Occurrences

Atharvaveda (Paippalāda)
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Nibandhasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śyainikaśāstra
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 13, 3.1 ūrjabhṛtaṃ prāṇabhṛtaṃ prajānām uta tarpaṇīm /
Carakasaṃhitā
Ca, Sū., 23, 33.2 snānāni bastayo 'bhyaṅgāstarpaṇāśca ye //
Ca, Sū., 23, 34.2 tṛṣyatāmūrdhvavātānāṃ vakṣyante tarpaṇā hitāḥ //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 27, 80.2 snigdhoṣṇaṃ madhuraṃ vṛṣyaṃ māhiṣaṃ guru tarpaṇam //
Ca, Sū., 27, 119.2 balyaḥ śīto guruḥ snigdhastarpaṇo bṛṃhaṇātmakaḥ //
Rāmāyaṇa
Rām, Yu, 48, 24.2 māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 1.3 jīvanaṃ tarpaṇaṃ hṛdyaṃ hlādi buddhiprabodhanam /
AHS, Sū., 5, 74.1 sṛṣṭamūtraśakṛdvāto gauḍas tarpaṇadīpanaḥ /
AHS, Sū., 6, 38.1 dhānā viṣṭambhinī rūkṣā tarpaṇī lekhanī guruḥ /
AHS, Cikitsitasthāna, 6, 41.1 tarpaṇo bṛṃhaṇo balyo vātahṛdroganāśanaḥ /
AHS, Cikitsitasthāna, 7, 35.2 rūkṣatarpaṇasaṃyuktaṃ yavānīnāgarānvitam //
AHS, Cikitsitasthāna, 21, 43.1 ardite nāvanaṃ mūrdhni tailaṃ śrotrākṣitarpaṇam /
Bodhicaryāvatāra
BoCA, 3, 32.2 sukhasattramidaṃ hy upasthitaṃ sakalābhyāgatasattvatarpaṇam //
Suśrutasaṃhitā
Su, Sū., 45, 3.1 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṃ ca //
Su, Sū., 45, 94.1 saṃtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca //
Su, Sū., 46, 98.1 snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ /
Su, Sū., 46, 102.1 svedanaṃ bṛṃhaṇaṃ vṛṣyaṃ śītalaṃ tarpaṇaṃ guru /
Su, Sū., 46, 171.1 viṣṭambhi madhuraṃ snigdhaṃ phalgujaṃ tarpaṇaṃ guru /
Su, Sū., 46, 185.2 kṣatakṣayāpahaṃ hṛdyaṃ śītalaṃ tarpaṇaṃ guru //
Su, Sū., 46, 343.1 vilepī tarpaṇī hṛdyā grāhiṇī balavardhanī /
Su, Sū., 46, 437.1 tarpaṇaṃ mārdavakaraṃ śramaklamaharaṃ sukham /
Su, Sū., 46, 518.2 sādopalepabalakṛdgurustarpaṇabṛṃhaṇaḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Utt., 62, 20.2 tryahāt tryahād yavāgūśca tarpaṇān vā pradāpayet //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 179.2 śoṣahṛt tarpaṇī balyā jāḍyahā mūtrarodhanut //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 23.0 ayameva jīvano ye jñāpaka jīvayatīti bhavanti iti jīvayatīti tarpaṇaḥ te darśayannāha prīṇanaḥ kālajāḥ spraṣṭetyādi //
Rājanighaṇṭu
RājNigh, Mūl., 118.2 gulucchakando madhuraḥ suśītalo vṛṣyapradas tarpaṇadāhanāśanaḥ //
RājNigh, Mūl., 198.2 śoṣahṛt tarpaṇī gaulyā jāḍyahā mūtrarodhanut //
RājNigh, Mūl., 201.1 tiktaṃ bālye tadanu madhuraṃ kiṃcid amlaṃ ca pāke niṣpakvaṃ cet tad amṛtasamaṃ tarpaṇaṃ puṣṭidāyi /
RājNigh, Śālm., 89.2 tarpaṇo balakṛd vṛṣya āmaśoṣakṣayāpahaḥ //
RājNigh, Kar., 175.2 sugandhi bhrāntisaṃtāpaśāntidaṃ tarpaṇaṃ param //
RājNigh, Āmr, 13.2 datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt //
RājNigh, Āmr, 69.2 tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā //
RājNigh, Āmr, 72.1 rājādanī tu madhurā pittahṛd gurutarpaṇī /
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, Āmr, 176.2 pakvaṃ cen madhuraṃ kaphārttiśamanaṃ pittāsradoṣāpanud varṇyaṃ vīryavivarddhanaṃ ca rucikṛt puṣṭipradaṃ tarpaṇam //
RājNigh, Āmr, 178.2 śoṣaghnas tarpaṇo vṛṣyaḥ śramaghnaḥ puṣṭikārakaḥ //
RājNigh, Pānīyādivarga, 145.2 balakṛddīpanī pathyā kāntikṛt tarpaṇī parā //
RājNigh, Pānīyādivarga, 150.2 mādhvīsamaṃ syāttṛṇavṛkṣajātaṃ madyaṃ suśītaṃ guru tarpaṇaṃ ca //
RājNigh, Śālyādivarga, 141.1 lājā ca yavadhānā ca tarpaṇī pittanāśinī /
RājNigh, Śālyādivarga, 144.2 pittahṛttarpaṇā hṛdyāḥ snigdhāste balavardhanāḥ //
RājNigh, Rogādivarga, 40.2 dīpanastarpaṇaḥ śoṣa iti saptavidhāḥ smṛtāḥ //
RājNigh, Rogādivarga, 42.1 dīpanastu ṣaḍaṃśaśca tarpaṇaḥ pañcamāṃśakaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 17.1, 2.0 kutaḥ ityāha snehakarmāśusādhanāt snehakarmaṇāṃ tarpaṇamārdavādīnāṃ śīghraṃ sampādanāt //
Ānandakanda
ĀK, 1, 3, 36.1 daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet /
ĀK, 1, 3, 39.2 daśāṃśaṃ tarpaṇaṃ homaṃ pāyasaṃ trimadhuplutam //
Śyainikaśāstra
Śyainikaśāstra, 5, 22.2 sthānaṃ vilocanānandajananaṃ ghrāṇatarpaṇam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 51.2, 3.0 āpyāyanakaṃ rasādīnāṃ tarpaṇaṃ ṣāḍguṇyasaṃpādanamiti yāvat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 27.2 kinnaroragayakṣāṇāṃ babhūva ghrāṇatarpaṇaḥ //