Occurrences

Jaiminīyabrāhmaṇa
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṃśatikāvṛtti
Aṣṭāvakragīta
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasārṇava
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 17, 12.0 tasmād u samānasyaiva retasaḥ sato yādṛśa eva bhavati tādṛśo jāyate //
Aṣṭasāhasrikā
ASāh, 3, 6.16 tatkasya hetoḥ tathā hi tasyā oṣadhyā bhaiṣajyaguṇaḥ sa tādṛśo yastasyāśīviṣasya tadviṣamabhibhavati /
Buddhacarita
BCar, 8, 54.2 gatastato 'sau guṇavān hi tādṛśo nṛpaḥ prajābhāgyaguṇaiḥ prasūyate //
Lalitavistara
LalVis, 6, 48.14 tādṛśa eva dvitīyaḥ kūṭāgāraḥ kṛto yastasmin prathame kūṭāgāre 'bhyantarataḥ asakto 'baddhasthitaḥ /
LalVis, 6, 48.15 tādṛśa eva tṛtīyo 'pi kūṭāgāro yastasmin dvitīye kūṭāgāre 'bhyantare 'sakto 'baddhasthitaḥ /
Mahābhārata
MBh, 2, 45, 22.1 na kvaciddhi mayā dṛṣṭastādṛśo naiva ca śrutaḥ /
MBh, 3, 10, 20.1 yādṛśo me sutaḥ pāṇḍus tādṛśo me 'si putraka /
MBh, 3, 184, 14.1 nāśrotriyaṃ devahavye niyuñjyān moghaṃ parā siñcati tādṛśo hi /
MBh, 4, 34, 15.2 ajayat khāṇḍavaprasthe na hi yantāsti tādṛśaḥ //
MBh, 5, 75, 4.2 bandhubhiśca suhṛdbhiśca bhīma tvam asi tādṛśaḥ //
MBh, 5, 166, 28.2 ubhayoḥ senayor vīra ratho nāstīha tādṛśaḥ //
MBh, 6, 16, 46.1 naiva nastādṛśo rājan dṛṣṭapūrvo na ca śrutaḥ /
MBh, 7, 32, 16.2 tādṛśo yādṛśo nānyaḥ śruto dṛṣṭo 'pi vā kvacit //
MBh, 7, 100, 8.1 na caiva tādṛśaḥ kaścid vyūha āsīd viśāṃ pate /
MBh, 8, 40, 116.1 na mayā tādṛśo rājan dṛṣṭapūrvaḥ parākramaḥ /
MBh, 9, 6, 26.2 tādṛśastadviśiṣṭo vā madrarājo mato mama //
MBh, 12, 69, 18.2 aśakyarūpaścoddhartum upekṣyastādṛśo bhavet //
MBh, 12, 79, 31.2 kāraṇād deśakālasya deśakālaḥ sa tādṛśaḥ //
MBh, 12, 84, 34.2 sa suhṛt tādṛśo rājño na mantraṃ śrotum arhati //
MBh, 12, 97, 15.2 śuddhaṃ jīvitam evāpi tādṛśo bahu manyate //
MBh, 12, 109, 24.2 na ca mātā na ca pitā tādṛśo yādṛśo guruḥ //
MBh, 12, 110, 9.1 tādṛśo 'yam anupraśno yatra dharmaḥ sudurvacaḥ /
MBh, 12, 112, 52.2 śrutaśca svāminā pūrvaṃ yādṛśo naiṣa tādṛśaḥ //
MBh, 12, 115, 6.2 upekṣitavyo dāntena tādṛśaḥ puruṣādhamaḥ //
MBh, 12, 118, 23.1 rājā guṇaśatākīrṇa eṣṭavyastādṛśo bhavet /
MBh, 12, 128, 7.2 tādṛśo 'yam anupraśnaḥ sa vyavasyastvayā dhiyā //
MBh, 12, 148, 2.3 yatra tvaṃ tādṛśo bhūtvā dharmam adyānupaśyasi //
MBh, 12, 159, 34.2 acireṇa mahārāja tādṛśo vai bhavatyuta //
MBh, 12, 211, 38.2 yathātītāni paśyanti tādṛśaḥ sattvasaṃkṣayaḥ //
MBh, 12, 212, 42.2 na ca svatāṃ niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ //
MBh, 12, 269, 11.2 abhipūjitalābhaṃ hi jugupsetaiva tādṛśaḥ //
MBh, 12, 293, 26.1 granthasyārthaṃ ca pṛṣṭaḥ saṃstādṛśo vaktum arhati /
MBh, 12, 295, 27.2 sāmyam ekatvam āyāto yādṛśastādṛśastvaham //
MBh, 13, 37, 14.2 boddhavyastādṛśastāta naraśvānaṃ hi taṃ viduḥ //
MBh, 13, 121, 11.1 alpo 'pi tādṛśo dāyo bhavatyuta mahāphalaḥ /
MBh, 13, 123, 9.1 sarvavidyastu cakṣuṣmān api yādṛśatādṛśaḥ /
MBh, 13, 131, 14.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṃ yāti tādṛśaḥ //
MBh, 13, 131, 46.2 brāhmaṇyaṃ puṇyam utsṛjya śūdro bhavati tādṛśaḥ //
Rāmāyaṇa
Rām, Ay, 14, 15.1 yādṛśī pariṣat tatra tādṛśo dūta āgataḥ /
Rām, Ay, 55, 16.1 sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ /
Rām, Ay, 79, 16.2 upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ //
Rām, Ār, 14, 4.2 tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ //
Rām, Utt, 78, 7.1 sa rājā tādṛśo hyāsīd dharme vīrye ca niṣṭhitaḥ /
Saundarānanda
SaundĀ, 12, 26.2 rāgāgnistādṛśo yasya dharmonmukha parāṅmukhaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 60.2 yādṛśo 'sya suto bhavī tādṛśaḥ śrūyatām iti //
BKŚS, 19, 144.1 tataḥ sa tādṛśo gandhas tathāyatnena sādhitaḥ /
BKŚS, 20, 64.2 pādo me yādṛśo jātas tādṛśaḥ kasya kathyatām //
BKŚS, 22, 44.2 utpannas tādṛśo yasya kathitā katham ākṛtiḥ //
BKŚS, 23, 103.2 duḥsthitas tādṛśo yasya susthitas tasya kīdṛśaḥ //
BKŚS, 25, 9.1 īdṛśas tādṛśaḥ prājñaḥ prekṣākārī ca gomukhaḥ /
Daśakumāracarita
DKCar, 2, 2, 242.1 tasya khalu kalpastādṛśaḥ //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
Divyāvadāna
Divyāv, 2, 619.0 tato bhagavatā kṛṣṇagautamakayor nāgarājayostādṛśo dharmo yaṃ śrutvā buddhaṃ śaraṇaṃ gatau dharmaṃ saṃghaṃ ca śaraṇaṃ gatau śikṣāpadāni ca gṛhītāni //
Kumārasaṃbhava
KumSaṃ, 5, 2.2 avāpyate vā katham anyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ //
Kāvyādarśa
KāvĀ, 1, 13.1 muktakaṃ kulakaṃ kośaḥ saṃghāta iti tādṛśaḥ /
KāvĀ, 1, 71.1 ity anūrjita evārtho nālaṃkāro 'pi tādṛśaḥ /
Kūrmapurāṇa
KūPur, 1, 10, 37.2 nāsti me tādṛśaḥ sargaḥ sṛja tvamaśubhāḥ prajāḥ //
KūPur, 2, 31, 20.3 kadācid ramate rudrastādṛśo hi maheśvaraḥ //
Liṅgapurāṇa
LiPur, 1, 62, 8.2 surucirdayitā bhartustasyāḥ putro'pi tādṛśaḥ //
LiPur, 1, 91, 19.2 paśyedyo daśarātraṃ tu na sa jīvati tādṛśaḥ //
Nāṭyaśāstra
NāṭŚ, 2, 45.1 tādṛśastatra dātavyo balirmantrapuraskṛtaḥ /
Suśrutasaṃhitā
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Śār., 2, 46.2 strīpuṃsau samupeyātāṃ tayoḥ putro 'pi tādṛśaḥ //
Su, Utt., 41, 18.1 pradhyānaśīlaḥ srastāṅgaḥ śokaśoṣyapi tādṛśaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 2.2 pūjitas tadvidhair nityam āpto jñeyaḥ sa tādṛśaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.10 śaktibheda eva tādṛśo yataḥ kiṃcid eva kāryaṃ na sarvam iti cet /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 7.2, 1.0 yena hi karmaṇā nārakāṇāṃ tatra tādṛśo bhūtānāṃ saṃbhavaḥ kalpyate pariṇāmaśca tasya karmaṇo vāsanā teṣāṃ vijñānasaṃtānasaṃniviṣṭā nānyatra //
ViṃVṛtti zu ViṃKār, 1, 7.2, 2.0 yatraiva ca vāsanā tatraiva tasyāḥ phalaṃ tādṛśo vijñānapariṇāmaḥ kiṃ neṣyate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 5.2 abhukteṣu nirākāṅkṣī tādṛśo bhavadurlabhaḥ //
Garuḍapurāṇa
GarPur, 1, 114, 4.2 viśvāsastādṛśaḥ puṃsāṃ yādṛṅmitre svabhāvaje //
Hitopadeśa
Hitop, 1, 195.3 viśvāsas tādṛśaḥ puṃsāṃ yādṛṅ mitre svabhāvaje //
Kathāsaritsāgara
KSS, 1, 5, 67.2 kiṃ mayā tādṛśo mantrī ghātito 'kāraṇāditi //
KSS, 5, 1, 143.2 hanta prasīdānaya taṃ vipro nānyo hi tādṛśaḥ //
KSS, 5, 1, 210.1 tacchrutvā ca dvitīyo 'tra tatrāvocata tādṛśaḥ /
Kālikāpurāṇa
KālPur, 55, 56.1 tādṛśaḥ sādhakaḥ kuryānnānyathā tu kadācana /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 5.0 tathā cāha lokaḥ tādṛśo yadi labhyate tattadīyaṃ rudhiramapi pītvā na tṛpyate //
Rasahṛdayatantra
RHT, 5, 3.1 bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam /
Rasārṇava
RArṇ, 18, 191.2 na sidhyedrasaśāstre tu na sidhyettādṛśo guruḥ //
Tantrāloka
TĀ, 3, 43.1 asaṃbhave bāhyagatasya tādṛśaḥ sva eva tasmin pratibimbitastathā /
TĀ, 3, 291.2 athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ //
Ānandakanda
ĀK, 1, 6, 81.2 tādṛśastu bhago devi bhājane tu rasāyane //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 3.3, 3.0 nimittādīnāṃ tu na tādṛśo bhedo 'lpagranthavaktavyo 'sti yena bhedena te 'pīha kathyeran ataste sāmānyenaivoktāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 9.0 matsyo mīnaḥ sāmānyatvena parijñātamatsyo grāhyaḥ sa ca rohitastādṛśaścānyo'pi //
Haribhaktivilāsa
HBhVil, 4, 231.2 śrīkhaṇḍe kva sa āmodaḥ svarovarṇaḥ kva tādṛśaḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 3.2, 3.0 kimbhūtaḥ san niyamanaṃ bandhanaṃ ca pnoti niruddhaprasaraḥ san niruddha ārundhittaḥ prasaraḥ prasaraṇaṃ prakṛṣṭena gamanaṃ yasya tādṛśaḥ san //
MuA zu RHT, 5, 3.2, 3.0 kiṃviśiṣṭaḥ tādṛśaḥ taiḥ bījaiḥ sadṛśaḥ yathā bījāni śaktimanti santi tathā saṃskāro 'pi śaktimān kartavya ityarthaḥ //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 90.1 yādṛśaste pitā tādṛśaste 'haṃ mantavyaḥ //
SDhPS, 4, 95.1 yādṛśo me putra aurasas tādṛśastvaṃ mama adyāgreṇa bhavasi //
SDhPS, 4, 106.2 yādṛśa eva ahamasya dravyasya svāmī tādṛśastvamapi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 52.1 pṛthivyāṃ hy āsamudrāyāṃ tādṛśo naiva jāyate /
SkPur (Rkh), Revākhaṇḍa, 45, 4.3 martye na tādṛśaḥ kaścid vikrameṇa balena vā //