Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 69, 25.4 na hi tādṛk paraṃ pāpam anṛtād iha vidyate /
MBh, 1, 86, 4.2 tādṛṅ muniḥ siddhim upaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MBh, 1, 208, 18.1 tasya dṛṣṭvā tapastādṛg rūpaṃ cādbhutadarśanam /
MBh, 1, 213, 9.1 sa ca nāma rathastādṛṅ madīyāste ca vājinaḥ /
MBh, 2, 11, 9.2 na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadācana //
MBh, 3, 34, 24.2 rakṣate bhṛtako 'raṇyaṃ yathā syāt tādṛg eva saḥ //
MBh, 3, 50, 13.1 na deveṣu na yakṣeṣu tādṛg rūpavatī kvacit /
MBh, 3, 184, 14.2 apūrṇam aśrotriyam āha tārkṣya na vai tādṛg juhuyād agnihotram //
MBh, 3, 281, 43.2 udāhṛtaṃ te vacanaṃ yad aṅgane śubhe na tādṛk tvad ṛte mayā śrutam /
MBh, 5, 33, 91.2 nātyāha kiṃcit kṣamate vivādaṃ sarvatra tādṛg labhate praśaṃsām //
MBh, 5, 36, 13.2 yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ //
MBh, 5, 37, 24.2 prajñābhimānī pratikūlavādī tyājyaḥ sa tādṛk tvarayaiva bhṛtyaḥ //
MBh, 5, 38, 36.2 tādṛṅ narādhamo loke varjanīyo narādhipa //
MBh, 5, 51, 12.1 naiva no 'sti dhanustādṛṅ na yoddhā na ca sārathiḥ /
MBh, 5, 100, 15.2 parivāsaḥ sukhastādṛg rasātalatale yathā //
MBh, 6, 48, 59.1 tayor nṛvarayo rājan dṛśya tādṛkparākramam /
MBh, 7, 3, 18.1 yādṛśo 'gniḥ samiddho hi tādṛk pārtho na saṃśayaḥ /
MBh, 7, 24, 58.2 tādṛg yādṛk purā vṛttaṃ śambarāmararājayoḥ //
MBh, 7, 62, 2.1 gatodake setubandho yādṛk tādṛg ayaṃ tava /
MBh, 7, 70, 4.1 rājan kadācinnāsmābhir dṛṣṭaṃ tādṛṅ na ca śrutam /
MBh, 7, 96, 28.1 na tādṛk kadanaṃ rājan kṛtavāṃstatra phalgunaḥ /
MBh, 7, 102, 47.1 na ca me gamane kṛtyaṃ tādṛk pārṣata vidyate /
MBh, 7, 125, 30.1 tādṛgrūpam idaṃ kāryaṃ kṛtaṃ mama suhṛdbruvaiḥ /
MBh, 8, 27, 25.2 giryagrād vā nipatanaṃ tādṛk tava cikīrṣitam //
MBh, 10, 4, 28.2 nṛpater bhagnasakthasya śrutvā tādṛg vacaḥ punaḥ //
MBh, 12, 115, 12.1 tādṛg janaśatasyāpi yad dadāti juhoti ca /
MBh, 12, 124, 48.1 tasmiṃstejasi yāte tu tādṛgrūpastato 'paraḥ /
MBh, 12, 273, 13.1 sābhiniṣkramya rājendra tādṛgrūpā bhayāvahā /
MBh, 12, 288, 32.2 yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ //
MBh, 12, 293, 10.1 aśuddha eva śuddhātmā tādṛg bhavati pārthiva /
MBh, 12, 295, 39.3 nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila //
MBh, 12, 296, 35.2 na śreyasā yokṣyati tādṛśe kṛtaṃ dharmapravaktāram apātradānāt //
MBh, 12, 323, 33.2 ekaikasya prabhā tādṛk sābhavanmānavasya ha //
MBh, 13, 2, 20.1 tādṛgrūpā na nārīṣu bhūtapūrvā yudhiṣṭhira /
MBh, 13, 112, 104.2 sa gatāsur narastādṛṅmatsyayonau prajāyate //