Kathāsaritsāgara
KSS, 3, 3, 88.2 vilokya bhrāmayāmāsa yamājñāmiva tarjanīm //
Kālikāpurāṇa
KālPur, 53, 9.1 vāmahastasya tarjanyāṃ dakṣiṇasya kaniṣṭhikām /
KālPur, 53, 9.2 tathā dakṣiṇatarjanyāṃ vāmāṅguṣṭhaṃ niyojayet //
KālPur, 55, 36.2 madhyamāyā madhyabhāge varjayitvātha tarjanīm //
KālPur, 55, 65.1 dve tarjanyau kaniṣṭhāgre tadagreṇaiva yojayet /
Rasaratnasamuccaya
RRS, 8, 28.1 aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet /
Rasaratnākara
RRĀ, V.kh., 19, 35.1 rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī /
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
Rasendracūḍāmaṇi
RCūM, 4, 31.1 aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 56.1 aṅgulyaḥ karaśākhāḥ syuḥ pradeśinyāṃ tu tarjanī /
RājNigh, Manuṣyādivargaḥ, 83.1 syāt tarjanī madhyamikā tv anāmikā kaniṣṭhikāṅguṣṭhayutā yadā tadā /
Ānandakanda
ĀK, 1, 25, 28.2 aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet //
Dhanurveda
DhanV, 1, 76.1 dīrghā tu tarjanī yatra hyāśritāṅguṣṭhamūlakam /
DhanV, 1, 77.1 tarjanīṃ madhyamāmadhyam aṅguṣṭho viśate yadi /
DhanV, 1, 78.1 aṅguṣṭhamadhyadeśaṃ tu tarjanyagraṃ śubhaṃ sthitam /
DhanV, 1, 79.1 aṅguṣṭhanakhamūle tu tarjanyagraṃ susaṃsthitam /
DhanV, 1, 80.1 aṅguṣṭhāgre tu tarjanyā mukhaṃ yatra niveśitam /
Gheraṇḍasaṃhitā
GherS, 1, 31.1 tarjanīmadhyamānāmā aṅgulitrayayogataḥ /
GherS, 1, 34.1 tarjanyaṅgulyagrayogān mārjayet karṇarandhrayoḥ /
GherS, 3, 37.2 aṅguṣṭhatarjanīmadhyānāmādibhiś ca dhārayet //
GherS, 5, 54.3 kaniṣṭhānāmikāṅguṣṭhais tarjanīmadhyame vinā //
Haribhaktivilāsa
HBhVil, 4, 221.3 aṅguṣṭhaḥ puṣṭidaḥ proktas tarjanī mokṣadāyinī //
HBhVil, 5, 131.13 prāṇāyāmaḥ sa vijñeyas tarjanīmadhyame vinā /
HBhVil, 5, 154.1 nyasyanti punar aṅguṣṭhau tarjanyau madhyame tathā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 64.2 dhārayen nāsikāṃ madhyātarjanībhyāṃ vinā dṛḍham //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 12.1 vāte'dhike bhavennāḍī pravyaktā tarjanītale /
Nāḍīparīkṣā, 1, 13.1 tarjanīmadhyamāmadhye vātapittādhike sphuṭā /
Nāḍīparīkṣā, 1, 13.2 tarjanyanāmikāmadhye vyaktā vātakaphe bhavet //
Rasakāmadhenu
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 28.2, 2.0 tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ //
RRSBoṬ zu RRS, 8, 28.2, 2.0 tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ //
RRSBoṬ zu RRS, 10, 38.2, 8.0 prādeśapramitā aṅguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate ityuktalakṣaṇā tarjanīsahitavistṛtāṅguṣṭhapramāṇā //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 28.2, 1.0 tallohaṃ rekhāpūrṇamucyate yanmṛtam aṅguṣṭhatarjanīmadhye saṃmarditaṃ tayoḥ sūkṣmarekhāntaraṃ praviśediti //
Rasataraṅgiṇī
RTar, 2, 54.1 tarjanyaṅguṣṭhasaṃghṛṣṭaṃ viśedrekhāntaraṃ tu yat /
Yogaratnākara
YRā, Dh., 397.2 athavā mastake tasya tarjanyā tāḍayedbudhaḥ /