Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rājanighaṇṭu
Tantrāloka
Śukasaptati
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 19.1 na druhyed daṃśamaśakān himavāṃs tāpaso bhavet /
BaudhDhS, 3, 3, 20.2 devaviprāgnihotre ca yuktas tapasi tāpasaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
Gautamadharmasūtra
GautDhS, 3, 8, 12.1 namo 'hamāya mohamāya maṃhamāya dhanvate tāpasāya punarvasave namaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.2 namo 'hamāya mohamāya maṃhamāya dhūnvate tāpasāya punarvasave namo namaḥ /
Arthaśāstra
ArthaŚ, 1, 11, 1.1 upadhābhiḥ śuddhāmātyavargo gūḍhapuruṣān utpādayet kāpaṭikodāsthitagṛhapatikavaidehakatāpasavyañjanān sattritīkṣṇarasadabhikṣukīśca //
ArthaŚ, 1, 11, 13.1 muṇḍo jaṭilo vā vṛttikāmastāpasavyañjanaḥ //
ArthaŚ, 1, 12, 22.1 durgeṣu vaṇijaḥ saṃsthā durgānte siddhatāpasāḥ /
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 21, 24.1 āptaśastragrāhādhiṣṭhitaḥ siddhatāpasaṃ paśyenmantripariṣadā saha sāmantadūtam //
ArthaŚ, 4, 3, 13.1 vyādhibhayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ auṣadhaiścikitsakāḥ śāntiprāyaścittair vā siddhatāpasāḥ //
ArthaŚ, 4, 3, 25.1 śāntiṃ vā siddhatāpasāḥ kuryuḥ //
ArthaŚ, 4, 3, 44.1 māyāyogavidastasmād viṣaye siddhatāpasāḥ /
ArthaŚ, 4, 4, 3.1 samāhartā janapade siddhatāpasapravrajitacakracaracāraṇakuhakapracchandakakārtāntikanaimittikamauhūrtikacikitsakonmattamūkabadhirajaḍāndhavaidehakakāruśilpikuśīlavaveśaśauṇḍikāpūpikapākvamāṃsikaudanikavyañjanān praṇidadhyāt //
ArthaŚ, 14, 3, 24.1 adhyayanapāragāḥ siddhā ye ca kailāsatāpasāḥ /
ArthaŚ, 14, 3, 34.2 sarvāśca devatā vande vande sarvāṃśca tāpasān //
Mahābhārata
MBh, 1, 1, 71.1 tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ /
MBh, 1, 39, 23.1 tatastāpasarūpeṇa prāhiṇot sa bhujaṃgamān /
MBh, 1, 39, 27.1 gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu /
MBh, 1, 39, 28.2 tāpasair upanītāni phalāni sahitā mayā //
MBh, 1, 68, 13.57 kṛṣṇājinena saṃchannān draṣṭuṃ necchanti tāpasān /
MBh, 1, 80, 25.2 purāt sa niryayau rājā brāhmaṇaistāpasaiḥ saha /
MBh, 1, 93, 10.1 sā tasmiṃstāpasāraṇye vasantī munisevite /
MBh, 1, 110, 45.2 śataśṛṅge mahārāja tāpasaḥ samapadyata //
MBh, 1, 111, 5.2 pratasthe saha patnībhyām abruvaṃstatra tāpasāḥ /
MBh, 1, 111, 15.3 pitryād ṛṇād anirmukta idānīm asmi tāpasāḥ /
MBh, 1, 111, 18.1 tāpasā ūcuḥ /
MBh, 1, 111, 21.2 tacchrutvā tāpasavacaḥ pāṇḍuścintāparo 'bhavat /
MBh, 1, 115, 28.5 pāṇḍoḥ putrān amanyanta tāpasāḥ svān ivātmajān /
MBh, 1, 115, 28.8 tatraiva munibhiḥ sārdhaṃ tāpaso 'bhūt tapaścaran /
MBh, 1, 116, 31.7 tāpasā vidhivaccakruścāraṇā ṛṣibhiḥ saha /
MBh, 1, 116, 31.8 tāpasā vidhivat karma kārayāmāsur ātmajaiḥ //
MBh, 1, 117, 2.2 asmin sthāne tapastaptuṃ tāpasāñśaraṇaṃ gataḥ //
MBh, 1, 117, 6.2 pāṇḍor dārāṃśca putrāṃśca śarīraṃ caiva tāpasāḥ /
MBh, 1, 117, 8.3 dvāriṇaṃ tāpasā ūcū rājānaṃ ca prakāśaya /
MBh, 1, 117, 10.2 sadārāstāpasān draṣṭuṃ niryayuḥ puravāsinaḥ //
MBh, 1, 117, 20.7 toṣitāstāpasāstatra śataśṛṅganivāsinaḥ /
MBh, 1, 117, 20.8 svargalokaṃ gantukāmaṃ tāpasā vinivārya tam /
MBh, 1, 143, 26.2 guhyakānāṃ nivāseṣu tāpasāyataneṣu ca //
MBh, 1, 166, 10.1 haṃsi rākṣasavad yasmād rājāpasada tāpasam /
MBh, 1, 207, 13.1 mahendraparvataṃ dṛṣṭvā tāpasair upaśobhitam /
MBh, 1, 208, 2.1 varjayanti sma tīrthāni pañca tatra tu tāpasāḥ /
MBh, 1, 208, 6.1 tāpasā ūcuḥ /
MBh, 2, 5, 90.1 kaccijjñātīn gurūn vṛddhān daivatāṃstāpasān api /
MBh, 3, 11, 17.2 tena na bhrājase rājaṃs tāpasānāṃ samāgame //
MBh, 3, 12, 5.1 tad vanaṃ tāpasā nityaṃ śeṣāś ca vanacāriṇaḥ /
MBh, 3, 37, 32.2 tāpasānāṃ ca śāntānāṃ bhaved udvegakārakaḥ //
MBh, 3, 40, 58.2 dayitaṃ tava deveśa tāpasālayam uttamam //
MBh, 3, 45, 38.2 tāpasair bhrātṛbhiś caiva sarvataḥ parivāritam //
MBh, 3, 61, 57.2 tāpasāraṇyam atulaṃ divyakānanadarśanam //
MBh, 3, 61, 58.1 vasiṣṭhabhṛgvatrisamais tāpasair upaśobhitam /
MBh, 3, 61, 60.2 tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam //
MBh, 3, 61, 61.2 śākhāmṛgagaṇaiś caiva tāpasaiś ca samanvitam //
MBh, 3, 61, 64.2 svāgataṃ ta iti proktā taiḥ sarvais tāpasaiś ca sā //
MBh, 3, 61, 86.2 damayantīm athocus te tāpasāḥ satyavādinaḥ //
MBh, 3, 61, 91.2 antarhitāstāpasās te sāgnihotrāśramās tadā //
MBh, 3, 61, 93.2 kva nu te tāpasāḥ sarve kva tad āśramamaṇḍalam //
MBh, 3, 85, 21.1 yatra devavanaṃ ramyaṃ tāpasair upaśobhitam /
MBh, 3, 86, 2.2 bahvārāmā bahujalā tāpasācaritā śubhā //
MBh, 3, 86, 3.2 mṛgadvijasamākīrṇe tāpasālayabhūṣite //
MBh, 3, 86, 8.2 tāpasānām araṇyāni kīrtitāni yathāśruti //
MBh, 3, 86, 18.1 tatra piṇḍārakaṃ nāma tāpasācaritaṃ śubham /
MBh, 3, 87, 12.1 tataḥ puṇyatamā rājan satataṃ tāpasāyutā /
MBh, 3, 100, 7.2 evaṃ pravṛttān daityāṃs tāṃs tāpaseṣu tapasviṣu //
MBh, 3, 109, 7.1 asminn ṛṣabhakūṭe 'bhūd ṛṣabho nāma tāpasaḥ /
MBh, 3, 109, 9.1 vātaṃ cāhūya mā śabdam ityuvāca sa tāpasaḥ /
MBh, 3, 111, 7.2 kaccin mune kuśalaṃ tāpasānāṃ kaccicca vo mūlaphalaṃ prabhūtam /
MBh, 3, 111, 8.1 kaccit tapo vardhate tāpasānāṃ pitā ca te kaccid ahīnatejāḥ /
MBh, 3, 113, 3.2 kṛtvā vighnaṃ tāpasānāṃ ramante pāpācārās tapasas tānyapāpa //
MBh, 3, 115, 1.3 tāpasānāṃ paraṃ cakre satkāraṃ bhrātṛbhiḥ saha //
MBh, 3, 115, 2.1 lomaśaścāsya tān sarvān ācakhyau tatra tāpasān /
MBh, 3, 115, 4.1 kadā nu rāmo bhagavāṃs tāpasān darśayiṣyati /
MBh, 3, 115, 6.1 caturdaśīm aṣṭamīṃ ca rāmaṃ paśyanti tāpasāḥ /
MBh, 3, 119, 18.2 taṃ paśyatemaṃ sahadevam adya tapasvinaṃ tāpasaveṣarūpam //
MBh, 3, 179, 17.1 puṇyakṛdbhir mahāsattvais tāpasaiḥ saha pāṇḍavāḥ /
MBh, 3, 185, 31.2 āgamiṣyāmyahaṃ śṛṅgī vijñeyas tena tāpasa //
MBh, 3, 190, 32.1 tato maṇḍūkarāṭ tāpasaveṣadhārī rājānam abhyagacchat //
MBh, 3, 244, 15.2 dadṛśuḥ kāmyakaṃ puṇyam āśramaṃ tāpasāyutam //
MBh, 3, 261, 37.2 tāpasānām alaṃkāraṃ dhārayantaṃ dhanurdharam //
MBh, 3, 261, 42.1 rakṣārthaṃ tāpasānāṃ ca rāghavo dharmavatsalaḥ /
MBh, 3, 262, 34.2 bhāryā me bhava suśroṇi tāpasaṃ tyaja rāghavam //
MBh, 3, 264, 41.3 aśokavanikābhyāśe tāpasāśramasaṃnibhe //
MBh, 4, 2, 11.7 vāyur balavatāṃ śreṣṭhastāpaso bhṛgusattamaḥ //
MBh, 5, 38, 7.2 vane vasann atithiṣvapramatto dhuraṃdharaḥ puṇyakṛd eṣa tāpasaḥ //
MBh, 5, 39, 55.1 tapo balaṃ tāpasānāṃ brahma brahmavidāṃ balam /
MBh, 5, 94, 14.2 naro nārāyaṇaścaiva tāpasāviti naḥ śrutam /
MBh, 5, 94, 17.2 mṛgayāṇo 'nvagacchat tau tāpasāvaparājitau //
MBh, 5, 94, 22.4 dambhodbhavo yuddham icchann āhvayatyeva tāpasau //
MBh, 5, 94, 25.2 yadyetad astram asmāsu yuktaṃ tāpasa manyase /
MBh, 5, 94, 26.3 dambhodbhavastāpasaṃ taṃ jighāṃsuḥ sahasainikaḥ //
MBh, 5, 173, 9.2 āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām /
MBh, 5, 173, 9.3 tatastām avasad rātriṃ tāpasaiḥ parivāritā //
MBh, 5, 173, 16.1 notsaheyaṃ punar gantuṃ svajanaṃ prati tāpasāḥ /
MBh, 5, 174, 1.2 tataste tāpasāḥ sarve kāryavanto 'bhavaṃstadā /
MBh, 5, 174, 2.1 kecid āhuḥ pitur veśma nīyatām iti tāpasāḥ /
MBh, 5, 174, 4.2 punar ūcuśca te sarve tāpasāḥ saṃśitavratāḥ //
MBh, 5, 174, 12.1 uṣitā hyanyathā bālye pitur veśmani tāpasāḥ /
MBh, 5, 174, 12.3 tapastaptum abhīpsāmi tāpasaiḥ paripālitā //
MBh, 5, 174, 15.1 tataste tāpasāḥ sarve pūjayanti sma taṃ nṛpam /
MBh, 5, 176, 18.1 tatastaṃ tāpasā dṛṣṭvā sa ca rājā mahātapāḥ /
MBh, 5, 177, 22.1 tataste tām uṣitvā tu rajanīṃ tatra tāpasāḥ /
MBh, 5, 177, 24.2 tāpasāste mahātmāno bhṛguśreṣṭhapuraskṛtāḥ //
MBh, 5, 179, 19.1 tatastatra dvijā rājaṃstāpasāśca vanaukasaḥ /
MBh, 5, 179, 21.1 tataste tāpasāḥ sarve bhārgavasyānuyāyinaḥ /
MBh, 5, 187, 23.2 āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām //
MBh, 5, 188, 1.2 tataste tāpasāḥ sarve tapase dhṛtaniścayām /
MBh, 9, 36, 45.1 vālakhilyā mahārāja aśmakuṭṭāśca tāpasāḥ /
MBh, 9, 36, 46.1 vāyubhakṣā jalāhārāḥ parṇabhakṣāśca tāpasāḥ /
MBh, 12, 11, 1.3 tāpasaiḥ saha saṃvādaṃ śakrasya bharatarṣabha //
MBh, 12, 15, 24.2 vinā vadhaṃ na kurvanti tāpasāḥ prāṇayāpanam //
MBh, 12, 87, 26.1 ātmānaṃ sarvakāryāṇi tāpase rājyam eva ca /
MBh, 12, 87, 28.2 tāpaseṣu hi viśvāsam api kurvanti dasyavaḥ //
MBh, 12, 87, 32.2 rājñe dadyur yathākāmaṃ tāpasāḥ saṃśitavratāḥ //
MBh, 12, 92, 46.2 sarvā buddhīḥ parīkṣethāstāpasāśramiṇām api //
MBh, 12, 97, 21.2 anyatra śrotriyasvācca tāpasasvācca bhārata //
MBh, 12, 125, 20.1 praviśya tu mahāraṇyaṃ tāpasānām athāśramam /
MBh, 12, 128, 20.2 anyatra tāpasasvācca brāhmaṇasvācca bhārata //
MBh, 12, 138, 40.2 pāṣaṇḍāṃstāpasādīṃśca pararāṣṭraṃ praveśayet //
MBh, 12, 150, 5.1 sārthikā vaṇijaścāpi tāpasāśca vanaukasaḥ /
MBh, 12, 150, 18.1 brāhmaṇaiśca tapaḥsiddhaistāpasaiḥ śramaṇair api /
MBh, 13, 10, 7.2 vratibhir bahubhiḥ kīrṇaṃ tāpasair upaśobhitam //
MBh, 13, 10, 24.1 atha taṃ tāpasaṃ śūdraḥ so 'bravīd bharatarṣabha /
MBh, 13, 10, 31.1 atha dīrghasya kālasya sa tapyañ śūdratāpasaḥ /
MBh, 13, 10, 49.1 śūdro 'ham abhavaṃ pūrvaṃ tāpaso bhṛśasaṃyutaḥ /
MBh, 13, 12, 21.1 tām āśrame striyaṃ tāta tāpaso 'bhyavapadyata /
MBh, 13, 12, 21.2 tāpasenāsya putrāṇām āśrame 'pyabhavacchatam //
MBh, 13, 12, 27.1 yūyaṃ bhaṅgāśvanāpatyāstāpasasyetare sutāḥ /
MBh, 13, 12, 27.3 yuṣmākaṃ paitṛkaṃ rājyaṃ bhujyate tāpasātmajaiḥ //
MBh, 13, 12, 33.1 striyāśca me putraśataṃ tāpasena mahātmanā /
MBh, 13, 130, 22.2 svairiṇastāpasā devi sarve dāravihāriṇaḥ /
MBh, 13, 130, 34.2 āśramābhiratā deva tāpasā ye tapodhanāḥ /
MBh, 15, 26, 3.2 te cāpi tutuṣustasyāstāpasāḥ paricaryayā //
MBh, 15, 31, 4.1 tatastatra samājagmustāpasā vividhavratāḥ /
MBh, 15, 32, 2.1 tāpasaiśca mahābhāgair nānādeśasamāgataiḥ /
MBh, 15, 32, 17.2 papraccha sarvān kuśalaṃ tadānīṃ gateṣu sarveṣvatha tāpaseṣu //
MBh, 15, 34, 12.1 tataḥ sa rājā pradadau tāpasārtham upāhṛtān /
MBh, 15, 45, 27.2 tāpasānāṃ praśasyante gaccha saṃjaya māciram //
MBh, 15, 45, 32.2 gaṅgākūle mayā dṛṣṭastāpasaiḥ parivāritaḥ //
MBh, 15, 47, 4.2 tena tad vanam ādīptam iti me tāpasābruvan //
Manusmṛti
ManuS, 6, 27.1 tāpaseṣv eva vipreṣu yātrikaṃ bhaikṣam āharet /
ManuS, 6, 51.1 na tāpasair brāhmaṇair vā vayobhir api vā śvabhiḥ /
ManuS, 12, 48.1 tāpasā yatayo viprā ye ca vaimānikā gaṇāḥ /
Rāmāyaṇa
Rām, Bā, 13, 8.2 tāpasā bhuñjate cāpi śramaṇā bhuñjate tathā //
Rām, Bā, 17, 28.1 sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam /
Rām, Ay, 10, 28.2 cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ //
Rām, Ay, 17, 16.2 māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasam //
Rām, Ay, 33, 8.2 tāpasāc chādane caiva jagrāha pitur agrataḥ //
Rām, Ay, 34, 6.2 vihāya vasane sūkṣme tāpasācchādam ātmajam //
Rām, Ay, 37, 11.2 anvatapyata dharmātmā putraṃ saṃcintya tāpasam //
Rām, Ay, 44, 20.2 viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram //
Rām, Ay, 57, 27.2 apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam //
Rām, Ay, 58, 14.2 vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasam //
Rām, Ay, 58, 43.1 sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā /
Rām, Ay, 67, 3.2 rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasam //
Rām, Ay, 87, 18.2 tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā //
Rām, Ay, 93, 4.1 gacchann evātha bharatas tāpasālayasaṃsthitām /
Rām, Ay, 93, 11.1 yam evādhātum icchanti tāpasāḥ satataṃ vane /
Rām, Ay, 94, 52.1 kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn /
Rām, Ay, 108, 2.1 ye tatra citrakūṭasya purastāt tāpasāśrame /
Rām, Ay, 108, 10.1 tvannimittam idaṃ tāvat tāpasān prati vartate /
Rām, Ay, 108, 11.2 utpāṭya tāpasān sarvāñjanasthānaniketanān //
Rām, Ay, 108, 13.2 tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān //
Rām, Ay, 108, 15.1 apraśastair aśucibhiḥ saṃprayojya ca tāpasān /
Rām, Ay, 108, 16.2 ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ //
Rām, Ay, 108, 26.2 rāghavaṃ hi satatam anugatās tāpasāś cārṣacaritadhṛtaguṇāḥ //
Rām, Ay, 111, 16.2 arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ //
Rām, Ay, 111, 17.2 āpṛcchetāṃ naravyāghrau tāpasān vanagocarān //
Rām, Ay, 111, 18.1 tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ /
Rām, Ār, 1, 1.2 dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam //
Rām, Ār, 1, 9.1 tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam /
Rām, Ār, 1, 22.1 tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ /
Rām, Ār, 2, 11.2 kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha //
Rām, Ār, 4, 20.1 iti vajrī tam āmantrya mānayitvā ca tāpasam /
Rām, Ār, 5, 2.2 aśmakuṭṭāś ca bahavaḥ pattrāhārāś ca tāpasāḥ //
Rām, Ār, 5, 5.3 śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ //
Rām, Ār, 5, 19.1 etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām /
Rām, Ār, 6, 5.1 tatra tāpasam āsīnaṃ malapaṅkajaṭādharam /
Rām, Ār, 6, 22.1 tataḥ śubhaṃ tāpasabhojyam annaṃ svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām /
Rām, Ār, 9, 12.1 rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām /
Rām, Ār, 12, 20.2 api cātra vasan rāmas tāpasān pālayiṣyasi //
Rām, Ār, 16, 11.1 jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk /
Rām, Ār, 19, 8.1 phalamūlāśanau dāntau tāpasau dharmacāriṇau /
Rām, Ār, 28, 6.1 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 37, 4.2 atyantaghoro vyacaraṃ tāpasāṃs tān pradharṣayan //
Rām, Ār, 37, 5.1 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 37, 7.2 āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam //
Rām, Ār, 37, 8.2 tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam //
Rām, Ār, 37, 9.2 tāpaso 'yam iti jñātvā pūrvavairam anusmaran //
Rām, Ār, 37, 14.2 iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ //
Rām, Ār, 46, 16.2 kariṣyasi viśālākṣi tāpasena tapasvinā //
Rām, Ār, 53, 21.1 rājyabhraṣṭena dīnena tāpasena gatāyuṣā /
Rām, Ki, 3, 4.1 rājarṣidevapratimau tāpasau saṃśitavratau /
Rām, Ki, 36, 8.2 tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ //
Rām, Ki, 41, 7.2 tāpasānām araṇyāni kāntārā girayaś ca ye //
Rām, Ki, 42, 31.2 siddhā vaikhānasās tatra vālakhilyāś ca tāpasāḥ //
Rām, Ki, 42, 32.1 vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ /
Rām, Su, 11, 45.1 tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ /
Rām, Su, 36, 13.1 tāpasāśramavāsinyāḥ prājyamūlaphalodake /
Rām, Yu, 111, 24.1 ete te tāpasāvāsā dṛśyante tanumadhyame /
Rām, Yu, 112, 10.1 brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān /
Rām, Yu, 113, 27.2 phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam //
Rām, Utt, 45, 26.1 tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān /
Rām, Utt, 50, 4.3 tau munī tāpasaśreṣṭhau vinītastvabhyavādayat //
Rām, Utt, 52, 1.2 ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ //
Rām, Utt, 52, 4.2 praveśayāmāsa tatastāpasān saṃmatān bahūn //
Rām, Utt, 52, 5.2 praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām //
Rām, Utt, 53, 20.2 saṃtāpayati lokāṃstrīn viśeṣeṇa tu tāpasān //
Rām, Utt, 54, 3.1 āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ /
Rām, Utt, 66, 13.1 tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ /
Rām, Utt, 66, 16.2 yam āśritya tapastaptaṃ śrotum icchāmi tāpasa //
Rām, Utt, 93, 1.2 kālastāpasarūpeṇa rājadvāram upāgamat //
Rām, Utt, 93, 4.2 nyavedayata rāmāya tāpasasya vivakṣitam //
Rām, Utt, 96, 6.2 durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca //
Saundarānanda
SaundĀ, 1, 16.2 saṃhṛṣṭā iva yatnena tāpasāstepire tapaḥ //
SaundĀ, 1, 37.2 tāpasāstadvanaṃ hitvā himavantaṃ siṣevire //
Amarakośa
AKośa, 2, 449.2 tapasvī tāpasaḥ pārikāṅkṣī vācaṃyamo muniḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 28.2 pratyakpuṣpī pītatailodakīryā śvetāyugmaṃ tāpasānāṃ ca vṛkṣaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 80.1 kāśyapapramukhāṃs tatra namaskṛtya ca tāpasān /
BKŚS, 3, 101.1 nānāratnaprabhājālakarālam atha tāpasaiḥ /
BKŚS, 5, 100.2 paśyāmi sma jagajjyeṣṭhaṃ śreṣṭhatāpasaveṣṭitam //
BKŚS, 14, 46.2 te 'paśyaṃs tatra vṛndāni tāpasānāṃ tapasyatām //
BKŚS, 14, 54.1 ayaṃ tu siṃhamātaṅgaśārdūlamṛgatāpasaiḥ /
BKŚS, 14, 86.1 sa kadācit kvacit kāṃcid dṛṣṭvā tāpasakanyakām /
Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 2, 16.3 tadviyogaśokasāgaramagnāṃ māmavekṣya ko 'pi kāruṇikaḥ siddhatāpaso 'bhāṣata //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 5, 13.3 sa tāpasaḥ karuṇākṛṣṭacetāstam avadat rājan iha janmani bhavataḥ śāpaphalābhāvo bhavatu /
DKCar, 2, 2, 3.1 nyaśāmayaṃ ca tasminnāśrame kasyaciccūtapotakasya chāyāyāṃ kamapyudvignavarṇaṃ tāpasam //
DKCar, 2, 2, 20.1 atha sā vārayuvatistena tāpasena bhadre nanu duḥkhākaro 'yaṃ vanavāsaḥ //
Harṣacarita
Harṣacarita, 1, 51.1 śailūṣa iva vṛthā vahasi kṛtrimamupaśamaśūnyena cetasā tāpasākalpam //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 12, 15.2 taptum asukaram upakramate na jano 'yam ity avayaye sa tāpasaiḥ //
Kir, 12, 16.2 na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ //
Kir, 13, 39.1 tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām /
Kir, 13, 62.2 jāmadagnyam apahāya gīyate tāpaseṣu caritārtham āyudham //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.7 bahiryogopasaṃvyānayoḥ iti kim anayoḥ grāmayor antare tāpasaḥ prativasati /
Kūrmapurāṇa
KūPur, 1, 2, 13.2 jāpinastāpasān viprān dūrataḥ parivarjaya //
KūPur, 1, 2, 78.2 svādhyāye caiva nirato vanasthastāpaso mataḥ //
KūPur, 1, 11, 287.2 amānino buddhimantastāpasāḥ śaṃsitavratāḥ //
KūPur, 1, 15, 81.2 tāpasaṃ nārcayāmāsa devānāṃ caiva māyayā //
KūPur, 1, 15, 82.1 sa tena tāpaso 'tyarthaṃ mohitenāvamānitaḥ /
KūPur, 1, 24, 10.1 sevitaṃ tāpasaiḥ puṇyairīśārādhanatatparaiḥ /
KūPur, 1, 24, 11.3 sevitaṃ tāpasairnityaṃ jñānibhirbrahmacāribhiḥ //
KūPur, 1, 24, 13.1 sa tānanviṣya viśvātmā tāpasān vītakalmaṣān /
KūPur, 1, 24, 35.2 dhyāyanto 'trāsate devaṃ jāpinastāpasāśca ye //
KūPur, 1, 42, 6.2 yoginastāpasāḥ siddhā jāpakāḥ parameṣṭhinam //
KūPur, 1, 42, 13.2 mahādevaparāḥ śāntāstāpasā brahmavādinaḥ //
KūPur, 1, 44, 8.2 pūjayanti mahādevaṃ tāpasāḥ satyavādinaḥ //
KūPur, 2, 1, 12.1 ime hi munayaḥ śāntāstāpasā dharmatatparāḥ /
KūPur, 2, 1, 39.1 ime hi munayo deva tāpasāḥ kṣīṇakalmaṣāḥ /
KūPur, 2, 11, 21.2 śarīraśoṣaṇaṃ prāhustāpasāstapa uttamam //
KūPur, 2, 27, 34.1 tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet /
KūPur, 2, 27, 38.2 tāpasaḥ sa paramaiśvaraṃ padaṃ yāti yatra jagato 'sya saṃsthitiḥ //
KūPur, 2, 33, 114.2 samāhartuṃ matiṃ cakre tāpasaḥ kila kāminīm //
KūPur, 2, 34, 51.2 na yuktaṃ tāpasasyaitat tvatto 'pyatrādhiko hyaham //
KūPur, 2, 37, 109.2 namo dāntāya śāntāya tāpasāya harāya ca //
Liṅgapurāṇa
LiPur, 1, 78, 26.2 sakṛtprasaṃgādyatitāpasānāṃ teṣāṃ na dūraḥ parameśalokaḥ //
Matsyapurāṇa
MPur, 34, 29.2 purātsa niryayau rājā brāhmaṇaistāpasaiḥ saha //
MPur, 114, 49.1 kulīyāśca sirālāśca rūpasās tāpasaiḥ saha /
MPur, 116, 7.1 amṛtasvādusalilāṃ tāpasairupaśobhitām /
MPur, 117, 14.1 taṭāśca tāpasairyatra kuñjadeśairalaṃkṛtāḥ /
MPur, 117, 16.1 alpena tapasā yatra siddhiṃ prāpsyanti tāpasāḥ /
MPur, 171, 26.1 viśveśaṃ prathamaṃ tāvanmahātāpasamātmajam /
Nāradasmṛti
NāSmṛ, 2, 1, 140.1 śrotriyās tāpasā vṛddhā ye ca pravrajitā narāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 28.1 jambudhvajaṃ kākajaṅghaṃ svarṇakaṃ tāpasaṃ tathā /
Suśrutasaṃhitā
Su, Sū., 36, 10.2 gopālāstāpasā vyādhā ye cānye vanacāriṇaḥ /
Su, Sū., 38, 16.1 arkālarkakarañjadvayanāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇās tāpasavṛkṣaśceti //
Su, Sū., 45, 153.1 kāntāratāpasāvikṣū vaṃśakānugatau matau /
Viṣṇupurāṇa
ViPur, 1, 9, 27.1 na yajñāḥ sampravartante na tapasyanti tāpasāḥ /
ViPur, 2, 13, 11.2 nānyāni cakre karmāṇi niḥsaṅgo yogatāpasaḥ //
ViPur, 2, 13, 18.1 hariṇīṃ tāṃ vilokyātha vipannāṃ nṛpatāpasaḥ /
ViPur, 5, 14, 6.1 sūdayaṃstāpasānugro vanānyaṭati yaḥ sadā //
ViPur, 6, 1, 25.1 kandaparṇaphalāhārās tāpasā iva mānavāḥ /
ViPur, 6, 2, 32.2 vismayotphullanayanāṃs tāpasāṃs tān upāgatān //
Śatakatraya
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 121.2 pratyakpuṣpī pītatailodakīryā śvetāyugmaṃ tāpasānāṃ ca vṛkṣaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 36.1 liṅgaṃ ca tāpasābhīṣṭaṃ bhasmadaṇḍajaṭājinam /
Bhāratamañjarī
BhāMañj, 1, 180.2 takṣakastāpasākārānsarpānrājñe vyasarjayat //
BhāMañj, 13, 1323.1 tatra taṃ kāminīrūpamakāmayata tāpasaḥ /
Garuḍapurāṇa
GarPur, 1, 49, 12.2 svādhyāye caiva nirato vanasthastāpasottamaḥ //
Kathāsaritsāgara
KSS, 5, 1, 109.1 jagāda ca janasyāgre nāstīdṛk tāpaso 'paraḥ /
KSS, 5, 1, 158.1 hemaratnasvarūpe tu mugdha evāsmi tāpasaḥ /
KSS, 5, 1, 187.1 tataḥ śivo 'bravīd rājann ā bālyāt tāpaso 'bhavam /
KSS, 5, 1, 206.2 harasvāmīti ko 'pyāsīt tīrthārthī tatra tāpasaḥ //
KSS, 5, 1, 209.1 api jānītha jāto 'yaṃ kīdṛk kapaṭatāpasaḥ /
KSS, 5, 2, 14.1 tatrāśvatthataror mūle niṣaṇṇaṃ tāpasair vṛtam /
KSS, 5, 2, 112.2 yathā śokānalāveśam ājagāma sa tāpasaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 3.2 tad āśramapadaṃ bheje svayaṃ tāpasaveṣabhṛt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 1.0 te bharadvājādayaḥ indraṃ tāpasarūpatvān muniśabdenāmantrya nanv iti prativacanam avocan //
Narmamālā
KṣNarm, 3, 13.1 carmakṛtsaunikaścakrī dhīvaro haṭṭatāpasaḥ /
KṣNarm, 3, 47.2 guruṃ niyoginaḥ śraddhāśuddhāntaṃ haṭṭatāpasaḥ //
Rājanighaṇṭu
RājNigh, Gr., 7.1 ābhīragopālapulindatāpasāḥ pānthās tathānye 'pi ca vanyapāragāḥ /
RājNigh, Siṃhādivarga, 119.1 bakaḥ kaṅko bakoṭaśca tīrthasevī ca tāpasaḥ /
Tantrāloka
TĀ, 8, 301.2 kapālavratinaḥ svāṅgahotāraḥ kaṣṭatāpasāḥ //
Śukasaptati
Śusa, 7, 5.3 tatra ca paryaṅkāsanasthaṃ tāpasaṃ dadarśa sa ca viprastasyāgre kṛtāñjalipuṭastasthau /
Śusa, 7, 5.4 tāpaso dhyānaṃ śanairmuktvā evamuktavān /
Śusa, 7, 6.2 tāpaso 'pi taṃ vipram alpayācakaṃ dṛṣṭvā manasi duḥkhībabhūva /
Dhanurveda
DhanV, 1, 15.2 tāpasānarcayedbhaktyā ye cānye śivayoginaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 13.2 dvāre dvāre cāśramāṇāṃ tāpasānāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 125, 2.3 tapastapati deveśastāpaso bhāskaro raviḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 15.2 tāpasānāmāśrame tu māṇḍavyo yatra tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 170, 16.1 tāpasairveṣṭito yatra dadṛśe tatra sannidhau /
SkPur (Rkh), Revākhaṇḍa, 171, 38.1 gacchamānāstu te coktāḥ pañcame 'hani tāpasāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 13.1 yogayuktau mahātmānāvāsthitāvurutāpasau /
SkPur (Rkh), Revākhaṇḍa, 218, 7.2 jamadagnir mahātejā yatra tiṣṭhati tāpasaḥ //