Occurrences

Nyāyasūtra
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Mātṛkābhedatantra
Rasārṇava
Sarvadarśanasaṃgraha
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Tarkasaṃgraha

Nyāyasūtra
NyāSū, 3, 1, 61.0 bhūtaguṇaviśeṣopalabdheḥ tādātmyam //
Saṃvitsiddhi
SaṃSi, 1, 65.2 tattvaṃpadadvayaṃ jīvaparatādātmyagocaram /
SaṃSi, 1, 65.3 tanmukhyavṛtti tādātmyam api vastudvayāśrayam //
SaṃSi, 1, 72.1 tadvat tādātmyasambandhe śrutipratyakṣamūlake /
SaṃSi, 1, 73.2 asakṛttattvam ity āha tādātmyaṃ brahmajīvayoḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.43 sadasatostādātmyānupapatteḥ /
STKau zu SāṃKār, 10.2, 1.22 na tu pradhānasya buddhyādibhiḥ saṃyogastādātmyāt /
Mātṛkābhedatantra
MBhT, 14, 16.2 avaśyam eva gṛhṇīyāt tādātmyena varānane //
Rasārṇava
RArṇ, 1, 8.1 ajarāmaradehasya śivatādātmyavedanam /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 3.2 tatsaṃvedanarūpeṇa tādātmyapratipattitaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 5.2 tatsaṃvedanarūpeṇa tādātmyapratipattitaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 3.0 atha kalpito 'yaṃ bhāvako viśvocchedaṃ vikalpakalpyamānaṃ bhāvayan bhāvanāpariniṣpattau bhāvyatādātmyād abhāvarūpaḥ sampadyata iti pakṣaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 12.0 tasya sarvasya nīlasukhāderyatsaṃvedanaṃ prakāśastena rūpeṇa svabhāvena tādātmyapratipatteḥ sarvamayatvasyopalambhāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
Tantrasāra
TantraS, 4, 13.0 pratyāhāro 'pi karaṇabhūmim eva sātiśayāṃ kuryāt dhyānadhāraṇāsamādhayo 'pi yathottaram abhyāsakrameṇa nirvartyamānā dhyeyavastutādātmyaṃ dhyātuḥ vitareyuḥ //
TantraS, 5, 19.0 tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt //
TantraS, 6, 77.0 yatnajas tu mantrodayaḥ araghaṭṭaghaṭīyantravāhanavat ekānusaṃdhibalāt citraṃ mantrodayaṃ divāniśam anusaṃdadhat mantradevatayā saha tādātmyam eti //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 8.0 punar api bāhyābhyantaratayā dvitvam bahir upāsyamantratādātmyena tanmayīkṛte tatra tatra nimajjanam ity uktam //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Dvāviṃśam āhnikam, 17.2 jātyādīṃś cāsaṅgāt loketarayugalajaṃ hi tādātmyam //
TantraS, Dvāviṃśam āhnikam, 20.2 anucakragaṇaś cakratādātmyād abhilīyate //
Tantrāloka
TĀ, 1, 72.1 svaśaktyudrekajanakaṃ tādātmyādvastuno hi yat /
TĀ, 1, 178.1 caitanyena samāveśastādātmyaṃ nāparaṃ kila /
TĀ, 1, 179.1 śivatādātmyamāpannā samāveśo 'tra śāṃbhavaḥ /
TĀ, 1, 180.1 santu tādātmyamāpannā na tu teṣāmupāyatā /
TĀ, 3, 59.2 kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na //
TĀ, 3, 123.2 saṃvideva tu vijñeyatādātmyādanapekṣiṇī //
TĀ, 4, 94.1 yadā tu jñeyatādātmyameva saṃvidi jāyate /
TĀ, 4, 102.2 tādātmyabhāvanāyogo na phalāya na bhaṇyate //
TĀ, 4, 181.1 tatra tādātmyayogena pūjā pūrṇaiva vartate /
TĀ, 4, 241.1 saṃvittādātmyamāpannaṃ sarvaṃ śuddhamataḥ sthitam /
TĀ, 4, 257.2 niyamānupraveśena tādātmyapratipattaye //
TĀ, 4, 258.2 vratacaryā ca mantrārthatādātmyapratipattaye //
TĀ, 4, 268.2 tādātmyapratipattyai hi svaṃ saṃtānaṃ samāśrayet //
TĀ, 5, 30.1 cakreṇānena patatā tādātmyaṃ paribhāvayet /
TĀ, 5, 82.2 śāntyādisiddhayastattadrūpatādātmyato yataḥ //
TĀ, 5, 103.2 galite dehatādātmyaniścaye 'ntarmukhatvataḥ //
TĀ, 5, 151.1 svayambhāsātmanānena tādātmyaṃ yāty ananyadhīḥ /
TĀ, 6, 15.1 prāṇanāvṛttitādātmyasaṃvitkhacitadehajām /
TĀ, 6, 97.2 āpyāyinyamṛtābrūpatādātmyātṣoḍaśī na tu //
TĀ, 7, 5.1 tanmantradevatā yatnāttādātmyena prasīdati /
TĀ, 17, 1.1 atha bhairavatādātmyadāyinīṃ prakriyāṃ bruve /
TĀ, 17, 14.2 bhāvasyāhaṃmayasvātmatādātmyāveśyamānatā //
TĀ, 17, 25.2 tatra bāhye 'pi tādātmyaprasiddhaṃ karma codyate //
TĀ, 18, 10.2 kramāttādātmyametīti vikṣiptaṃ vidhimācaret //
TĀ, 21, 29.2 yogīva sādhyahṛdayāttadā tādātmyamujhati //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 18.0 evaṃ dvayātmakakulakaulakavalanena nirupādhinīrūpaniḥsvarūpatādātmyaṃ bhavatīty arthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 9.0 cetyamānaṃ tu cidrūpatādātmyāc cinmayaṃ bhavet //
ŚSūtraV zu ŚSūtra, 1, 20.1, 7.0 antas tasyānusaṃdhānāt tādātmyasyāvamarśanāt //
ŚSūtraV zu ŚSūtra, 1, 20.1, 16.0 anusaṃdhānam ityuktaṃ tattādātmyavimarśanam //
ŚSūtraV zu ŚSūtra, 3, 36.1, 4.0 mantramantreśatādātmyasvamāhātmyaprakāśanāt //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 3.1, 2.0 pāśinaḥ ātmajayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 75.7 tādātmyasaṃbandhāvacchinnapratiyogitāko 'nyonyābhāvaḥ yathā ghaṭaḥ paṭo na bhavatīti //