Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 1, 7.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 1, 7.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 1, 7.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 2, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 2, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 2, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 3, 3.35 āpannasattvāṃ caināṃ viditvopariprāsādatalagatām ayantritāṃ dhārayati /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 11.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 3, 11.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 3, 11.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 4, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 4, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 4, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 6, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 6, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 7, 10.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 7, 10.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 7, 10.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 8, 7.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 8, 7.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 8, 7.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 9, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 9, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 10, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 10, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 10, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 16, 3.6 paśyati ca rājā ajātaśatrur upariprāsādatalagataḥ san bhagavato veṇuvane evaṃvidhāṃ pūjāṃ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 17, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 17, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 20, 4.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 20, 4.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 20, 4.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 21, 2.24 tato rājā padminīm avagāhya taṃ dārakaṃ padmakarṇikāyāṃ gṛhītvā pāṇitale sthāpitavān /
AvŚat, 21, 4.5 tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni /
AvŚat, 22, 4.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 22, 4.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 22, 4.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 6.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 23, 6.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 23, 6.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /