Occurrences

Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Ayurvedarasāyana
Kathāsaritsāgara
Mṛgendraṭīkā
Rasādhyāya
Tantrāloka
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Mugdhāvabodhinī

Maitrāyaṇīsaṃhitā
MS, 1, 9, 6, 44.0 tādṛṅ punar bhavati yādṛk san yajate //
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 3.0 ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
Mahābhārata
MBh, 1, 86, 4.2 tādṛṅ muniḥ siddhim upaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MBh, 1, 213, 9.1 sa ca nāma rathastādṛṅ madīyāste ca vājinaḥ /
MBh, 3, 34, 24.2 rakṣate bhṛtako 'raṇyaṃ yathā syāt tādṛg eva saḥ //
MBh, 3, 184, 14.2 apūrṇam aśrotriyam āha tārkṣya na vai tādṛg juhuyād agnihotram //
MBh, 5, 33, 91.2 nātyāha kiṃcit kṣamate vivādaṃ sarvatra tādṛg labhate praśaṃsām //
MBh, 5, 36, 13.2 yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ //
MBh, 5, 37, 24.2 prajñābhimānī pratikūlavādī tyājyaḥ sa tādṛk tvarayaiva bhṛtyaḥ //
MBh, 5, 38, 36.2 tādṛṅ narādhamo loke varjanīyo narādhipa //
MBh, 5, 100, 15.2 parivāsaḥ sukhastādṛg rasātalatale yathā //
MBh, 7, 3, 18.1 yādṛśo 'gniḥ samiddho hi tādṛk pārtho na saṃśayaḥ /
MBh, 7, 62, 2.1 gatodake setubandho yādṛk tādṛg ayaṃ tava /
MBh, 12, 288, 32.2 yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ //
MBh, 12, 293, 10.1 aśuddha eva śuddhātmā tādṛg bhavati pārthiva /
MBh, 13, 112, 104.2 sa gatāsur narastādṛṅmatsyayonau prajāyate //
Manusmṛti
ManuS, 9, 35.4 tādṛg rohati tat tasmin bījaṃ svair vyañjitaṃ guṇaiḥ //
Amaruśataka
AmaruŚ, 1, 7.2 kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātare kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate //
AmaruŚ, 1, 46.2 sphuṭo rekhānyāsaḥ kathamapi sa tādṛk pariṇato gatā yena vyaktaṃ punaravayavaiḥ saiva taruṇī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 35.2 tādṛg evopajihvastu jihvāyā upari sthitaḥ //
Bhallaṭaśataka
BhallŚ, 1, 40.2 labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 460.1 samarthas tādṛg eko 'pi hantuṃ paraparaṃparām /
BKŚS, 20, 241.2 sa tādṛṅmalinaḥ strīṇāṃ yatra veṣo vibhūṣitaḥ //
BKŚS, 22, 114.1 tataḥ sāgaradattena kṛtas tādṛṅ mahotsavaḥ /
Kirātārjunīya
Kir, 2, 52.2 sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ //
Matsyapurāṇa
MPur, 40, 4.2 tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
Tantrākhyāyikā
TAkhy, 2, 289.1 tau dṛṣṭvā yādṛk tayor abhivāñchasīti tādṛg bhaviṣyasi //
TAkhy, 2, 380.3 yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 64.2 cakāra hṛdi tādṛk ca karmaṇā kṛtavān asau //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Kathāsaritsāgara
KSS, 2, 4, 53.2 viveśojjayinīṃ tāṃ sa tādṛgyaugandharāyaṇaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 3.3 naikaḥ paryanuyoktavyas tādṛgarthaviniścaye //
Rasādhyāya
RAdhy, 1, 84.2 rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ //
Tantrāloka
TĀ, 3, 291.1 yadi tādṛganugrāhyo daiśikasyopasarpati /
TĀ, 8, 80.2 paśūnāṃ karmasaṃskāraḥ syāttādṛgdṛḍhasaṃskṛteḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
Mugdhāvabodhinī
MuA zu RHT, 17, 1.2, 5.0 yādṛk kṛtyaṃ kriyate tādṛk balavān syād ityabhiprāyaḥ //