Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Yogasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 24.2 tāpenāpo 'dhijāyante tato 'ntaḥ śudhyate tribhiḥ //
Vasiṣṭhadharmasūtra
VasDhS, 25, 6.2 tāpenāpo 'tha jāyante tato 'ntaḥ śudhyate tribhiḥ //
Arthaśāstra
ArthaŚ, 2, 13, 26.1 tāpo bahirantaśca samaḥ kiñjalkavarṇaḥ kuraṇḍakapuṣpavarṇo vā śreṣṭhaḥ //
ArthaŚ, 2, 14, 32.1 tad ubhayaṃ tāpanikaṣābhyāṃ niḥśabdollekhanābhyāṃ vā vidyāt //
Buddhacarita
BCar, 1, 4.2 svapne viśantaṃ vapurātmanaḥ sā na tannimittaṃ samavāpa tāpam //
BCar, 9, 34.2 saṃtāpaheturna suto na bandhurajñānanaimittika eṣa tāpaḥ //
BCar, 11, 5.2 avāptasārāṇi dhanāni teṣāṃ bhraṣṭāni nānte janayanti tāpam //
Carakasaṃhitā
Ca, Sū., 17, 10.2 meghāgamānmanastāpāddeśakālaviparyayāt //
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Vim., 3, 24.5 tatastretāyāṃ lobhād abhidrohaḥ abhidrohānṛtavacanam anṛtavacanāt kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ /
Ca, Cik., 3, 36.2 vaicittyamaratirglānirmanasastāpalakṣaṇam //
Ca, Cik., 3, 76.2 rasasthite bahistāpaḥ sāṅgamardo vijṛmbhaṇam //
Ca, Cik., 3, 226.2 kṣayakāsaśiraḥśūlapārśvaśūlāṃsatāpanut //
Mahābhārata
MBh, 1, 2, 143.2 manastāpānvito rājā śrāvitaḥ śokalālasaḥ //
MBh, 1, 115, 2.2 na tāpo yauvanasthāyī parābhavaṃ kathaṃ ca naḥ /
MBh, 1, 185, 27.1 tasmān na tāpaṃ duhitur nimittaṃ pāñcālarājo 'rhati kartum adya /
MBh, 1, 188, 22.22 mā bhūd rājaṃstava tāpo manaḥsthaḥ pañcānāṃ bhāryā duhitā mameti /
MBh, 3, 5, 12.2 tāpo na te vai bhavitā prītiyogāt tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ /
MBh, 3, 136, 17.2 evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃcana /
MBh, 3, 247, 20.2 na teṣāṃ strīkṛtas tāpo na lokaiśvaryamatsaraḥ //
MBh, 3, 252, 19.2 amarṣajaṃ krodhaviṣaṃ vamantau dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama //
MBh, 4, 49, 8.1 tataḥ sa teṣāṃ puruṣapravīraḥ śarāsanārciḥ śaravegatāpaḥ /
MBh, 5, 39, 26.1 paścād api naraśreṣṭha tava tāpo bhaviṣyati /
MBh, 5, 142, 29.1 atiṣṭhat sūryatāpārtā karṇasyottaravāsasi /
MBh, 5, 195, 10.1 apaitu te manastāpo yathāsatyaṃ bravīmyaham /
MBh, 6, 8, 31.2 ādityatāpataptāste viśanti śaśimaṇḍalam //
MBh, 7, 165, 11.2 dīpayantīva tāpena śaṃsantīva mahad bhayam //
MBh, 11, 1, 32.2 dahyamāno manastāpaṃ bhajate na sa paṇḍitaḥ //
MBh, 11, 23, 16.1 eṣa taptvā raṇe śatrūñ śastratāpena vīryavān /
MBh, 12, 26, 25.1 yannimittaṃ bhavecchokastāpo vā duḥkhamūrchitaḥ /
MBh, 12, 149, 61.2 mṛtasyāsya parityāgāt tāpo vai bhavitā dhruvam //
MBh, 12, 153, 7.1 icchā dveṣastathā tāpaḥ paravṛddhyupatāpitā /
MBh, 12, 245, 3.1 pratirūpaṃ yathaivāpsu tāpaḥ sūryasya lakṣyate /
MBh, 12, 247, 5.1 agner durdharṣatā tejastāpaḥ pākaḥ prakāśanam /
MBh, 12, 280, 9.2 tasyāpi sumahāṃstāpaḥ prasthitasyopajāyate //
MBh, 12, 314, 43.1 yathā hi kanakaṃ śuddhaṃ tāpacchedanigharṣaṇaiḥ /
MBh, 12, 316, 21.2 parityajyāmiṣaṃ saumya duḥkhatāpād vimokṣyase //
MBh, 13, 17, 53.2 tīkṣṇatāpaśca haryaśvaḥ sahāyaḥ karmakālavit //
MBh, 13, 61, 24.1 mṛtyor vai kiṃkaro daṇḍastāpo vahneḥ sudāruṇaḥ /
MBh, 14, 19, 9.1 vairāgyabuddhiḥ satataṃ tāpadoṣavyapekṣakaḥ /
Manusmṛti
ManuS, 12, 76.2 karambhavālukātāpān kumbhīpākāṃś ca dāruṇān //
Rāmāyaṇa
Rām, Bā, 62, 12.1 viniḥśvasan munivaraḥ paścāt tāpena duḥkhitaḥ //
Rām, Ay, 19, 8.2 satyaṃ neti manastāpas tasya tāpas tapec ca mām //
Rām, Ay, 19, 8.2 satyaṃ neti manastāpas tasya tāpas tapec ca mām //
Rām, Utt, 31, 25.2 tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ /
Yogasūtra
YS, 2, 15.1 pariṇāmatāpasaṃskāraduḥkhaguṇavṛttirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
Agnipurāṇa
AgniPur, 8, 14.2 arkatāpādrakṣito 'gāt dagdhapakṣo 'ham abhragaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 6.1 meghavṛṣṭyanilaiḥ śītaiḥ śāntatāpe mahītale /
AHS, Sū., 3, 16.1 aṅgāratāpasaṃtaptagarbhabhūveśmacāriṇaḥ /
AHS, Sū., 3, 36.2 madhyandine 'rkatāpārtaḥ svapyād dhārāgṛhe 'thavā //
AHS, Sū., 17, 1.1 svedas tāpopanāhoṣmadravabhedāc caturvidhaḥ /
AHS, Sū., 17, 1.2 tāpo 'gnitaptavasanaphālahastatalādibhiḥ //
AHS, Sū., 18, 36.1 uṣṇāmbu svedayed asya pāṇitāpena codaram /
AHS, Sū., 27, 19.2 agnitāpātapasvinno jānūccāsanasaṃsthitaḥ //
AHS, Nidānasthāna, 2, 25.1 tāpahānyaruciparvaśirorukpīnasaśvasanakāsavibandhāḥ /
AHS, Nidānasthāna, 2, 47.2 pūrvaṃ śarīre śārīre tāpo manasi mānase //
AHS, Nidānasthāna, 2, 49.2 bahireva bahirvege tāpo 'pi ca susādhyatā //
AHS, Nidānasthāna, 2, 79.1 deho laghur vyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavam avyathatvam /
AHS, Nidānasthāna, 5, 34.1 sāsṛg amlaṃ kaṭūṣṇaṃ ca tṛṇmūrchātāpadāhavat /
AHS, Nidānasthāna, 5, 47.1 sarvadehabhramotkampatāpatṛḍdāhamohakṛt /
AHS, Nidānasthāna, 6, 32.2 vibudhyeta ca sasvedo dāhatṛṭtāpapīḍitaḥ //
AHS, Nidānasthāna, 15, 10.1 rakte tīvrā rujaḥ svāpaṃ tāpaṃ rāgaṃ vivarṇatām /
AHS, Nidānasthāna, 16, 45.2 rajo'tivṛttis tāpaśca yonimehanapāyuṣu //
AHS, Cikitsitasthāna, 1, 91.2 aruciṃ bhṛśatāpam aṃsayor vamathuṃ pārśvaśirorujaṃ kṣayam //
AHS, Cikitsitasthāna, 7, 90.2 anyathā hi vipatsu syāt paścāt tāpendhanaṃ dhanam //
AHS, Cikitsitasthāna, 14, 45.1 tāpānuvṛttāvevaṃ ca raktaṃ tasyāvasecayet /
AHS, Kalpasiddhisthāna, 2, 23.1 tāpe pāṇḍvāmaye 'lpe 'gnau śastāḥ sarvaviṣeṣu ca /
AHS, Utt., 23, 7.2 śirastāpo 'yam ardhe tu mūrdhnaḥ so 'rdhāvabhedakaḥ //
AHS, Utt., 37, 64.1 mahāṃścaturthe śvayathustāpaśvāsabhramapradaḥ /
Bhallaṭaśataka
BhallŚ, 1, 13.2 idaṃ cetastāpaṃ janayatitarām atra yad amī pradīpāḥ saṃjātās timirahatibaddhodhuraśikhāḥ //
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
Bodhicaryāvatāra
BoCA, 7, 45.1 yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 76.1 pradāya yadi me prāṇān paścāt tāpena khedyate /
BKŚS, 16, 35.2 paścāt tāpagṛhītā tu na sā yuṣmān vimokṣyati //
BKŚS, 17, 126.2 hā kaṣṭaṃ vañcito 'smīti paścāt tāpena khedyate //
BKŚS, 20, 18.2 asmadaṅgapariṣvaṅgair nāsyās tāpo nyavartata //
BKŚS, 20, 25.2 viśītāṃ kṛtavān asmi tāpaśītāpahāribhiḥ //
BKŚS, 22, 211.1 kṛtvāpi tu mahat pāpaṃ paścāt tāpaṃ karoti yaḥ /
Daśakumāracarita
DKCar, 1, 5, 17.5 sakhi candramasaṃ vaḍavānalādatitāpakaraṃ manye /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 84.2 nidāghakālolbaṇatāpayeva māhendram ambhaḥ prathamaṃ pṛthivyā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 135.1 na ciraṃ mama tāpāya tava yātrā bhaviṣyati /
Kāvyālaṃkāra
KāvyAl, 3, 19.2 śamayanti kṣitestāpaṃ surājāno ghanā iva //
Kūrmapurāṇa
KūPur, 1, 11, 53.2 saṃsāratāpānakhilān nihantīśvarasaṃśrayā //
Liṅgapurāṇa
LiPur, 1, 9, 36.1 dehādagnivinirmāṇaṃ tattāpabhayavarjitam /
LiPur, 1, 10, 27.1 prītitāpaviṣādebhyo vinivṛttirviraktatā /
LiPur, 1, 20, 87.2 nārapsyante ca karmāṇi tāpatrayavivarjitāḥ //
LiPur, 1, 65, 139.1 gāndhāraś ca surāpaś ca tāpakarmarato hitaḥ /
LiPur, 1, 66, 22.2 babhūva vasudhātyarthaṃ tāpatrayavivarjitā //
LiPur, 2, 5, 42.2 lokatāpabhaye bhīta iti me dhīyate matiḥ //
Matsyapurāṇa
MPur, 116, 25.2 sūryāṃśutāpaparivṛddhivivṛddhaśītā śītāṃśutulyayaśasā dadṛśe nṛpeṇa //
MPur, 117, 18.2 nityārkatāpaviṣamairagamyairmanasā yutam //
MPur, 145, 52.2 prītitāpaviṣādānāṃ vinivṛttir viraktatā //
Meghadūta
Megh, Uttarameghaḥ, 4.1 ānandotthaṃ nayanasalilaṃ yatra nānyair nimittair nānyas tāpaṃ kusumaśarajād iṣṭasaṃyogasādhyāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.3 indriyapratyakṣam indriyārthāḥ śabdasparśarūparasagandhaghaṭāhāḥ vyākhyānatāpamūtrapurīṣamāṃsalavaṇaprāṇāyāmaiḥ siddham /
PABh zu PāśupSūtra, 1, 9, 66.0 aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet //
PABh zu PāśupSūtra, 3, 5.1, 12.0 āha avamatasya paribhūyamānasyācarataḥ kiṃ tāpaśāntireva uta śuddhir apyasti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 14.0 sā ca tryaṅgā dānayāgatāpāṅgeti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 20.0 svavidhyabhiniviṣṭasyaiva trividhaduḥkhopanipāte sati anupāyataḥ pratīkāramakurvataḥ sahiṣṇutvaṃ tāpaḥ //
Suśrutasaṃhitā
Su, Nid., 10, 11.2 tṛṭtāpatodasadanajvarabhedahetuḥ pītaṃ sravatyadhikam uṣṇamahaḥsu pittāt //
Su, Śār., 4, 42.1 nidrānāśo 'nilāt pittānmanastāpāt kṣayād api /
Su, Cik., 5, 26.1 ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 32, 4.1 tatra tāpasvedaḥ pāṇikāṃsyakandukakapālavālukāvastraiḥ prayujyate śayānasya cāṅgatāpo bahuśaḥ khādirāṅgārair iti //
Su, Cik., 32, 14.1 tatra tāpoṣmasvedau viśeṣataḥ śleṣmaghnau upanāhasvedo vātaghno 'nyatarasmin pittasaṃsṛṣṭe dravasveda iti //
Su, Cik., 34, 10.4 nātipravartamāne tiṣṭhati vā duṣṭasaṃśodhane tatsaṃtejanārtham uṣṇodakaṃ pāyayet pāṇitāpaiśca pārśvodaram upasvedayet tataḥ pravartante doṣāḥ /
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Utt., 48, 4.2 dhātukṣayāllaṅghanasūryatāpāt pittaṃ ca vātaśca bhṛśaṃ pravṛddhaḥ //
Su, Utt., 61, 13.1 tṛṭtāpasvedamūrcchārto dhunvannaṅgāni vihvalaḥ /
Su, Utt., 64, 46.2 tāpātyaye hitā nityaṃ rasā ye guravastrayaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.3 mānasasyāpi tāpasya pratīkārāya manojñastrīpānānnabhojanavilepanavastrālaṃkārādiviṣayasaṃprāptir upāya īṣatkaraḥ /
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 1, 3, 23.2 janaṃ prayānti tāpārtā maharlokanivāsinaḥ //
ViPur, 1, 12, 69.2 hlādatāpakarī miśrā tvayi no guṇavarjite //
ViPur, 1, 17, 40.3 phaṇeṣu tāpo hṛdayeṣu kampaḥ /
ViPur, 1, 17, 80.1 tāpatrayeṇābhihataṃ yad etad akhilaṃ jagat /
ViPur, 2, 11, 1.3 maṇḍale himatāpādeḥ kāraṇaṃ tanmayā śrutam //
ViPur, 4, 24, 136.3 mamatvaṃ vilayaṃ yāti tāpanyastaṃ yathā himam //
ViPur, 5, 10, 2.1 avāpustāpamatyarthaṃ śapharyaḥ palvalodake /
ViPur, 5, 10, 13.1 sūryāṃśujanitaṃ tāpaṃ ninye tārāpatiḥ śamam /
ViPur, 5, 23, 37.2 tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvacit //
ViPur, 5, 23, 38.2 mayā nātha gṛhītāni tāni tāpāya cābhavan //
ViPur, 5, 23, 40.2 pariṇāme tadeveśa tāpātmakamabhūnmama //
ViPur, 5, 23, 43.2 avāpya tāpānpaśyanti pretarājānanaṃ narāḥ //
ViPur, 5, 32, 12.2 alamatyarthatāpena bhartrā tvamapi raṃsyase //
ViPur, 5, 33, 15.1 tadbhasmasparśasambhūtatāpaḥ kṛṣṇāṅgasaṃgamāt /
ViPur, 6, 3, 28.1 tatas tāpaparītās tu lokadvayanivāsinaḥ /
ViPur, 6, 3, 29.1 tasmād api mahātāpataptā lokās tataḥ param /
ViPur, 6, 5, 1.2 ādhyātmikādi maitreya jñātvā tāpatrayaṃ budhaḥ /
ViPur, 6, 5, 4.2 bhidyate dehajas tāpo mānasaṃ śrotum arhasi //
ViPur, 6, 5, 6.1 mānaso 'pi dvijaśreṣṭha tāpo bhavati naikadhā /
ViPur, 6, 5, 6.2 ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ //
ViPur, 6, 5, 8.2 tāpo dvijavaraśreṣṭha kathyate cādhidaivikaḥ //
ViPur, 6, 5, 41.2 tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā //
ViPur, 6, 5, 57.1 iti saṃsāraduḥkhārkatāpatāpitacetasām /
ViPur, 6, 7, 62.2 saṃsāratāpān akhilān avāpnoty atisaṃtatān //
ViPur, 6, 7, 105.2 avāpa siddhim atyantatāpakṣayaphalāṃ dvija //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 11.1 pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhācca duḥkham eva sarvaṃ vivekinaḥ iti //
YSBhā zu YS, 2, 15.1, 17.1 atha kā tāpaduḥkhatā //
YSBhā zu YS, 2, 15.1, 18.1 sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 21.1 sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate //
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
Yājñavalkyasmṛti
YāSmṛ, 3, 31.2 paścāt tāpo nirāhāraḥ sarve 'mī śuddhihetavaḥ //
Śatakatraya
ŚTr, 2, 15.2 saubhāgyākṣaramālikeva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpam adhikaṃ romāvaliḥ kena sā //
ŚTr, 2, 43.1 smṛtā bhavati tāpāya dṛṣṭā conmādakāriṇī /
ŚTr, 3, 6.1 kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 24.2 hasitamiva vidhatte sūcibhiḥ ketakīnāṃ navasalilaniṣekacchinnatāpo vanāntaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 28.2 atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ samupajanitatāpaṃ hlādayantīva vindhyam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 4.1 anityaṃ sarvam evedaṃ tāpatritayadūṣitam /
Bhairavastava
Bhairavastava, 1, 7.1 mānasagocaram eti yadaiva kleśadaśā tanutāpavidhātrī /
Bhairavastava, 1, 8.1 śaṅkara satyam idaṃ vratadānasnānatapo bhavatāpavidāri /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.2 vedyaṃ vāstavam atra vastu śivadaṃ tāpatrayonmūlanam /
BhāgPur, 1, 5, 32.1 etat saṃsūcitaṃ brahmaṃstāpatrayacikitsitam /
BhāgPur, 1, 11, 10.1 kathaṃ vayaṃ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam /
BhāgPur, 1, 15, 27.1 deśakālārthayuktāni hṛttāpopaśamāni ca /
BhāgPur, 3, 4, 27.2 iti saha vidureṇa viśvamūrter guṇakathayā sudhayā plāvitorutāpaḥ /
BhāgPur, 3, 5, 38.2 namāma te deva padāravindaṃ prapannatāpopaśamātapatram /
BhāgPur, 3, 5, 39.1 dhātar yad asmin bhava īśa jīvās tāpatrayeṇābhihatā na śarma /
BhāgPur, 3, 14, 49.2 abhūtaśatrur jagataḥ śokahartā naidāghikaṃ tāpam ivoḍurājaḥ //
BhāgPur, 3, 22, 32.2 tasyāṃ praviṣṭo bhavanaṃ tāpatrayavināśanam //
BhāgPur, 3, 25, 23.2 tapanti vividhās tāpā naitān madgatacetasaḥ //
BhāgPur, 3, 26, 43.2 tāpāpanodo bhūyastvam ambhaso vṛttayas tv imāḥ //
BhāgPur, 3, 28, 31.1 tasyāvalokam adhikaṃ kṛpayātighoratāpatrayopaśamanāya nisṛṣṭam akṣṇoḥ /
BhāgPur, 3, 31, 16.2 taṃ jīvakarmapadavīm anuvartamānās tāpatrayopaśamanāya vayaṃ bhajema //
BhāgPur, 4, 6, 32.2 paryakkṛtācalachāyo nirnīḍas tāpavarjitaḥ //
BhāgPur, 4, 8, 34.2 maitrīṃ samānād anvicchen na tāpair abhibhūyate //
BhāgPur, 4, 9, 29.3 naicchan muktipater muktiṃ tasmāt tāpam upeyivān //
BhāgPur, 8, 7, 44.1 tapyante lokatāpena sādhavaḥ prāyaśo janāḥ /
BhāgPur, 11, 2, 54.1 bhagavata uruvikramāṅghriśākhānakhamaṇicandrikayā nirastatāpe /
BhāgPur, 11, 2, 54.2 hṛdi katham upasīdatāṃ punaḥ sa prabhavati candra ivodite 'rkatāpaḥ //
BhāgPur, 11, 3, 2.2 saṃsāratāpanistapto martyas tattāpabheṣajam //
BhāgPur, 11, 3, 2.2 saṃsāratāpanistapto martyas tattāpabheṣajam //
BhāgPur, 11, 19, 9.1 tāpatrayeṇābhihatasya ghore saṃtapyamānasya bhavādhvanīśa /
Bhāratamañjarī
BhāMañj, 1, 937.1 tasyāmabhyetya yātāyāṃ punastāpaṃ yayau nṛpaḥ /
BhāMañj, 5, 502.1 āpṛṣṭhatāpād udyantaṃ taṃ bhāskaramupasthitam /
BhāMañj, 5, 502.2 pratīkṣamāṇā sā tasthau prauḍhatāpaklamārditā //
BhāMañj, 13, 1159.2 viprayoge mahāñśoṣastāpakṛdyaiḥ prajāyate //
BhāMañj, 13, 1534.2 vicchāyatāpajvalitāḥ paraloke hi bhūmayaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 8.1 apakvatāraṃ prakaroti tāpaṃ viḍbandhanaṃ yacchati śukranāśam /
DhanvNigh, 6, 12.1 hantyāyur uccaiḥ kurute'titāpaṃ mūrcchāṃ vidhatte harate ca śukram /
DhanvNigh, 6, 44.1 aśuddhavajraṃ guru pāṇḍutāpahṛtpārśvapīḍārucikuṣṭhakāri /
DhanvNigh, 6, 51.2 hṛtpārśvapīḍāṃ kurute'tikṛcchrām aśuddhavajraṃ gurutāpakāri //
Garuḍapurāṇa
GarPur, 1, 109, 15.1 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
GarPur, 1, 111, 23.1 manastāpaṃ na kurvīta āpadaṃ prāpya pārthivaḥ /
GarPur, 1, 112, 3.1 yathā caturbhiḥ kanakaṃ parīkṣyate nigharṣaṇacchedanatāpatāḍanaiḥ /
GarPur, 1, 147, 10.1 tāpahānyaruciparvaśirorukṣṭhīvanaśvasanakāsavivarṇāḥ /
GarPur, 1, 147, 34.1 pūrvaṃ śarire śarīre tāpo manasi mānase /
GarPur, 1, 147, 36.1 bahireva bahirvege tāpo 'pi ca sa sādhitaḥ /
GarPur, 1, 147, 65.2 kramo yatnena vicchinnaḥ satāpo lakṣyate jvaraḥ //
GarPur, 1, 147, 86.1 deho laghurvyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavamavyathatvam /
GarPur, 1, 154, 9.2 sarvadehabhrāmotkampatāpahṛddāhamohakṛt //
GarPur, 1, 164, 33.1 svedatāpaśvayathavaḥ śoṇite piśite punaḥ /
Gītagovinda
GītGov, 1, 11.1 kṣatriyarudhiramaye jagat apagatapāpam snapayasi payasi śamitabhavatāpam //
GītGov, 4, 14.2 vilapati hasati viṣīdati roditi cañcati muñcati tāpam //
GītGov, 4, 18.1 āvāsaḥ vipināyate priyasakhīmālā api jālāyate tāpaḥ api śvasitena dāvadahanajvālākalāpāyate /
GītGov, 10, 20.1 vyathayati vṛthā maunam tanvi prapañcaya pañcamam taruṇi madhurālāpaiḥ tāpam vinodaya dṛṣṭibhiḥ /
GītGov, 12, 8.2 madurasi kucakalaśam viniveśaya śoṣaya manasijatāpam //
Hitopadeśa
Hitop, 1, 127.3 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
Hitop, 1, 148.3 dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate //
Kathāsaritsāgara
KSS, 1, 4, 14.1 tato 'haṃ dviguṇībhūtatāpastāmevamabravam /
KSS, 1, 7, 66.2 tāpena dahyamāno 'ntarmūkaḥ pramuṣito yathā //
KSS, 2, 4, 107.2 tvaci ca grīṣmatāpena chāyāmabhilalāṣa saḥ //
KSS, 4, 3, 28.1 snigdhā kulīnā mahatī gṛhiṇī tāpahāriṇī /
KSS, 5, 3, 32.2 vacasā śāntatāpaḥ sañ śaktidevo vyacintayat //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 2.1 tāpatrayeṇa saṃtaptaṃ yad etad akhilaṃ jagat /
KAM, 1, 115.2 tāvat kuruṣvātmahitaṃ paścāt tāpena tapyase //
Maṇimāhātmya
MaṇiMāh, 1, 40.2 nānābindusamākīrṇo jvaratāpaṃ vyapohati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 2.2 tāpācchedānnikarṣācca suvarṇamiva sarvataḥ /
Narmamālā
KṣNarm, 3, 103.1 tuṣāgnikuṇḍikātāpadagdhasphigvṛṣaṇodaraḥ /
Rasamañjarī
RMañj, 3, 7.1 aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /
RMañj, 6, 75.1 tāpodrekasya śamanaṃ bālābhāṣaṇagāyanaiḥ /
RMañj, 6, 83.3 guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ //
RMañj, 6, 108.2 evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //
RMañj, 6, 112.2 ebhiḥ prakāraistāpasya jāyate śamanaṃ param //
RMañj, 6, 190.2 jalayogaprayogo'pi śastastāpapraśāntaye //
RMañj, 10, 22.2 śirastāpo bhavedyasya tasya mṛtyurna saṃśayaḥ //
RMañj, 10, 38.1 śaityaṃ dadhyannapānāni yasya tāpakarāṇi ca /
Rasaprakāśasudhākara
RPSudh, 5, 104.1 nidāghe tīvratāpāddhi himapratyantaparvatāt /
RPSudh, 6, 85.2 ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ //
RPSudh, 8, 15.1 turyānbhāgānindravallīphalānāṃ kṛtvā cūrṇaṃ śoṣayetsūryatāpe /
RPSudh, 11, 97.1 yavapramāṇāṃ guṭikāṃ ravitāpena śoṣitām /
Rasaratnasamuccaya
RRS, 3, 75.2 tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //
RRS, 3, 142.2 saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //
RRS, 5, 30.1 āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt /
RRS, 9, 61.2 vahnimṛtsnā bhaved ghoravahnitāpasahā khalu //
RRS, 12, 10.1 virekaśoṣāsyakaṭutvatīvratāpapralāpabhramamūrchanāni /
RRS, 12, 144.3 ityevaṃ rogatāpaghno rasaś candrodayābhidhaḥ //
RRS, 13, 13.1 kurute nāgnimāndyaṃ ca mahātāpajvaraṃ haret /
RRS, 17, 17.1 śoṣastāpo'ṅgakārśyaṃ ca bahumūtratvam eva ca /
Rasaratnākara
RRĀ, R.kh., 5, 4.1 apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /
RRĀ, R.kh., 5, 15.2 pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet //
RRĀ, R.kh., 7, 1.2 tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet //
RRĀ, R.kh., 10, 75.1 jāyante vāmarukvāthe janapade grīṣme 'rkatāpārditāḥ /
RRĀ, V.kh., 4, 10.2 veṣṭyam aṅgulitailena sūryatāpena śoṣitam //
RRĀ, V.kh., 7, 29.2 bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ //
RRĀ, V.kh., 20, 67.1 ityevaṃ saptadhā kuryāllepatāpaniṣecanam /
Rasendracintāmaṇi
RCint, 1, 24.1 bhakṣaṇātparameśāni hanti tāpatrayaṃ rasaḥ /
RCint, 3, 155.1 drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam /
RCint, 3, 164.2 bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ //
RCint, 6, 10.3 vārān dvādaśa tacchudhyellepāttāpācca secanāt //
RCint, 8, 8.1 adhastāpa uparyāpo madhye pāradagandhakau /
Rasendracūḍāmaṇi
RCūM, 5, 59.2 vahnimṛtsnā bhavedghoravahnitāpasahā khalu //
RCūM, 11, 103.2 saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //
Rasendrasārasaṃgraha
RSS, 1, 118.1 aśuddhagandhaḥ kurute tu tāpaṃ kuṣṭhaṃ bhramaṃ pittarujāṃ karoti /
RSS, 1, 169.2 tāpasphoṭāṅgasaṅkocān kurute tena śodhayet //
Rasādhyāya
RAdhy, 1, 383.1 tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca /
RAdhy, 1, 383.1 tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca /
RAdhy, 1, 424.2 tāpe ca mecakābhāve mriyante ca bubhukṣayā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 4.0 tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti //
RAdhyṬ zu RAdhy, 383.2, 7.0 yāvacca sā na śodhyate tāvatsā dattā satī hṛdayasya kledaṃ dhūrmaṃ recaṃ tāpaṃ nāḍisaṃkocam antardāhaṃ ca karoti //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
Rasārṇava
RArṇ, 1, 40.2 tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān //
RArṇ, 6, 36.2 dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //
RArṇ, 6, 38.3 sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //
RArṇ, 7, 143.1 kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam /
RArṇ, 11, 40.1 tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /
RArṇ, 12, 138.1 raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ /
RArṇ, 15, 38.7 tāpayet koṣṇatāpena jalena paripūrayet //
RArṇ, 15, 85.2 tāpayed ravitāpena markaṭīrasasaṃyutam /
RArṇ, 15, 91.2 dolayedravitāpena piṣṭikā bhavati kṣaṇāt //
Ratnadīpikā
Ratnadīpikā, 1, 60.1 pāṇḍutāpagurutvaṃ ca tasmin vajraviśodhane /
Rājanighaṇṭu
RājNigh, Parp., 54.1 kṣīriṇī kaṭutiktā ca recanī śophatāpanut /
RājNigh, Pipp., 137.2 sūryatāpe bhavec chuṣkā yojayet tāṃ bhiṣagvaraḥ //
RājNigh, Pipp., 187.2 raktaśuddhikarī tāpapittodrekaharā śubhā //
RājNigh, Mūl., 46.2 tridoṣatāpaśramaśophahāro ruciprado mehanadārḍhyahetuḥ //
RājNigh, Kar., 201.2 tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā //
RājNigh, Āmr, 76.2 tatra vātakaphahāri kilāmlaṃ tāpahāri madhuraṃ laghu pathyam //
RājNigh, Āmr, 159.1 kaṭu madhurakaṣāyaṃ kiṃcid amlaṃ kaphaghnaṃ rucikaram atiśītaṃ hanti pittāsratāpam /
RājNigh, 12, 15.2 visphoṭapāmādikanāśanaṃ ca tṛṣāpahaṃ tāpavimohanāśi //
RājNigh, 12, 26.2 pittāṭopavilopi candanavacchramaśoṣamāndyatāpaharam //
RājNigh, 13, 47.2 kāṃsyāyasaṃ kledakatāpakārakaṃ rītyau ca sammohanaśoṣadāyike //
RājNigh, 13, 210.1 candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /
RājNigh, Pānīyādivarga, 29.2 prajñābuddhipradaṃ pathyaṃ tāpajāḍyaharaṃ param //
RājNigh, Pānīyādivarga, 113.1 dāhaṃ nivārayati tāpamapākaroti tṛptiṃ niyacchati nihanti ca mohamūrchām /
RājNigh, Pānīyādivarga, 134.2 āmaṃ madhu manuṣyāṇāṃ viṣavat tāpadāyakam //
RājNigh, Śālyādivarga, 26.1 vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca /
RājNigh, Śālyādivarga, 102.1 sā ca śvetā doṣadātrī tu raktā rucyā balyā pittatāpādihantrī /
RājNigh, Rogādivarga, 26.1 saṃtāpaḥ saṃjvarastāpaḥ śoṣa uṣmā ca kathyate /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Tantrāloka
TĀ, 16, 37.2 paśorvāmena candrāṃśujālaṃ tāpena gālayet //
TĀ, 16, 93.2 tāpanirgharṣasekādipāramparyeṇa vahnitām //
Ānandakanda
ĀK, 1, 2, 215.2 bhavarogaṃ harecchīghraṃ tritāpaṃ ca vināśayet //
ĀK, 1, 15, 340.1 tāpatrayādiduḥkhānāṃ bhañjanād bhaṅginī smṛtā /
ĀK, 1, 19, 52.1 gate bhūtalatāpe'smin prāṇināṃ prativāsaram /
ĀK, 1, 19, 134.2 karpūracandanālipte luṭhaṃstāpapraśāntaye //
ĀK, 1, 19, 136.1 svacchāmbarātirucirāḥ pramadāstāpahāriṇīḥ /
ĀK, 1, 19, 144.2 tāpaḥ saṃhriyate cāsya cādānoṣṇābhitāpinaḥ //
ĀK, 1, 20, 18.2 tāpatrayaṃ putramitrakalatrādīni yastyajet //
ĀK, 1, 23, 265.2 svedatāpanigharṣeṇa mahauṣadhyā rasena tu //
ĀK, 1, 24, 75.1 tāpayedravitāpena markaṭīrasasaṃyutam /
ĀK, 1, 24, 81.2 dolayed ravitāpena piṣṭikā bhavati kṣaṇāt //
ĀK, 1, 25, 85.2 svedatāpādiyogena svarūpāpādanaṃ punaḥ //
ĀK, 1, 26, 58.1 vahnimṛtsā bhavedghoravahnitāpasahā khalu /
ĀK, 2, 1, 52.1 tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam /
ĀK, 2, 1, 78.1 karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā /
ĀK, 2, 1, 195.2 tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam //
ĀK, 2, 1, 233.2 saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //
ĀK, 2, 3, 10.1 karoti tāpaṃ viḍbhedaṃ kṣayaṃ śuklabalāyuṣām /
ĀK, 2, 4, 17.1 vārān dvādaśataḥ śuddhaṃ lepāttāpācca secanāt /
Āryāsaptaśatī
Āsapt, 2, 46.1 apanītanikhilatāpāṃ subhaga svakareṇa vinihitāṃ bhavatā /
Āsapt, 2, 75.2 chāyeva tad api tāpaṃ tvam eva me harasi mānavati //
Āsapt, 2, 270.1 drāghayatā divasāni tvadīyaviraheṇa tīvratāpena /
Āsapt, 2, 344.1 prāṅgaṇakoṇe'pi niśāpatiḥ sa tāpaṃ sudhāmayo harati /
Āsapt, 2, 503.1 vyajanasyeva samīpe gatāgatais tāpahāriṇo bhavataḥ /
Āsapt, 2, 530.2 tāpas tvadūrukadalīdvayamadhye śāntimayam eti //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 6.0 vātastviha meghasambandhāhitaśaityo'rkatāpaparipanthī bhavati śaśino'vyāhatabalatvaṃ sūryasya paripanthino'bhihatapratāpatvād anuguṇamedhavātavarṣaṇayogācca //
ĀVDīp zu Ca, Cik., 2, 14, 1.0 piṣṭasvedanaṃ tat yatrasthaṃ piṣṭakam upasvedyate tadupari yat pidhānapātraṃ tacceha sacchidraṃ grāhyam anyathoparisthabhallātakatāpāc cyutaḥ sneho nādho yāti //
Śukasaptati
Śusa, 7, 8.2 apanayatyanyatāpaṃ candanatarukaḥ sahasrakaṇḍo 'pi //
Śusa, 9, 2.6 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
Śusa, 17, 3.21 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
Śyainikaśāstra
Śyainikaśāstra, 5, 11.2 grīṣme pracaṇḍamārtaṇḍatāpasaṃtāpitā diśaḥ //
Śyainikaśāstra, 5, 17.1 atastāpopaśamanān upacārān prayojayet /
Śyainikaśāstra, 5, 59.1 patanti tāpāt dhūmācca ghātāt puṣpāṇi netrayoḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 74.2 rasāccej jāyate tāpastadā śarkarayā yutam //
ŚdhSaṃh, 2, 12, 127.1 yadā tāpo bhavettasya madhuraṃ tatra dīyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 7.2 athoṣṇakāle ravitāpayukte vyabhre vivāte samabhūmibhāge /
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 7.1 tāpaḥ santāpo rasajanita ityādi /
Bhāvaprakāśa
BhPr, 6, 8, 21.1 tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /
BhPr, 6, 8, 112.1 aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre /
BhPr, 6, 8, 126.2 hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //
BhPr, 6, 8, 131.1 harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /
BhPr, 7, 3, 47.1 rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca /
BhPr, 7, 3, 140.2 uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge /
BhPr, 7, 3, 219.2 tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //
Gheraṇḍasaṃhitā
GherS, 3, 72.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā duḥsahatāpapāpaharaṇī syād āmbhasī dhāraṇā //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 62.2 paścāt tāpābhibhūtaḥ san babhrāma jagatītale //
Gorakṣaśataka
GorŚ, 1, 6.2 śamanaṃ bhavatāpasya yogaṃ bhajati sajjanaḥ //
Haribhaktivilāsa
HBhVil, 4, 28.3 sa śāntatāpo bhavati nātra kāryā vicāraṇā //
Haṃsadūta
Haṃsadūta, 1, 23.2 śanaistāpaṃ tāsāṃ kṣaṇamapanayan yāsyati bhavān avaśyaṃ kālindīsalilaśiśiraiḥ pakṣapavanaiḥ //
Haṃsadūta, 1, 69.2 amī vyomībhūtā vrajavasatibhūmīparisarā vahante nastāpaṃ murahara vidūraṃ tvayi gate //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 10.1 aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ /
Kokilasaṃdeśa
KokSam, 1, 8.2 kiṃcillīnāṃ kisalayapuṭe kokilāmākulātmā tvaṃ cāpaśyan bata virahiṇāṃ yena jānāsi tāpam //
KokSam, 1, 82.2 chindyustāpaṃ tava vṛṣapurīsaṅginaḥ śaṅkarāṅkakrīḍadgaurīkacataralanodgandhayo gandhavāhāḥ //
KokSam, 2, 36.1 chintte tāpaṃ himajalamayī cāndanī kiṃ nu carcā mandaspandāḥ kimu sukhakarā mārutāścāmarāṇām /
KokSam, 2, 36.2 pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe smitvā ramyaṃ sakalamiti vā cittamāśvāsayantī //
KokSam, 2, 55.1 tīrtvā rātriṃ virahamahatīṃ tīvratāpāṃ kathañcid dṛṣṭvā bhānoḥ kiraṇamaruṇaṃ jambhaśatrordigante /
KokSam, 2, 59.2 kālāt kṣīṇe punaravayave vardhate kevalaṃ no tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi //
Mugdhāvabodhinī
MuA zu RHT, 1, 15.2, 7.0 yathā punaraprathamaṃ bhavāvāsaduḥkhe saṃsāranivāsanatāpatrayātmakakaṣṭe na patatītyarthaḥ //
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
MuA zu RHT, 3, 6.2, 12.1 sthāpayedravitāpe tu nirmukho grasate kṣaṇāt /
MuA zu RHT, 3, 15.2, 9.0 dolāyantre'pi tāpena piṣṭikā bhavati kṣaṇāt //
MuA zu RHT, 3, 18.2, 5.0 evaṃvidhaṃ kṛṣṇābhraṃ svedāntarvahnitāpamadhye rasaḥ pāradaś carati grasati mākṣikasaṃyogāt kṣipram iti bhāvaḥ //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 20.2 manastāpena śudhyeta drupadāṃ vā japecchatam //
Rasakāmadhenu
RKDh, 1, 1, 205.1 vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu /
RKDh, 1, 5, 16.5 tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 88.2, 5.0 akṣīṇaḥ agnitāpe'pi yathāmātrāyāṃ sthitaḥ na tu kiṃcid apyūnaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 2.0 itarattu vāyujalamūtramalatāpakṛmisaṃbandhānniḥsāraṃ jñeyam //
RRSṬīkā zu RRS, 5, 178.2, 7.0 tāpasphoṭādikaratvarūpadoṣarahitaṃ bhasmībhūtaṃ nāgaṃ rasāyanaṃ bhavati //
RRSṬīkā zu RRS, 8, 65.2, 3.0 ātapayogaḥ kāñjikādimarditarasasya kācapātre sūryatāpasthe dhāraṇam //
RRSṬīkā zu RRS, 9, 12.2, 7.0 evaṃ rītyā kacchapayantrasthaḥ pāradaḥ svedanato vahnitāpena mardanato biḍādinā saha pākāvasare tatraiva jātena mardanena drutaṃ grāsaṃ tridinaṃ jarati //
RRSṬīkā zu RRS, 9, 49.2, 5.0 ghaṭāntare tāpotpattiparyantaṃ pāradaśuddhyartham etadyantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 11, 71.2, 10.2 sthāpayed ravitāpe tu nirmukho grasate kṣaṇāt /
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
Rasasaṃketakalikā
RSK, 2, 17.1 kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā /
RSK, 4, 48.1 gṛhītvā gojalācchoṣye sūryatāpe 'tiniṣṭhure /
RSK, 4, 116.1 tāpādike samutpanne deyaṃ drākṣāsitādikam /
Rasataraṅgiṇī
RTar, 3, 6.1 saśarkarā pāṇḍurā ca vahnitāpasahā ciram /
RTar, 3, 37.2 śoṣaṇaṃ sūryatāpe yat tat sūryapuṭamucyate //
Rasārṇavakalpa
RAK, 1, 188.1 raktacitrakacūrṇena vaṅgaṃ tāpaistribhistribhiḥ /
RAK, 1, 436.1 mriyate ravitāpena raso divyauṣadhībalāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 47.1 saṃsāragahvaraguhāṃ pravihātumetāṃ cedicchatha pratipadaṃ bhavatāpakhinnāḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 10.1 tāpatrayavimuktāste nātra kāryā vicāraṇā /
Sātvatatantra
SātT, 2, 12.2 dhīropakārakaruṇāśayakāyaśuddhaṃ tīvraṃ tapaḥ pracaratāṃ surarājatāpam //
SātT, 2, 27.2 mohiny abhūt sa bhagavān asurāsurāṇāṃ mohāya tāpaviramāya sadāptakāmaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 66.2 pravadastutapādābjo bhaktasaṃsāratāpahā //
SātT, 7, 10.2 saṃketitāt pārihāsyāddhelanājvaratāpataḥ //
SātT, 8, 2.1 deve tīrthe ca dharme ca viśvāsaṃ tāpatāraṇāt /
Yogaratnākara
YRā, Dh., 174.2 tāpasphoṭāṅgasaṅkocānkurute tena śodhayet //
YRā, Dh., 325.1 athoṣṇakāle ravitāpayukte vyabhre nivāte samabhūmibhāge /