Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasaratnākara
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gheraṇḍasaṃhitā
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 6, 3.1 vahyeśayāḥ proṣṭheśayā nārīr yās talpaśīvarīḥ /
AVP, 5, 28, 8.1 yan no dadur varāham akṣitaṃ vasu yad vā talpam upadhānena naḥ saha /
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 12.1 nāsya jāyā śatavāhī kalyāṇī talpam ā śaye /
AVŚ, 12, 2, 49.2 anāturānt sumanasas talpa bibhraj jyog eva naḥ puruṣagandhir edhi //
AVŚ, 14, 2, 31.1 āroha talpaṃ sumanasyamāneha prajāṃ janaya patye asmai /
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 18.1 brāhmaṇasya brahmahatyāgurutalpagamanasuvarṇasteyasurāpāneṣu kusindhabhagasṛgālasurādhvajāṃs taptenāyasā lalāṭe 'ṅkayitvā viṣayān nirdhamanam //
BaudhDhS, 2, 1, 13.1 gurutalpagas tapte lohaśayane śayīta //
BaudhDhS, 3, 6, 11.1 saptarātraṃ pītvā bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca punāti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 6.1 tad u haike yajuṣā sthūṇā ucchrayanti yajuṣā vaṃśān yajuṣā chadīṃṣi yajuṣābbhriṇaṃ yajuṣā talpadeśaṃ yajuṣā vāstumadhyaṃ yajuṣāgninidhānam //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
Chāndogyopaniṣad
ChU, 5, 10, 9.2 guros talpam āvasan brahmahā ca /
Gautamadharmasūtra
GautDhS, 2, 6, 22.1 sadyaḥ śrāddhī śūdrātalpagas tatpurīṣe māsaṃ nayati pitṝn //
GautDhS, 3, 3, 1.1 brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ //
GautDhS, 3, 3, 8.1 na strīṣvagurutalpaṃ patatītyeke //
GautDhS, 3, 4, 28.1 talpānnadhanalābhavadheṣu pṛthagvarṣāṇi //
GautDhS, 3, 5, 8.1 tapte lohaśayane gurutalpagaḥ śayīta //
GautDhS, 3, 5, 12.1 sakhīsayonisagotrāśiṣyabhāryāsu snuṣāyāṃ gavi cagurutalpasamaḥ //
GautDhS, 3, 6, 10.1 tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
Kauśikasūtra
KauśS, 2, 8, 3.0 talpārṣabhaṃ carmārohayati //
KauśS, 2, 8, 12.0 talpe darbheṣv abhiśiñcati //
KauśS, 4, 2, 18.0 haridraudanabhuktam ucchiṣṭān ucchiṣṭenā prapadāt pralipya mantroktān adhastalpe haritasūtreṇa savyajaṅghāsu baddhvāvasnāpayati //
KauśS, 9, 4, 8.1 anaḍvāham ahorātre iti talpam ālambhayati //
KauśS, 10, 2, 25.1 ā roha talpaṃ bhagas tatakṣeti talpa upaveśayati //
KauśS, 10, 2, 25.1 ā roha talpaṃ bhagas tatakṣeti talpa upaveśayati //
KauśS, 10, 5, 3.0 mahīm u ṣv iti talpam ālambhayati //
KauśS, 10, 5, 4.0 ā roha talpam ity ārohayati //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 7.0 śarīrāṇi grāmasamīpam āhṛtya kumbhena talpe kṛtvāhatapakṣeṇa paritatyāyaseṣu vādyamāneṣu vīṇāyāṃ coddhatāyām amātyās tristriḥ parikrāmanty uttarīyair upavājanair vopavājayantaḥ //
Mānavagṛhyasūtra
MānGS, 2, 7, 8.1 ayaṃ talpaḥ prataraṇo vasūnāṃ viśvābibhya talpo asmān /
MānGS, 2, 7, 8.1 ayaṃ talpaḥ prataraṇo vasūnāṃ viśvābibhya talpo asmān /
MānGS, 2, 7, 8.3 iti talpamabhimantrayate //
Pañcaviṃśabrāhmaṇa
PB, 10, 1, 12.0 tam u devatalpa ity āhuḥ pra devatalpam āpnoti ya evaṃ veda //
PB, 10, 1, 12.0 tam u devatalpa ity āhuḥ pra devatalpam āpnoti ya evaṃ veda //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 5.4 audumbaras talpo bhavati /
TB, 1, 2, 6, 5.9 talpasadyam abhijayānīti talpam āruhyodgāyet /
TB, 1, 2, 6, 6.3 talpasadyaṃ mā parājeṣīti talpam āruhyodgāyet /
TB, 2, 2, 5, 3.6 manave talpam ity āha /
TB, 2, 2, 5, 3.7 mānavo vai talpaḥ /
TB, 2, 3, 4, 5.1 tasya vai manos talpaṃ pratijagrahuṣaḥ /
TB, 2, 3, 4, 5.6 ya evaṃ vidvāṃs talpaṃ pratigṛhṇāti /
Taittirīyasaṃhitā
TS, 6, 2, 6, 33.0 vyāvṛtte devayajane yājayed vyāvṛtkāmaṃ yam pātre vā talpe vā mīmāṃseran //
TS, 6, 2, 6, 37.0 nainam pātre na talpe mīmāṃsante //
Vasiṣṭhadharmasūtra
VasDhS, 20, 44.2 surāpaḥ śyāvadantas tu duścarmā gurutalpaga iti //
Āpastambadharmasūtra
ĀpDhS, 1, 21, 9.0 gurvīsakhiṃ gurusakhiṃ ca gatvānyāṃś ca paratalpān //
ĀpDhS, 1, 21, 10.0 nāgurutalpe patatīty eke //
ĀpDhS, 1, 25, 1.1 gurutalpagāmī savṛṣaṇaṃ śiśnaṃ parivāsyāñjalāv ādhāya dakṣiṇāṃ diśam anāvṛttiṃ vrajet //
ĀpDhS, 2, 17, 21.0 śvitraḥ śipiviṣṭaḥ paratalpagāmy āyudhīyaputraḥ śūdrotpanno brāhmaṇyām ity ete śrāddhe bhuñjānāḥ paṅktidūṣaṇā bhavanti //
Ṛgveda
ṚV, 7, 55, 8.1 proṣṭheśayā vahyeśayā nārīr yās talpaśīvarīḥ /
Mahābhārata
MBh, 1, 1, 128.1 yadāśrauṣaṃ śaratalpe śayānaṃ vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ /
MBh, 1, 67, 14.14 svāstīrṇatalpamuditān kārtasvaravibhūṣitān /
MBh, 1, 199, 32.3 talpaiścābhyāsikair yuktaṃ śuśubhe yodharakṣitam //
MBh, 3, 231, 5.2 aśvāṃs triveṇuṃ talpaṃ ca tilaśo 'bhyahanan ratham //
MBh, 5, 37, 11.1 viśvastasyaiti yo dārān yaścāpi gurutalpagaḥ /
MBh, 5, 125, 16.2 yacchayīmahi saṃgrāme śaratalpagatā vayam //
MBh, 6, 14, 4.2 śaratalpagataḥ so 'dya śete kurupitāmahaḥ //
MBh, 6, 114, 91.3 yatra śete naraśreṣṭhaḥ śaratalpe pitāmahaḥ //
MBh, 6, 114, 92.2 apaśyañ śaratalpasthaṃ bhīṣmaṃ kurupitāmaham //
MBh, 6, 114, 100.2 ityuktvā tāṃstadā haṃsān aśeta śaratalpagaḥ //
MBh, 6, 115, 8.1 sa śete śaratalpastho medinīm aspṛśaṃstadā /
MBh, 6, 115, 14.1 iti sma śaratalpasthaṃ bharatānām amadhyamam /
MBh, 6, 115, 46.2 svaptavyaṃ kṣatriyeṇājau śaratalpagatena vai //
MBh, 6, 115, 54.1 naiṣa dharmo mahīpālāḥ śaratalpagatasya me /
MBh, 6, 117, 3.1 sa dadarśa mahātmānaṃ śaratalpagataṃ tadā /
MBh, 7, 3, 1.2 śaratalpe mahātmānaṃ śayānam amitaujasam /
MBh, 7, 122, 15.2 tatkṛte hyadya paśyāmi śaratalpagataṃ kṛpam //
MBh, 7, 124, 23.2 śaratalpagataḥ śete bhīṣmaḥ kurupitāmahaḥ //
MBh, 7, 165, 52.2 dhṛṣṭadyumno 'vadhīd droṇaṃ rathatalpe nararṣabham //
MBh, 8, 6, 24.1 hate tasmin mahābhāge śaratalpagate tadā /
MBh, 8, 49, 83.1 avāmaṃsthā māṃ draupadītalpasaṃstho mahārathān pratihanmi tvadarthe /
MBh, 8, 51, 37.1 sa eṣa patitaḥ śete śaratalpe pitāmahaḥ /
MBh, 9, 55, 31.1 tvatkṛte 'sau hataḥ śete śaratalpe pratāpavān /
MBh, 11, 23, 17.1 śaratalpagataṃ vīraṃ dharme devāpinā samam /
MBh, 12, 35, 14.1 pitrā vibhajate putro yaśca syād gurutalpagaḥ /
MBh, 12, 35, 22.1 gurutalpaṃ hi gurvarthe na dūṣayati mānavam /
MBh, 12, 46, 11.1 śaratalpagato bhīṣmaḥ śāmyann iva hutāśanaḥ /
MBh, 12, 47, 1.2 śaratalpe śayānastu bharatānāṃ pitāmahaḥ /
MBh, 12, 47, 7.2 śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ sthitaḥ //
MBh, 12, 50, 5.2 jagmatur yatra gāṅgeyaḥ śaratalpagataḥ prabhuḥ //
MBh, 12, 53, 24.1 tato yayur yatra bhīṣmaḥ śaratalpagataḥ prabhuḥ /
MBh, 12, 53, 27.1 śaratalpe śayānaṃ tam ādityaṃ patitaṃ yathā /
MBh, 12, 54, 1.3 devavrate mahābhāge śaratalpagate 'cyute //
MBh, 12, 54, 4.2 śaratalpagate bhīṣme kauravāṇāṃ dhuraṃdhare /
MBh, 12, 155, 6.1 surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ /
MBh, 12, 159, 32.1 surāpānaṃ brahmahatyā gurutalpam athāpi vā /
MBh, 12, 159, 46.1 gurutalpam adhiṣṭhāya durātmā pāpacetanaḥ /
MBh, 12, 159, 55.1 talpe cānyasya caurye ca pṛthak saṃvatsaraṃ caret /
MBh, 12, 160, 1.3 nakulaḥ śaratalpastham idam āha pitāmaham //
MBh, 12, 160, 9.2 śaratalpagato bhīṣmo nakulāya mahātmane //
MBh, 13, 90, 10.2 parivittiśca yaśca syād duścarmā gurutalpagaḥ /
MBh, 13, 115, 1.2 tato yudhiṣṭhiro rājā śaratalpe pitāmaham /
MBh, 13, 123, 8.1 surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ /
MBh, 13, 153, 17.2 āsādya śaratalpastham ṛṣibhiḥ parivāritam //
MBh, 14, 50, 18.1 surāpo brahmahā steyī bhrūṇahā gurutalpagaḥ /
MBh, 14, 59, 12.1 akarot sa tataḥ kālaṃ śaratalpagato muniḥ /
Manusmṛti
ManuS, 3, 3.2 sragviṇaṃ talpa āsīnam arhayet prathamaṃ gavā //
ManuS, 3, 250.1 śrāddhabhug vṛṣalītalpaṃ tad ahar yo 'dhigacchati /
Rāmāyaṇa
Rām, Ay, 27, 13.2 kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ //
Rām, Ay, 57, 22.2 na kaścit sādhu manyeta yathaiva gurutalpagam //
Rām, Ay, 69, 26.1 yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage /
Rām, Yu, 36, 4.2 śarajālācitau stabdhau śayānau śaratalpayoḥ //
Rām, Yu, 37, 18.1 tataḥ sītā dadarśobhau śayānau śaratalpayoḥ /
Rām, Yu, 39, 12.2 lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat //
Rām, Yu, 39, 15.1 śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ /
Rām, Yu, 40, 3.2 śaratalpe mahātmānau śayānau rudhirokṣitau //
Amaruśataka
AmaruŚ, 1, 104.1 kānte talpamupāgate vigalitā nīvī svayaṃ bandhanād vāso viślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 36.1 komalaiḥ kalpite talpe hasatkusumapallave /
Daśakumāracarita
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 18.2 navapallavakalpitaṃ talpam idam anaṅgāgniśikhāpaṭalam iva santāpaṃ tanostanoti /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 2, 203.1 so 'haṃ svagṛhametya durnivārayotkaṇṭhayā dūrīkṛtāhāraspṛhaḥ śiraḥśūlasparśanam apadiśan vivikte talpe muktairavayavairaśayiṣi //
DKCar, 2, 3, 80.1 madupabhuktamukte citrakūṭagarbhavedikāgate ratnatalpe tayā saha vyahārṣīt //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 6, 76.1 talpagataṃ ca svapnenānubhūyamānapriyādarśanāliṅganasukham āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddhamabandhayanmām //
Harivaṃśa
HV, 11, 6.1 apṛcchad dharmarājo hi śaratalpagataṃ purā /
Kūrmapurāṇa
KūPur, 2, 30, 8.1 brahmahā madyapaḥ steno gurutalpaga eva ca /
KūPur, 2, 32, 14.3 adhaḥ śayīta niyato mucyate gurutalpagaḥ //
Liṅgapurāṇa
LiPur, 1, 65, 173.1 brahmaghnaś ca surāpaś ca steyī ca gurutalpagaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 84.2 yavīyaso vā yo jyāyān ubhau tau gurutalpagau //
Suśrutasaṃhitā
Su, Cik., 40, 51.1 pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Viṣṇupurāṇa
ViPur, 2, 6, 10.1 rājanyavaiśyahā tāle tathaiva gurutalpagaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 7.1 bhagaṃ gurutalpagamane //
ViSmṛ, 45, 6.1 gurutalpago duścarmā //
ViSmṛ, 55, 6.1 trirātropoṣitaḥ puruṣasūktajapahomābhyāṃ gurutalpagaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 208.2 tṛṇagulmalatātvaṃ ca kramaśo gurutalpagaḥ //
YāSmṛ, 3, 209.2 hemahārī tu kunakhī duścarmā gurutalpagaḥ //
YāSmṛ, 3, 227.1 brahmahā madyapaḥ stenas tathaiva gurutalpagaḥ /
YāSmṛ, 3, 231.2 sagotrāsu sutantrīṣu gurutalpasamaṃ smṛtam //
YāSmṛ, 3, 233.1 ācāryapatnīṃ svasutāṃ gacchaṃs tu gurutalpagaḥ /
YāSmṛ, 3, 260.1 prājāpatyaṃ caret kṛcchraṃ samā vā gurutalpagaḥ /
YāSmṛ, 3, 305.1 sahasraśīrṣājāpī tu mucyate gurutalpagaḥ /
Śatakatraya
ŚTr, 3, 106.1 pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikṣyam akṣayyam annaṃ vistīrṇaṃ vastram āśādaśakam acapalaṃ talpam asvalpam urvīm /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 10.2 ahīndratalpe 'dhiśayāna ekaḥ kṛtakṣaṇaḥ svātmaratau nirīhaḥ //
BhāgPur, 4, 27, 4.1 śayāna unnaddhamado mahāmanā mahārhatalpe mahiṣībhujopadhiḥ /
BhāgPur, 10, 4, 3.1 sa talpāttūrṇamutthāya kālo 'yamiti vihvalaḥ /
Bhāratamañjarī
BhāMañj, 6, 485.1 śaratalpe gataḥ sarvānkurūnbhītānasāntvayat /
BhāMañj, 13, 183.2 vahnivarṇaśikhāśāyī mucyate gurutalpagaḥ //
Garuḍapurāṇa
GarPur, 1, 52, 1.3 brahmahā ca surāpaśca steyī ca gurutalpagaḥ //
GarPur, 1, 104, 2.1 svarṇacoraḥ kṛmiḥ kīṭaḥ tṛṇādir gurutalpagaḥ /
GarPur, 1, 105, 6.2 brahmahā madyapaḥ steyī saṃyogī gurutalpagaḥ //
GarPur, 1, 105, 9.2 sagotrāsu tathā strīṣu gurutalpasamaṃ smṛtam //
GarPur, 1, 105, 11.1 ācāryapatnīṃ svasutāṃ gacchaṃstu gurutalpagaḥ /
GarPur, 1, 105, 29.2 prājāpatyaṃ caretkṛcchraṃ samā vā gurutalpagaḥ //
GarPur, 1, 105, 53.2 sahasraśīrṣājapyena mucyate gurutalpagaḥ //
Gītagovinda
GītGov, 4, 6.1 kusumaviśikhaśaratalpam analpavilāsakalākamanīyam /
GītGov, 4, 27.1 nayanaviṣayam api kisalayatalpam /
GītGov, 6, 19.2 iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati //
GītGov, 11, 57.1 bhajantyāḥ talpāntam kṛtakapaṭakaṇḍūtipihitasmitam yāte gehāt bahiḥ avahitālīparijane /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 20.1 ikṣucchāye kisalayamayaṃ talpam ātasthuṣīṇāṃ saṃlāpais tair muditamanasāṃ śālisaṃrakṣikāṇām /
Kathāsaritsāgara
KSS, 3, 6, 154.2 gurutalpābhigamanaṃ kutra dharmo bhaviṣyati //
KSS, 5, 3, 271.1 tasyāṃ ca yāni yoṣidvapūṃṣi paryaṅkatalpavartīni /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 170.2 sa brahmahā sa goghnaś ca stenaḥ sa gurutalpagaḥ /
Rasaratnākara
RRĀ, V.kh., 1, 18.2 nāstikā ye durācārāścumbakā gurutalpagāḥ //
Ānandakanda
ĀK, 1, 17, 55.2 dhūmaprāyagṛhaṃ talpaṃ kārpāsaparikalpitam //
ĀK, 1, 17, 77.1 nikṣipedathavā sārdrasikatātalpaśobhite /
Āryāsaptaśatī
Āsapt, 2, 50.2 avabodhito 'smi capalo bāṣpasthitamitena talpena //
Āsapt, 2, 67.2 āyāsyato varākī jvarasya talpaṃ prakalpayati //
Āsapt, 2, 249.1 talpe prabhur iva gurur iva manasijatantre śrame bhujiṣyeva /
Āsapt, 2, 361.1 paritaḥ sphuritamahauṣadhimaṇinikare kelitalpa iva śaile /
Āsapt, 2, 474.2 ārogyapūrvakaṃ tvayi talpaprāntāgate subhaga //
Āsapt, 2, 525.2 vetralatayeva bālāṃ talpe nartayati ratarītyā //
Āsapt, 2, 615.1 sā vicchāyā niśi niśi sutanur bahutuhinaśītale talpe /
Āsapt, 2, 663.2 yat kalahabhinnatalpā bhayakapaṭād eti māṃ sutanu //
Āsapt, 2, 665.1 hasasi caraṇaprahāre talpād apasārito bhuvi svapiṣi /
Śukasaptati
Śusa, 24, 2.6 iti lokādetadākarṇya vardhakiḥ kapaṭena gṛhānnirgatya prātaḥsandhyāyāmācchannaḥ samāgatya talpasyādhobhāge sthitaḥ /
Gheraṇḍasaṃhitā
GherS, 3, 43.1 brahmahā bhrūṇahā caiva surāpo gurutalpagaḥ /
Kokilasaṃdeśa
KokSam, 1, 65.1 gehe gehe navanavasudhākṣālitaṃ yatra saudhaṃ saudhe saudhe surabhikusumaiḥ kalpitaṃ kelitalpam /
KokSam, 1, 65.2 talpe talpe rasaparavaśaṃ kāminīkāntayugmaṃ yugme yugme sa khalu viharan viśvavīro manobhūḥ //
KokSam, 1, 65.2 talpe talpe rasaparavaśaṃ kāminīkāntayugmaṃ yugme yugme sa khalu viharan viśvavīro manobhūḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 13.1 kunakhī svarṇaharaṇād duḥścarmā gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 9.2 ye vai brahmaṇo loke ye ca vai gurutalpagāḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 20.1 brahmaghno vā surāpo vā svarṇahṛd gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 18.1 brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 35.1 brahmaghnaśca surāpī ca steyī ca gurutalpagaḥ /