Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Mūl., 118.2 gulucchakando madhuraḥ suśītalo vṛṣyapradas tarpaṇadāhanāśanaḥ //
RājNigh, Mūl., 198.2 śoṣahṛt tarpaṇī gaulyā jāḍyahā mūtrarodhanut //
RājNigh, Mūl., 201.1 tiktaṃ bālye tadanu madhuraṃ kiṃcid amlaṃ ca pāke niṣpakvaṃ cet tad amṛtasamaṃ tarpaṇaṃ puṣṭidāyi /
RājNigh, Śālm., 89.2 tarpaṇo balakṛd vṛṣya āmaśoṣakṣayāpahaḥ //
RājNigh, Kar., 175.2 sugandhi bhrāntisaṃtāpaśāntidaṃ tarpaṇaṃ param //
RājNigh, Āmr, 13.2 datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt //
RājNigh, Āmr, 69.2 tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā //
RājNigh, Āmr, 72.1 rājādanī tu madhurā pittahṛd gurutarpaṇī /
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, Āmr, 176.2 pakvaṃ cen madhuraṃ kaphārttiśamanaṃ pittāsradoṣāpanud varṇyaṃ vīryavivarddhanaṃ ca rucikṛt puṣṭipradaṃ tarpaṇam //
RājNigh, Āmr, 178.2 śoṣaghnas tarpaṇo vṛṣyaḥ śramaghnaḥ puṣṭikārakaḥ //
RājNigh, Pānīyādivarga, 145.2 balakṛddīpanī pathyā kāntikṛt tarpaṇī parā //
RājNigh, Pānīyādivarga, 150.2 mādhvīsamaṃ syāttṛṇavṛkṣajātaṃ madyaṃ suśītaṃ guru tarpaṇaṃ ca //
RājNigh, Śālyādivarga, 141.1 lājā ca yavadhānā ca tarpaṇī pittanāśinī /
RājNigh, Śālyādivarga, 144.2 pittahṛttarpaṇā hṛdyāḥ snigdhāste balavardhanāḥ //
RājNigh, Rogādivarga, 40.2 dīpanastarpaṇaḥ śoṣa iti saptavidhāḥ smṛtāḥ //
RājNigh, Rogādivarga, 42.1 dīpanastu ṣaḍaṃśaśca tarpaṇaḥ pañcamāṃśakaḥ /