Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 3.2 tājadbhaṅga iva bhajantāṃ hantv enān vadhako vadhaiḥ //
Kāṭhakasaṃhitā
KS, 10, 11, 74.0 tājak parājayante //
KS, 11, 4, 31.0 tājag brahmabalaṃ bhavati //
KS, 21, 2, 67.0 tājak pradhanvati //
KS, 21, 6, 58.0 tājak pradhanvati //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 3, 32.0 tājag ṛddhim abhikrāmati //
MS, 1, 9, 6, 43.0 samatata tājak //
MS, 2, 2, 3, 11.0 tājag enaṃ purodadhate //
MS, 2, 3, 2, 46.0 yadi kāmayeta tājag eyuḥ //
MS, 2, 3, 2, 47.0 tājak pareyur iti dārumayeṇa juhuyāt //
MS, 2, 5, 11, 63.0 tājagghi pramīyate //
MS, 3, 7, 4, 1.3 atha yasya tādṛśy anustaraṇī bhavati tājag eṣām aparaḥ pramīyate /
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 7.15 tājag ārtim ārcchati //
Taittirīyasaṃhitā
TS, 2, 1, 5, 7.6 tājag ārtim ārcchati /
TS, 2, 1, 7, 7.9 tājag ārtim ārchati /
TS, 2, 2, 2, 3.8 tājag ārtim ārchati /
TS, 2, 2, 10, 4.2 somāraudraṃ caruṃ nirvaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpidadhāti tājag ārtim ārchati /
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 5, 3, 7, 15.0 tājag ārtim ārcchati //
TS, 5, 4, 5, 41.0 yaṃ kāmayeta tājak pāpmano nirmucyeteti sarvāṇi tasyānudrutya juhuyāt //
TS, 5, 4, 5, 42.0 tājag eva pāpmano nirmucyate //
TS, 6, 4, 6, 26.0 tājak pramīyate //
TS, 6, 5, 6, 50.0 yadi tājak praskanded varṣukaḥ parjanyaḥ syāt //
TS, 6, 6, 4, 15.0 yasyaivam minoti tājak pramīyate //
Taittirīyāraṇyaka
TĀ, 5, 10, 6.3 tājag ārtim ārcchati /