Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 6, 30.2 strīṣu kṣāntaṃ dhārmikaṃ gośaraṇyaṃ vrataiḥ klāntaṃ tādṛśaṃ pātram āhuḥ //
Mahābhārata
MBh, 1, 65, 37.1 tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam /
MBh, 2, 43, 30.2 yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret //
MBh, 3, 29, 13.1 kṣamiṇaṃ tādṛśaṃ tāta bruvanti kaṭukānyapi /
MBh, 4, 44, 16.2 tādṛśaṃ karṇa yaḥ pārthaṃ yoddhum icchet sa durmatiḥ //
MBh, 5, 33, 86.2 jānāti mātrāṃ ca tathā kṣamāṃ ca taṃ tādṛśaṃ śrīr juṣate samagrā //
MBh, 5, 133, 36.2 apyasmin āśrayante ca jugupsanti ca tādṛśam //
MBh, 12, 62, 8.2 tādṛśaṃ tādṛśenaiva sa guṇaṃ pratipadyate //
MBh, 12, 87, 27.2 pūjayet tādṛśaṃ dṛṣṭvā śayanāsanabhojanaiḥ //
MBh, 12, 115, 13.1 tasmāt prājño naraḥ sadyastādṛśaṃ pāpacetasam /
MBh, 12, 162, 14.2 na rajyati ca kalyāṇe yastyajet tādṛśaṃ naram //
MBh, 12, 255, 32.2 buddhityāgaṃ puraskṛtya tādṛśaṃ prabravīmi te //
MBh, 13, 70, 34.1 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ /
MBh, 13, 72, 37.2 goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ //
MBh, 13, 137, 25.3 yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam //
Rāmāyaṇa
Rām, Ki, 35, 6.2 tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama //
Rām, Utt, 22, 9.1 sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham /
Rām, Utt, 83, 12.2 nāsmaraṃstādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 32.1 tena tattādṛśaṃ putraṃ labhatām eṣa bhūpatiḥ /
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Liṅgapurāṇa
LiPur, 1, 91, 18.2 dṛṣṭvā tu tādṛśaṃ svapnaṃ sadya eva na jīvati //
Matsyapurāṇa
MPur, 154, 327.2 kathamārādhayedīśaṃ mādṛśī tādṛśaṃ śivam //
Suśrutasaṃhitā
Su, Śār., 2, 26.2 tādṛśaṃ janayet putraṃ bhartāraṃ darśayedataḥ //
Viṣṇupurāṇa
ViPur, 2, 13, 48.1 taṃ tādṛśam asaṃskāraṃ viprākṛtiviceṣṭitam /
Viṣṇusmṛti
ViSmṛ, 5, 72.1 tādṛśam eva vā kuryāt //
Garuḍapurāṇa
GarPur, 1, 115, 48.2 varjayettādṛśaṃ mitraṃ māyāmayamariṃ tathā //
Kathāsaritsāgara
KSS, 1, 7, 76.1 dṛṣṭvā taṃ tādṛśaṃ śaṃbhuḥ prākprasannaḥ kilādiśat /
KSS, 3, 4, 180.2 anugṛhṇanti hi prāyo devatā api tādṛśam //
KSS, 5, 2, 51.1 so 'pi taṃ tādṛśaṃ dṛṣṭvā taireva sakutūhalaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 112.1 atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum //
SDhPS, 7, 258.2 mā khalvime tapasvinastādṛśaṃ mahāratnadvīpaṃ na gaccheyuriti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 12.1 tādṛśaṃ brāhmaṇaṃ jñātvā devadevo maheśvaraḥ /