Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Yājñavalkyasmṛti
Śatakatraya
Narmamālā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 42, 1.2 ya steno yaś ca taskaras tāṃs te agne 'pi dadhāmy āsani //
Atharvaveda (Śaunaka)
AVŚ, 4, 3, 2.1 pareṇaitu pathā vṛkaḥ parameṇota taskaraḥ /
AVŚ, 4, 21, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
Jaiminīyabrāhmaṇa
JB, 1, 302, 1.0 śārdūlas taskaraḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
Ṛgveda
ṚV, 6, 28, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
ṚV, 8, 29, 6.1 patha ekaḥ pīpāya taskaro yathāṃ eṣa veda nidhīnām //
Mahābhārata
MBh, 3, 83, 92.1 nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ /
MBh, 12, 137, 96.2 na rakṣati prajāḥ samyag yaḥ sa pārthivataskaraḥ //
MBh, 12, 251, 7.1 yadādharmasamāviṣṭo dhanaṃ gṛhṇāti taskaraḥ /
MBh, 12, 282, 9.2 sa śabdamātraphalabhāg rājā bhavati taskaraḥ //
Manusmṛti
ManuS, 8, 67.2 na śramārto na kāmārto na kruddho nāpi taskaraḥ //
Rāmāyaṇa
Rām, Ay, 102, 9.2 anaraṇye mahārāje taskaro vāpi kaścana //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 210.1 taskaro 'yam iti bhraṣṭaḥ sārthikād api dhāvataḥ /
Daśakumāracarita
DKCar, 2, 2, 128.1 utthitaścāhamudārakāya tāṃ nītvābravam ahamasmi ko'pi taskaraḥ //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 2, 331.1 asti kaścittaskaraḥ khananakarmaṇi sagarasutānāmivānyatamaḥ sa cellabdhaḥ kṣaṇenaitatkarma sādhayiṣyatīti //
DKCar, 2, 2, 352.1 tadidamatra prāptarūpam iti tān eva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā bhadrāḥ yadyaham asmi taskaraḥ badhnīta mām //
Kātyāyanasmṛti
KātySmṛ, 1, 822.1 yena yena paradrohaṃ karoty aṅgena taskaraḥ /
Liṅgapurāṇa
LiPur, 2, 5, 108.2 māyāvī taskaro nūnaṃ svayameva janārdanaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 167.2 kuhakaḥ pratyavasitas taskaro rājapūruṣaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 168.2 hīnād raho hīnamūlye velāhīne ca taskaraḥ //
Śatakatraya
ŚTr, 2, 56.2 mā saṃcara manaḥ pāntha tatrāste smarataskaraḥ //
Narmamālā
KṣNarm, 3, 71.2 draviṇāvaskarakṣetraṃ vaṇigvāsarataskaraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 24.1 rājñīgamādbhavedduṣṭataskaro viḍvarāhakaḥ /