Occurrences

Aitareyabrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 20, 13.0 abhi taṣṭeva dīdhayā manīṣām ity achāvāko 'har ahaḥ śaṃsaty abhivat tatyai rūpam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
Ṛgveda
ṚV, 1, 61, 4.1 asmā id u stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya /
ṚV, 1, 105, 18.2 uj jihīte nicāyyā taṣṭeva pṛṣṭyāmayī vittam me asya rodasī //
ṚV, 1, 130, 4.3 taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi //
ṚV, 3, 38, 1.1 abhi taṣṭeva dīdhayā manīṣām atyo na vājī sudhuro jihānaḥ /
ṚV, 7, 32, 20.2 ā va indram puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam //
ṚV, 10, 93, 12.2 saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam //
ṚV, 10, 119, 5.1 ahaṃ taṣṭeva vandhuram pary acāmi hṛdā matim /