Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 3, 23.2 janaṃ prayānti tāpārtā maharlokanivāsinaḥ //
ViPur, 1, 12, 69.2 hlādatāpakarī miśrā tvayi no guṇavarjite //
ViPur, 1, 17, 40.3 phaṇeṣu tāpo hṛdayeṣu kampaḥ /
ViPur, 1, 17, 80.1 tāpatrayeṇābhihataṃ yad etad akhilaṃ jagat /
ViPur, 2, 11, 1.3 maṇḍale himatāpādeḥ kāraṇaṃ tanmayā śrutam //
ViPur, 4, 24, 136.3 mamatvaṃ vilayaṃ yāti tāpanyastaṃ yathā himam //
ViPur, 5, 10, 2.1 avāpustāpamatyarthaṃ śapharyaḥ palvalodake /
ViPur, 5, 10, 13.1 sūryāṃśujanitaṃ tāpaṃ ninye tārāpatiḥ śamam /
ViPur, 5, 23, 37.2 tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvacit //
ViPur, 5, 23, 38.2 mayā nātha gṛhītāni tāni tāpāya cābhavan //
ViPur, 5, 23, 40.2 pariṇāme tadeveśa tāpātmakamabhūnmama //
ViPur, 5, 23, 43.2 avāpya tāpānpaśyanti pretarājānanaṃ narāḥ //
ViPur, 5, 32, 12.2 alamatyarthatāpena bhartrā tvamapi raṃsyase //
ViPur, 5, 33, 15.1 tadbhasmasparśasambhūtatāpaḥ kṛṣṇāṅgasaṃgamāt /
ViPur, 6, 3, 28.1 tatas tāpaparītās tu lokadvayanivāsinaḥ /
ViPur, 6, 3, 29.1 tasmād api mahātāpataptā lokās tataḥ param /
ViPur, 6, 5, 1.2 ādhyātmikādi maitreya jñātvā tāpatrayaṃ budhaḥ /
ViPur, 6, 5, 4.2 bhidyate dehajas tāpo mānasaṃ śrotum arhasi //
ViPur, 6, 5, 6.1 mānaso 'pi dvijaśreṣṭha tāpo bhavati naikadhā /
ViPur, 6, 5, 6.2 ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ //
ViPur, 6, 5, 8.2 tāpo dvijavaraśreṣṭha kathyate cādhidaivikaḥ //
ViPur, 6, 5, 41.2 tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā //
ViPur, 6, 5, 57.1 iti saṃsāraduḥkhārkatāpatāpitacetasām /
ViPur, 6, 7, 62.2 saṃsāratāpān akhilān avāpnoty atisaṃtatān //
ViPur, 6, 7, 105.2 avāpa siddhim atyantatāpakṣayaphalāṃ dvija //