Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 1.16 parāśarātmajaṃ vande śukatātaṃ taponidhim /
MBh, 1, 47, 3.1 yo me hiṃsitavāṃstātaṃ takṣakaḥ sa durātmavān /
MBh, 4, 1, 1.16 parāśarātmajaṃ vande śukatātaṃ taponidhim /
Rāmāyaṇa
Rām, Ay, 47, 32.1 na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa /
Rām, Ay, 98, 49.2 tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi //
Rām, Ay, 98, 55.1 kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ /
Rām, Yu, 40, 43.1 yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 118.1 mama tātaṃ tu so 'pṛcchad brahman kasyeyam ātmajā /
BKŚS, 7, 54.1 taṃ tātam iva dṛṣṭvāham upakrāntaś ca vanditum /
Daśakumāracarita
DKCar, 2, 4, 87.0 anena tātamalakṣyamāṇaḥ saṃkule yadṛcchayā patitena nāma daṃśayitvā tathā viṣaṃ stambhayeyaṃ yathā mṛta ityudāsyate //
Harṣacarita
Harṣacarita, 1, 151.1 paśyāmastāvattātam //
Liṅgapurāṇa
LiPur, 1, 105, 12.2 maheśvarasya putrako 'bhivandya tātam ambikām //
Viṣṇupurāṇa
ViPur, 4, 6, 28.1 duṣṭe 'mba kasmān mama tātaṃ nākhyāsi //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 32.2 rājñāghaṃ prāpitaṃ tātaṃ śrutvā tatredam abravīt //
Skandapurāṇa
SkPur, 18, 24.1 vasiṣṭhaṃ tu tadā dhīmāṃstātamevābhyamanyata /
Āryāsaptaśatī
Āsapt, 1, 38.2 kavim aham uśanasam iva taṃ tātaṃ nīlāmbaraṃ vande //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 28.3 mama tātaṃ jighāṃsuryo draṣṭuṃ mṛtyumihecchati //
SkPur (Rkh), Revākhaṇḍa, 218, 31.1 taṃ paśya nihataṃ tātaṃ gatāsuṃ gatacetasam /