Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Nibandhasaṃgraha
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 27, 119.2 balyaḥ śīto guruḥ snigdhastarpaṇo bṛṃhaṇātmakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 6, 41.1 tarpaṇo bṛṃhaṇo balyo vātahṛdroganāśanaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 98.1 snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 23.0 ayameva jīvano ye jñāpaka jīvayatīti bhavanti iti jīvayatīti tarpaṇaḥ te darśayannāha prīṇanaḥ kālajāḥ spraṣṭetyādi //
Rājanighaṇṭu
RājNigh, Śālm., 89.2 tarpaṇo balakṛd vṛṣya āmaśoṣakṣayāpahaḥ //
RājNigh, Āmr, 178.2 śoṣaghnas tarpaṇo vṛṣyaḥ śramaghnaḥ puṣṭikārakaḥ //
RājNigh, Rogādivarga, 40.2 dīpanastarpaṇaḥ śoṣa iti saptavidhāḥ smṛtāḥ //
RājNigh, Rogādivarga, 42.1 dīpanastu ṣaḍaṃśaśca tarpaṇaḥ pañcamāṃśakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 27.2 kinnaroragayakṣāṇāṃ babhūva ghrāṇatarpaṇaḥ //