Occurrences

Aitareyabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 2, 12, 14.0 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti medasaś ca hy eva hi ghṛtasya ca bhavanti //
Ṛgveda
ṚV, 1, 61, 1.2 ṛcīṣamāyādhrigava oham indrāya brahmāṇi rātatamā //
ṚV, 1, 64, 3.1 yuvāno rudrā ajarā abhogghano vavakṣur adhrigāvaḥ parvatā iva /
ṚV, 3, 21, 4.1 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasya /
ṚV, 5, 10, 1.1 agna ojiṣṭham ā bhara dyumnam asmabhyam adhrigo /
ṚV, 5, 73, 2.2 varasyā yāmy adhrigū huve tuviṣṭamā bhuje //
ṚV, 6, 45, 20.2 girvaṇastamo adhriguḥ //
ṚV, 8, 22, 11.1 yad adhrigāvo adhrigū idā cid ahno aśvinā havāmahe /
ṚV, 8, 60, 17.1 agnim agniṃ vo adhriguṃ huvema vṛktabarhiṣaḥ /
ṚV, 8, 70, 1.1 yo rājā carṣaṇīnāṃ yātā rathebhir adhriguḥ /
ṚV, 8, 93, 11.2 na devo nādhrigur janaḥ //
ṚV, 9, 98, 5.2 ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo //