Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Āyurvedadīpikā
Paraśurāmakalpasūtra

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 54.1 nasyaṃ kavaḍo mukhajān nasyāñjanatarpaṇāni netrarujaḥ /
Suśrutasaṃhitā
Su, Utt., 12, 6.2 āścyotanābhyañjanatarpaṇāni snigdhāśca kāryāḥ puṭapākayogāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 16, 3.0 yaduktaṃ jatūkarṇe bhallātakasaṃyuktasaṃskṛtāni ca ghṛtakṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni iti //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //