Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Laṅkāvatārasūtra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Gheraṇḍasaṃhitā
Haṃsadūta
Hārāṇacandara on Suśr
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Aitareyabrāhmaṇa
AB, 1, 13, 17.0 āgato hi sa tarhi bhavati //
AB, 1, 16, 12.0 rakṣāṃsi vā enaṃ tarhy ālabhante yarhi na jāyate yarhi ciraṃ jāyate //
AB, 1, 17, 5.0 yadā vā atithim pariveviṣaty āpīna iva vai sa tarhi bhavati //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 4.0 tasmād upāṃśu vācā caritavyaṃ some rājani krīte gandharveṣu hi tarhi vāg bhavati sāgnāv eva praṇīyamāne punar āgacchati //
AB, 1, 28, 33.0 tveṣo dīdivāṁ asadat sudakṣa ity āsanno hi sa tarhi bhavati //
AB, 1, 30, 15.0 somaḥ sadhastham āsadad ity āsatsyan hi sa tarhi bhavati //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 3, 19, 9.0 yaḥ kāmayeta viśā kṣatraṃ hanyām iti tris tarhi sūktena nividaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ viśaiva tat kṣatraṃ hanti //
AB, 3, 19, 10.0 ya u kāmayetobhayata enaṃ viśaḥ paryavacchinadānīty ubhayatas tarhi nividaṃ vyāhvayītobhayata evainaṃ tad viśaḥ paryavacchinatti //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 38, 2.0 mādyantīva vai tarhi devatā yad etā hotā śaṃsati tasmād etāsu madvat pratigīryam //
AB, 3, 45, 7.0 anūtsāram iva hi te tam āyāṃs tasmād upavasathe yāvatyā vācā kāmayīta tāvatyānubrūyād āpto hi sa tarhi bhavatīti //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
Atharvaveda (Śaunaka)
AVŚ, 3, 13, 6.2 manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ //
AVŚ, 11, 8, 5.2 indrāgnī aśvinā tarhi kaṃ te jyeṣṭham upāsata //
AVŚ, 12, 4, 13.1 yo asya syād vaśābhogo anyām iccheta tarhi saḥ /
AVŚ, 12, 4, 16.2 vaśāṃ ca vidyān nārada brāhmaṇās tarhy eṣyāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 18, 15.0 atha yatra hotur abhijānāty upahūto 'yaṃ yajamāna iti tarhi yajamāno hotāram īkṣamāṇo vāyuṃ manasā dhyāyed iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 7.1 taddhedaṃ tarhy avyākṛtam āsīt /
BĀU, 4, 5, 1.3 strīprajñaiva tarhi kātyāyanī /
BĀU, 4, 5, 5.3 hanta tarhi /
Chāndogyopaniṣad
ChU, 1, 11, 3.3 atha tarhy eta eva samatisṛṣṭāḥ stuvatām /
ChU, 2, 24, 2.1 kva tarhi yajamānasya loka iti /
Gopathabrāhmaṇa
GB, 1, 3, 20, 7.0 athavā u evaṃ dīkṣayiṣyatha saṃ vai tarhi mohiṣyatha //
GB, 2, 1, 17, 7.0 ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya //
GB, 2, 5, 9, 21.0 tarhi haitena yajate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 38, 5.2 tad yūyaṃ tarhi sarva eva paṇāyyā bhaviṣyatha ya evaṃ vidvāṃso 'gāyateti //
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
JUB, 3, 16, 5.1 etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ vā ime tarhi yajñasyāntaragur iti /
JUB, 3, 16, 5.2 ardhaṃ hi te tarhi yajñasyāntarīyuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 1, 4.0 tad yāvad vai manthanti na tarhi prāṇiti //
JB, 1, 1, 5.0 araṇyor evāsya tarhi prāṇā bhavanti //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 19, 23.0 sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 266, 7.0 yadā vai kṣatriyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 266, 11.0 yadā vai vaiśyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 266, 16.0 yadā vai śūdraṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 274, 3.0 sa yarhi vai prajāpatiḥ prajābhyo vṛṣṭim annādyaṃ prayacchati chādyanta ete tarhi //
JB, 1, 284, 8.0 tad yena yena ha vai chandasaivaṃvid ārtvijyaṃ karoti tat tad eva sa tarhi prapanno bhavati //
JB, 1, 294, 8.0 na vai tarhi śakṣyāvaḥ prajā bhartum //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
JB, 1, 360, 5.0 yady u vai manyante gṛhapatim idaṃ yājayāma ity antaritās tarhi yajñād bhavanti //
JB, 2, 23, 5.0 agnidevatyā hi tarhi bhavanti //
JB, 2, 23, 8.0 ādityadevatyā hi tarhi bhavanti //
JB, 2, 23, 14.0 taruṇam iva tarhi reto bhavati //
JB, 2, 23, 16.0 taruṇam iva hi tarhi reto bhavati //
Kauṣītakibrāhmaṇa
KauṣB, 10, 5, 7.0 haviṣo haviṣa eva sa tarhi nāśnīyāt //
Kāṭhakasaṃhitā
KS, 6, 7, 30.0 yarhi bindava iva syus tarhy avekṣeta //
KS, 6, 8, 18.0 yarhi vāk pravadet tarhi juhuyāt //
KS, 12, 7, 16.0 ekā vai tarhi vrīheś śnuṣṭir āsīd ekā yavasyaikā māṣasyaikā tilasya //
KS, 12, 13, 8.0 atha vā iyaṃ tarhy ṛkṣālomakāsīt //
KS, 12, 13, 17.0 atha vā imās tarhy aphalā oṣadhaya āsan //
KS, 13, 12, 98.0 aprajātaiva tarhi //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 10, 44.0 yarhy apo gṛhṇīyād imāṃ tarhi manasā dhyāyet //
MS, 1, 4, 13, 40.0 yaṃ dviṣyāt taṃ tarhi manasā dhyāyet //
MS, 1, 5, 8, 3.0 saṃ tvam agne sūryasya jyotiṣāgathā iti saha hy ete tarhi jyotiṣī bhavataḥ //
MS, 1, 5, 12, 6.0 tasmāt tarhi nopastheyaḥ //
MS, 1, 5, 12, 14.0 ahar vāva tarhy āsīn na rātriḥ //
MS, 1, 6, 3, 60.0 yaṃ dviṣyāt tam tarhi manasā dhyāyet //
MS, 1, 6, 4, 64.0 sa tarhy eva jāyate yarhy agnim ādhatte //
MS, 1, 6, 8, 36.0 yarhi vā etaṃ purā brāhmaṇā niravapaṃs tarhy eṣāṃ na kaścanaiśa //
MS, 1, 8, 3, 38.0 yarhi vā etad dohanāt paryākriyate tarhi skannam //
MS, 1, 8, 6, 28.0 tasmāt tarhi hotavyam //
MS, 1, 10, 9, 15.0 aprasṛto hi tarhi yajñaḥ //
MS, 1, 10, 9, 17.0 prasṛto hi tarhi yajñaḥ //
MS, 1, 10, 13, 4.0 atha vā iyaṃ tarhi śithirāsīt //
MS, 1, 10, 13, 14.0 tasmāt tarhi bhūyiṣṭhaṃ varṣati //
MS, 1, 10, 13, 43.0 yat tarhy avabhṛtham abhyavayanti yajamānasya nirvaruṇatvāya //
MS, 1, 10, 14, 20.0 tarhy ubhā antau tapati //
MS, 2, 1, 11, 11.0 yarhy eva prerate tarhy enāny apahate //
MS, 2, 4, 3, 21.0 atha vai tarhi viṣṇur anyā devatāsīt //
MS, 2, 5, 2, 8.0 atha vā iyaṃ tarhy ṛkṣāsīd alomikā //
MS, 2, 5, 8, 31.0 yaṃ dviṣyāt taṃ tarhi manasā dhyāyet //
MS, 2, 13, 1, 12.2 manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 17.0 yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti //
PB, 4, 9, 17.0 dugdhānīva vai tarhi chandāṃsi yātayāmāny antagatāni tāny eva tad rasenāpyāyayanti //
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 5, 5, 10.0 yadā vai prajā maha āviśati preṅkhās tarhy ārohanti //
PB, 5, 8, 9.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 6, 3, 11.0 yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ chando 'nuṣṭub iti //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 9, 1, 11.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 12, 5, 19.0 indraṃ vā akṣyāmayiṇaṃ bhūtāni nāsvāpayaṃs tam etena tvāṣṭryo 'svāpayaṃs tad vāva tās tarhy akāmayanta //
PB, 12, 13, 31.0 aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvinaḥ bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 10, 15.0 brahmavādino vadanti yad bṛhadāyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
Taittirīyabrāhmaṇa
TB, 2, 1, 10, 1.2 vasavas tarhy agniḥ /
TB, 2, 1, 10, 1.6 rudrās tarhy agniḥ /
TB, 2, 1, 10, 1.10 ādityās tarhy agniḥ //
TB, 2, 1, 10, 2.4 viśve devās tarhy agniḥ /
TB, 2, 1, 10, 2.8 indras tarhy agniḥ /
TB, 2, 1, 10, 3.3 prajāpatis tarhy agniḥ /
TB, 2, 1, 10, 3.7 brahma tarhy agniḥ /
TB, 2, 2, 10, 1.10 atha vā idaṃ tarhi prajāpatau hara āsīt //
Taittirīyasaṃhitā
TS, 1, 7, 1, 16.1 yarhi hoteḍām upahvayeta tarhi yajamāno hotāram īkṣamāṇo vāyum manasā dhyāyet //
TS, 1, 7, 4, 26.1 yarhi hotā yajamānasya nāma gṛhṇīyāt tarhi brūyāt //
TS, 2, 1, 2, 3.4 atha vai tarhy alpā pṛthivy āsīd ajātā oṣadhayaḥ /
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
Taittirīyāraṇyaka
TĀ, 2, 13, 1.0 madhyandine prabalam adhīyītāsau khalu vāvaiṣa ādityo yad brāhmaṇas tasmāttarhi tekṣṇiṣṭhaṃ tapati tad eṣābhyuktā //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 9.1 paścāddhi sa tarhi gataḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 8.2 anantarāyam u tarhi yajūṃṣi japet sphyam u tarhy avastad upohya gṛhṇīyād yato yunajāma tato vimuñcāmeti yato hyeva yuñjanti tato vimuñcanti //
ŚBM, 1, 1, 2, 8.2 anantarāyam u tarhi yajūṃṣi japet sphyam u tarhy avastad upohya gṛhṇīyād yato yunajāma tato vimuñcāmeti yato hyeva yuñjanti tato vimuñcanti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 4, 1, 14.1 tarhi videgho māthava āsa /
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 2, 1, 1, 13.2 nyūnam u tarhi mithunam prajananaṃ kriyate /
ŚBM, 2, 1, 3, 3.1 sa yatrodag āvartate deveṣu tarhi bhavati devāṃs tarhy abhigopāyati /
ŚBM, 2, 1, 3, 3.1 sa yatrodag āvartate deveṣu tarhi bhavati devāṃs tarhy abhigopāyati /
ŚBM, 2, 1, 3, 3.2 atha yatra dakṣiṇāvartate pitṛṣu tarhi bhavati pitṝṃs tarhy abhigopāyati //
ŚBM, 2, 1, 3, 3.2 atha yatra dakṣiṇāvartate pitṛṣu tarhi bhavati pitṝṃs tarhy abhigopāyati //
ŚBM, 2, 1, 3, 4.1 sa yatrodag āvartate tarhy agnī ādadhītāpahatapāpmāno devā apa pāpmānaṃ hate /
ŚBM, 2, 1, 3, 4.3 nāmṛtatvasyāśāsti sarvam āyur eti yas tarhy ādhatte /
ŚBM, 2, 1, 3, 4.4 atha yatra dakṣiṇāvartate yas tarhy ādhatte 'napahatapāpmānaḥ pitaro na pāpmānam apahate /
ŚBM, 2, 1, 3, 4.6 purā hāyuṣo mriyate yas tarhy ādhatte //
ŚBM, 2, 2, 1, 14.5 tad vā ṛṣayaḥ pratibubudhire ya u tarhy ṛṣaya āsuḥ /
ŚBM, 2, 2, 2, 14.9 astaryo hi khalu sa tarhi bhavaty amṛtaḥ //
ŚBM, 2, 2, 3, 9.4 tarhi hy eṣo 'sya lokasya nediṣṭhaṃ bhavati /
ŚBM, 2, 2, 3, 17.2 kṛtakarmeva hi sa tarhi bhavati /
ŚBM, 2, 2, 4, 3.2 kālvālīkṛtā haiva tarhi pṛthivy āsa /
ŚBM, 3, 2, 1, 4.1 antakam u tarhi paścātpratyasyet /
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 6.2 medo vai medhas tadenam medham upanayati yady u aṃsalo bhavati svayam upeta eva tarhi medham bhavati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 7, 6.3 sā yaiva tarhi tatra devatā bhavati tayaivaitad bhiṣajyati tayā saṃdadhāti //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 10, 2, 2, 1.5 no ha tarhy anya etasmād atra yajñiya āsa /
ŚBM, 10, 3, 3, 6.2 yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāg apyeti prāṇaṃ cakṣuḥ prāṇam manaḥ prāṇaṃ śrotram /
ŚBM, 10, 3, 3, 8.1 yadā vā agnir anugacchati vāyuṃ tarhy anūdvāti /
ŚBM, 10, 3, 3, 8.4 yadādityo 'stam eti vāyuṃ tarhi praviśati vāyuṃ candramāḥ /
ŚBM, 10, 5, 5, 3.1 yady u vā enam pratyañcam acaiṣīḥ kasmād asya tarhi paścātpuccham akārṣīḥ //
Ṛgveda
ṚV, 10, 129, 2.1 na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ /
Avadānaśataka
AvŚat, 1, 14.1 tasmāt tarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 11, 5.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 12, 6.4 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 13, 8.15 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 14, 6.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 15, 6.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 16, 7.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 17, 17.3 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 18, 6.4 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 19, 7.4 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 20, 13.3 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 21, 5.3 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 22, 9.8 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ /
AvŚat, 23, 11.7 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ /
Aṣṭasāhasrikā
ASāh, 1, 18.3 āyuṣmān śāriputra āha kathaṃ tarhi te bhagavan saṃvidyante bhagavānāha yathā śāriputra na saṃvidyante tathā saṃvidyante evamavidyamānāḥ /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 3, 11.4 bhagavānāha tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.21 tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyameva prajñāpāramitā sukhaṃ abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā /
ASāh, 3, 12.26 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṃs tathāgatadhātugarbhān stūpān kārayet /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.12 tasmāttarhi ānanda sarvajñatāpariṇāmitakuśalamūlatvātprajñāpāramitā pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā /
ASāh, 3, 21.14 tasmāttarhi ānanda prajñāpāramitāyāṃ parikīrtitāyāṃ sarvāḥ ṣaṭ pāramitāḥ parikīrtitā bhavanti /
ASāh, 3, 21.21 tasmāttarhi ānanda prajñāpāramitaiva pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyakā //
ASāh, 3, 31.5 tasmāttarhi kauśika imān dṛṣṭadhārmikān viśiṣṭān guṇān parigṛhītukāmena kulaputreṇa vā kuladuhitrā vā iyameva prajñāpāramitā abhiśraddhātavyā avakalpayitavyā adhibhoktavyā /
ASāh, 4, 1.11 tasmāttarhi bhagavan anayaiva prajñāpāramitayā pūjitayā teṣām api tathāgataśarīrāṇāṃ paripūrṇā pūjā kṛtā bhavati /
ASāh, 4, 1.21 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.36 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.18 tasmāttarhi bhagavan prajñāpāramitāyāṃ pūjitāyām atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhavati //
ASāh, 5, 12.12 tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyā artha upadeṣṭavyaḥ /
ASāh, 7, 5.2 śakra āha kathaṃ tarhi bhagavannarpayati bhagavānāha yathā kauśika nārpayati tathārpayati /
ASāh, 8, 6.3 tasmāttarhi kauśika paraṃ saṃdarśayatā samādāpayatā samuttejayatā saṃpraharṣayatā anuttarāyāṃ samyaksaṃbodhau bhūtānugamena saṃdarśayitavyaṃ samādāpayitavyaṃ samuttejayitavyaṃ saṃpraharṣayitavyam /
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 10.6 tasmāttarhi subhūte sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena /
ASāh, 11, 1.86 tasmāttarhi subhūte tathāgata enāmanuśaṃsāṃ prajñāpāramitāyāṃ paśyan anekaparyāyeṇa bodhisattvān mahāsattvānasyāṃ prajñāpāramitāyāṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati saṃniveśayati pratiṣṭhāpayati evaṃ bodhisattvā mahāsattvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheriti /
ASāh, 11, 12.2 tasmāttarhi subhūte yāvanto 'ntarāyā visāmagryāṃ saṃvartante tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni buddhvā ca vivarjayitavyānīti //
Carakasaṃhitā
Ca, Śār., 3, 4.9 yadi hi sātmyajaḥ syāt tarhi sātmyasevināmevaikāntena prajā syāt asātmyasevinaśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatraiva dṛśyate /
Lalitavistara
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 16.2 atha tarhi jambudvīpa evopapadyante //
LalVis, 3, 17.2 atha tarhi bodhisattvā madhyameṣveva janapadeṣūpapadyante //
LalVis, 3, 18.2 atha tarhi kuladvaye evopapadyante brāhmaṇakule kṣatriyakule ca /
LalVis, 6, 52.10 atha tarhi sarvāṅgapratyaṅgalakṣaṇasampannaḥ saṃniṣaṇṇa eva prādurbhavati /
LalVis, 6, 56.3 atha tarhi bodhisattva eva tāvat pūrvataraṃ pratisaṃmodate sma paścādbodhisattvamātā //
LalVis, 7, 30.2 aparigṛhītaḥ khalu punarbodhisattvaḥ kenacinmanuṣyabhūtena atha tarhi bodhisattvaṃ devatāḥ prathamataraṃ pratigṛhṇanti sma //
LalVis, 7, 41.25 tasmāttarhyānanda ārocayāmi ca prativedayāmi ca /
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
Mahābhārata
MBh, 1, 24, 4.9 tarhi vakṣyāmi vispaṣṭaṃ kāraṇaṃ tan nibodhatha /
Nyāyasūtra
NyāSū, 4, 2, 6.0 vṛttyanupapatterapi tarhi na saṃśayaḥ //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 2.5 tarhīdānīṃ gatāsūnāṃ lakṣaṇaṃ sampracakṣate /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 21.1 kasya tarhīti tenokte divyasyety abravīt sa tam /
BKŚS, 14, 23.1 yadā tarhi mayā yūyaṃ pāvayantas tapovanam /
BKŚS, 15, 64.2 gṛhītas tarhi niḥśaṅkaṃ mayā hariśikhaḥ svayam //
Daśakumāracarita
DKCar, 1, 4, 18.4 tadanu dāruvarmā vākyānītthaṃvidhāni śrāvaṃśrāvaṃ tūṣṇīṃ yadi bhiyā sthāsyati tarhi varam yadi vā daurjanyena tvayā saṃgamaṅgīkariṣyati tadā sa bhavadīyairitthaṃ vācyaḥ //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
Divyāvadāna
Divyāv, 1, 531.0 tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 2, 702.0 tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 4, 46.0 kiṃ tarhi devāṃśca manuṣyāṃśca saṃvācya saṃsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe supraṇihito nāma pratyekabuddho bhaviṣyati //
Divyāv, 8, 313.0 kiṃ tarhi mahāvyādhinā grastaḥ //
Divyāv, 8, 409.0 kiṃ tarhi na sāmpratamaprasādaḥ karaṇīyaḥ //
Divyāv, 10, 78.1 tasmāttarhi evaṃ śikṣitavyam yadekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 11, 108.1 tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam //
Divyāv, 13, 513.1 tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 15, 16.0 tasmāttarhi te upālinn evaṃ śikṣitavyam yaddagdhasthūṇāyā api cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye //
Divyāv, 16, 35.0 tasmāttarhi bhikṣava evaṃ śikṣitavyam yanno dharmaśravaṇābhiratā bhaviṣyāmaḥ //
Divyāv, 17, 108.1 viramantu tasmāt tarhi bhikṣavaḥ //
Divyāv, 19, 586.1 tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 20, 12.1 yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ tasmāddhetor adattvā asaṃvibhajya paribhujyante āgṛhītena cetasā //
Laṅkāvatārasūtra
LAS, 2, 101.37 tasmāttarhi mahāmate bodhisattvair mahāsattvaistathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 126.8 tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ /
LAS, 2, 132.20 tasmāttarhi mahāmate pratyātmāryagativiśeṣalakṣaṇe yogaḥ karaṇīyaḥ /
LAS, 2, 132.40 tasmāttarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ /
LAS, 2, 138.20 tasmāttarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam /
LAS, 2, 139.45 tasmāttarhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇe yogaḥ karaṇīyaḥ /
LAS, 2, 141.5 tasmāttarhi mahāmate arthānusāriṇā bhavitavyaṃ na deśanābhilāpābhiniviṣṭena /
LAS, 2, 141.18 tasmāttarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṃ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam //
LAS, 2, 143.41 tasmāttarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam /
LAS, 2, 148.28 tasmāttarhi mahāmate vāgvicitrā vikalparahitena te bhavitavyam /
LAS, 2, 154.20 tasmāttarhi mahāmate utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmavastvadhigam avikalparahitena bhavitavyam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 10, 10.0 kutastarhi yuṣmadādibhir manuṣyamātraiḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 3.0 kiṃ tarhy ataimirikopadeśān mithyaitad ityetāvanmātrakameva pratipadyante //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.2, 3.0 gaṇasvarūpaṃ tarhi vācyam //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 25.0 atha kiṃ kāraṇaviśeṣair eveyaṃ dīkṣā viśiṣyate na kiṃ tarhi phalaviśeṣair api //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 103.0 evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 21.0 kiṃ tarhi deśabhedavadupāyabhedo 'pyasti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 62.0 evaṃ tarhi hiṃsāsteyādikaraṇaduṣṭaśabdoccāraṇaprasaṅgo'pi syād apamānādiniṣpādakatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.2 devanityatve kastarhi upāya ityāha japadhyānam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 112.0 siddhestarhyupāyo vācya ityata āha //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 120.0 atha kimetairupāyaiḥ pañcalābhā eva prāptavyā iti na kiṃ tarhi malāśca pañca kṣapaṇīyāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 2.0 śāstrāntarebhyo'pi tarhi saṃśayādinivṛtter aviśeṣaprasaṅga iti cen na śāstrāntarapraṇetṝṇām api viparyayānivṛttipratipādanād ācāryavaiśeṣyaprakaraṇe //
Suśrutasaṃhitā
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.5 kas tarhi śreyān iti cet /
SKBh zu SāṃKār, 8.2, 1.5 kathaṃ tarhi tadupalabdhiḥ /
SKBh zu SāṃKār, 13.2, 1.10 yadi guṇāḥ parasparaṃ viruddhāḥ svamatenaiva kam arthaṃ niṣpādayanti tarhi katham /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.52 atha san kṛtaṃ tarhi karaṇena /
Tantrākhyāyikā
TAkhy, 2, 29.1 jūṭakarṇa na mūṣakamātrasyedṛśī śaktir bhavati kiṃ tarhi kāraṇenātra bhavitavyam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 4.0 teṣāṃ tarhi nārakāṇāṃ karmabhistatra bhūtaviśeṣāḥ sambhavanti varṇākṛtipramāṇabalaviśiṣṭā ye narakapālādisaṃjñāṃ pratilabhante //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 yadi tarhi sarvathā dharmo nāsti tadapi vijñaptimātraṃ nāstīti kathaṃ tarhi vyavasthāpyate //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 yadi tarhi sarvathā dharmo nāsti tadapi vijñaptimātraṃ nāstīti kathaṃ tarhi vyavasthāpyate //
ViṃVṛtti zu ViṃKār, 1, 13.2, 2.0 na tarhi paramāṇūnāṃ niravayavatvātsaṃyogo na sidhyatīti vaktavyam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 3.1, 2.1 kathaṃ tarhi /
YSBhā zu YS, 1, 24.1, 1.5 kaivalyaṃ prāptās tarhi santi ca bahavaḥ kevalinaḥ te hi trīṇi bandhanāni chittvā kaivalyaṃ prāptāḥ /
YSBhā zu YS, 2, 4.1, 18.1 kas tarhi vicchinnaḥ prasuptas tanur udāro vā kleśa iti //
YSBhā zu YS, 2, 20.1, 14.1 astu tarhi virūpa iti //
YSBhā zu YS, 4, 3.1, 3.1 kathaṃ tarhi varaṇabhedas tu tataḥ kṣetrikavat //
YSBhā zu YS, 4, 12.1, 10.1 kathaṃ tarhi //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 12.1 tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān /
BhāgPur, 3, 8, 32.1 tarhy eva tannābhisaraḥsarojam ātmānam ambhaḥ śvasanaṃ viyac ca /
BhāgPur, 3, 9, 32.2 praticakṣīta māṃ loko jahyāt tarhy eva kaśmalam //
BhāgPur, 3, 16, 23.2 tarhy eva naṅkṣyati śivas tava deva panthā loko 'grahīṣyad ṛṣabhasya hi tat pramāṇam //
BhāgPur, 3, 23, 12.3 vimānaṃ kāmagaṃ kṣattas tarhy evāviracīkarat //
BhāgPur, 4, 19, 32.1 pṛthukīrteḥ pṛthorbhūyāttarhyekonaśatakratuḥ /
BhāgPur, 4, 21, 25.2 kurutādhokṣajadhiyastarhi me 'nugrahaḥ kṛtaḥ //
BhāgPur, 4, 24, 24.1 tarhyeva sarasastasmānniṣkrāmantaṃ sahānugam /
BhāgPur, 10, 3, 47.2 yadā bahirgantumiyeṣa tarhyajā yā yogamāyājani nandajāyayā //
BhāgPur, 10, 4, 31.1 evaṃ cettarhi bhojendra puragrāmavrajādiṣu /
Hitopadeśa
Hitop, 2, 20.7 yadi tathā bhavati tarhi kim anena svāmiceṣṭānirūpaṇenāsmākam /
Hitop, 2, 123.7 tataḥ siṃhenoktam yady etad abhimataṃ bhavatāṃ tarhi bhavatu tat /
Hitop, 2, 124.19 karaṭako brūte yady evaṃ tarhi gaccha /
Kathāsaritsāgara
KSS, 1, 7, 100.2 tarhi putrāya rājanme dehi svāṃ tanayāmiti //
KSS, 2, 2, 155.1 tataḥ sa lubdhako 'vādīttarhi vacmi sakhe śṛṇu /
KSS, 2, 4, 76.2 kathāṃ kathaya tarhyekāmiti sāpi tato 'bravīt //
KSS, 2, 5, 138.2 iha sthitā vaṇikputrāstarhi tānānayāmi te //
KSS, 2, 6, 53.1 tataḥ sa bālo 'vādīttāṃ tarhyāyātasya matpituḥ /
KSS, 3, 1, 104.2 rumaṇvānabravīdevaṃ tarhi yadyeṣa niścayaḥ //
KSS, 3, 2, 34.1 tacchrutvā sā babhāṣe tāṃ mātā putri na tarhi sā /
KSS, 3, 4, 56.2 sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam //
KSS, 3, 4, 139.1 saṃgharṣaśālināṃ tarhi samayaṃ vo dadāmyaham /
KSS, 3, 4, 272.2 yadyevamamba tarhi tvaṃ mā sma viklavatāṃ kṛthāḥ //
KSS, 3, 4, 275.1 tarhi puṇyairmayāyātaḥ ko'pi devo bhavāniha /
KSS, 3, 4, 340.1 rākṣaso 'pyavadattarhi devāṃśastvaṃ na mānuṣaḥ /
KSS, 3, 4, 376.1 vidūṣakastato 'vādīttarhyāgaccha mayā saha /
KSS, 5, 1, 63.1 diṣṭyā tarhi pratīhārapārśvam ehīti tatkṣaṇam /
KSS, 5, 1, 155.1 asti tarhi sutā kanyā vinayasvāminīti me /
KSS, 5, 1, 231.2 tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā //
KSS, 5, 2, 21.2 punarevābravīt tarhi mṛto 'smi kṣmāṃ bhramann iha //
KSS, 5, 2, 22.2 yadi te niścayastarhi yad ahaṃ vacmi tat kuru //
KSS, 5, 2, 245.1 evaṃ tayokte so 'vādīt tarhi tanmāṃ sarovaram /
KSS, 5, 3, 183.1 tacchrutvā śaktidevastām ūce kastarhi saṃbhramaḥ /
KSS, 5, 3, 184.1 tataḥ sāpyavadat tarhi brūhi me ko bhavān iti /
KSS, 5, 3, 185.1 tarhi tvam eva me bhartetyuditaḥ sa tayā tataḥ /
KSS, 6, 1, 87.2 nirbandho yadi te rājañśṛṇu tarhi vadāmyaham //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 39.0 śarīravāṃś cet śarīraṃ sṛjati tarhi tad apy asya śarīraṃ kiṃ kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.0 atha pratyayitapuruṣapravartitaḥ pravādaḥ tarhi āgama evāsau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 3.0 tataś ca na śabdamātraṃ devatā kiṃ tarhi tadvācyaiveti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 10.0 cirataram anekajanaprathitatve 'pi kuto 'syodbhava ity evaṃ vidhimūlaṃ parīkṣyate tarhy āgamaparīkṣaiveyaṃ na lokavādavicāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.3 yadi ca saṃvādīny api vacāṃsi mithyā tarhi na kiṃcit satyavacanam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 2.1 atha satyam eva pramāṇam evaṃ tarhi sa paramātmā prameyatvena sthitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 5.0 evaṃ bhāvo 'pi yadi svapratipakṣeṇābhāvenāvyatirikto bhavet tarhi bhāva eva na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 6.0 evaṃ tarhi yajñadattasyāśreṣṭhatvaṃ caitrasya ca śreṣṭhatvam ity ubhayaṃ tata ity apekṣātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 21.0 nanvasiddhavyāptikasya pakṣīkaraṇamātreṇa yadi hetvābhāsānāṃ nirāsastarhi na kecana hetavo hetvābhāsāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 11.0 iti astu tarhi īśvaraḥ kartā sa tu na tāvadaśarīraḥ pratyetavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 2.0 nanu śaktipātaviśeṣāt tattatpadabhāktvaṃ cet tarhi tadviśeṣaḥ kathaṃ jñeyaḥ ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.2 atha manyase nāsya tatpāratantryaṃ pāśakṛtam api tu svābhāvikam iti tarhi muktāṇuṣu muktaśabdasya nivṛttiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 6.0 tasmān nāgantukamātmanāṃ malaṃ kiṃ tarhi anādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 4.0 na ca tās tacchaktayaḥ svātantryeṇa rundhanti apasaranti vā kiṃ tarhi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 4.0 evaṃ tarhi yasmādeva kāraṇād yad utpadyate tasmād eva tat nānyasmāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.1, 2.0 nahyekaṃ janakaṃ kiṃ tarhi sāmagryeva kāryajaniketi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 1.0 bodhavyañjakavidyākhyaṃ tattvaṃ buddhyātmakavyañjakāntarasadbhāve sati yadyanarthakaṃ tarhi bhavato 'pi kāpilasya manaindriyalakṣaṇārthasadbhāve buddhir apyanarthikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 7.0 etadvā bhogyatvaṃ rāgasyāṅgīkriyate tarhi vītarāgastato hataḥ tata iti evamabhyupagamādvītarāgābhāvadoṣaḥ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 5.3, 1.0 darśayannāha darśayannāha sa ete tarhi āha āha kiyantaṃ śukrībhavati cātretyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 1.0 tarhi ca vayaḥsthairyaṃkarāṇām darśayitumāha hetuṃ tatretyādi //
NiSaṃ zu Su, Sū., 14, 30.1, 5.0 yeṣu tatra rakṣasām tejo'nilasaṃnipātācchukraṃ tarhi śiraḥśūlam //
NiSaṃ zu Su, Śār., 3, 4.1, 5.0 viṣamatā iti evānuktaṃ ityāha tarhi rajasi saumyārabdhaḥ ghṛtakṣīrādayaḥ tryahaṃ sāṃnidhyam ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 17.1, 5.0 garbhasyetyatrārtavasyāgneyatvam tarhi utkarṣa yadyayamārtavaśabdaḥ grāhake bhavanti saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam vātapūrṇakoṣṭhatādayo sarveṣāṃ ādhikyam //
NiSaṃ zu Su, Cik., 29, 12.32, 7.0 pakṣe apicchilaṃ tarhi sthānam punar hṛtaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 11.0 gacchatīti ādiśabdāt nirāmapittaduṣṭaṃ pāṭhaṃ tarhi bāhyanimittatvādunmādādīnām dhanvantariḥ śyāvaṃ ityantaṃ stanyārtavādayaḥ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ ityantaṃ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ bāhyanimittatvādunmādādīnām paṭhati sambandho tam āgantukatvam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 95.0 atha sāmājikasya tathā pratītiyogyāḥ kriyanta ityetadevānusaṃdhānam ucyate tarhi sthāyini sutarām anusaṃdhānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 103.0 atha na niyatasya kasyacidanukāraḥ api tūttamaprakṛteḥ śokamanukaroti tarhi keneti cintyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 25.0 evaṃ tarhyāpattāratamyena vyavasthāstu //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 3.2, 5.1 kīdṛśastarhi balīvardaḥ kṛṣau yojya ityata āha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 6.1 yadi śūdrasyāpi kṛṣyādikam abhyupagamyeta tarhi tenaiva jīvanasiddheḥ kalau dvijaśuśrūṣā parityājyetyāśaṅkyāha //
Rasendracintāmaṇi
RCint, 8, 143.2 yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 24.2, 6.0 na hi guṇānāṃ saṃyogo vaktuṃ yujyate kiṃ tarhi dravyāṇām //
SarvSund zu AHS, Sū., 9, 29, 3.0 matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ kiṃ tarhi uṣṇavīryaḥ vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
Tantrasāra
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
Tantrāloka
TĀ, 4, 227.2 te tena śuddhā iti cettajjñaptistarhi śuddhatā //
TĀ, 9, 15.1 sa tatsvabhāva iti cet tarhi bījāṅkurā nije /
TĀ, 9, 19.2 tasya tarhi kramaḥ ko 'sau tadanyānupalambhataḥ //
TĀ, 19, 39.2 tarhi pāṣāṇatulyo 'sau vilīnendriyavṛttikaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 41.1 yadi vadasi tarhi tanmṛtakaṃ punar vṛkṣe yāsyati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Vim., 1, 9, 1.0 atha kathaṃ tarhi saṃsṛṣṭānāṃ rasānāṃ doṣāṇāṃ ca prabhāvo jñeya ityāha tatra khalvityādi //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 11, 1.0 atha kathaṃ tarhi vikṛtiviṣamasamavāyaprabhāvajñānam ityāha tathāyukte hītyādi //
ĀVDīp zu Ca, Śār., 1, 47.2, 3.0 yadi te na bhavanti kathaṃ tarhi te ityabhijñānamityāha tatsadṛśāstvanye pūrvasadṛśā ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 7.0 yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi //
Śukasaptati
Śusa, 1, 11.8 pūrṇayoktam tarhi manmataṃ naraṃ bhaja /
Śusa, 5, 22.3 athānyebhyaścet śrotuṃ kautukaṃ tarhi śṛṇu /
Śusa, 6, 8.2 tayoktaṃ tarhi tvadīyaṃ jīvitaṃ rūpaṃ yauvanaṃ savamapi nirarthakameva yadidaṃ nājñāyi /
Śusa, 9, 1.14 bālapaṇḍitā prāha tarhi kathamidaṃ daṇḍaṃ kurvanpāpabhāk na bhavasi /
Śyainikaśāstra
Śyainikaśāstra, 1, 10.1 niṣiddhaiva mṛgavyā cettarhi yāgādisādhanam /
Gheraṇḍasaṃhitā
GherS, 3, 17.2 sādhayed yatnatas tarhi maunī tu vijitālasaḥ //
Haṃsadūta
Haṃsadūta, 1, 45.2 tadālokād dhīra sphurati tava cenmānasarucir jitaṃ tarhi svairaṃ janasahanivāsapriyatayā //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 3.0 nanvevaṃ cettattvaṃ kathaṃ tarhyebhirhetubhirupataptāḥ sarvakriyāsvasamarthā apyāturāḥ sadyo na mriyanta ityāśaṅkyāha hītyādi //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 7, 3.0 evaṃ tarhi yajamānaḥ syān mantraliṅgāt //
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 22.0 na vā eṣa tarhi śrutabrahmā bhavati //
KaṭhĀ, 3, 4, 164.0 eṣa vāva tarhi yajña āsīd yad eṣa jyotiṣṭomaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 18.2, 6.0 tarhi kena gamyam ubhayor melanam ekīkaraṇaṃ yogastenaiva prakṛtipuruṣayor ekīkaraṇenetyarthaḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 9, 13.2, 4.0 tarhi svarṇaṃ rūpyaṃ ca raktaṃ āraktachaviyutaṃ bhavedityarthaḥ caśabdācchudhyati //
MuA zu RHT, 13, 6, 3.0 eteṣāṃ mahābījānāṃ cet saṃkarabījaṃ pratyekaṃ dravyasya bījasaṃjñā sā tarhi catuḥṣaṣṭipramāṇā syādityarthaḥ //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 58.2, 3.0 tarhi kiṃ bhavedityāha vyādhirbhaved ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 2, 23.1 atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 78.2, 7.0 yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 40, 15.3 tarhi putrāśca pautrāśca santu me dharmavatsalāḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 59.6 vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti //