Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Viṣṇupurāṇa
Dhanurveda

Arthaśāstra
ArthaŚ, 14, 3, 34.2 sarvāśca devatā vande vande sarvāṃśca tāpasān //
Mahābhārata
MBh, 1, 68, 13.57 kṛṣṇājinena saṃchannān draṣṭuṃ necchanti tāpasān /
MBh, 1, 117, 2.2 asmin sthāne tapastaptuṃ tāpasāñśaraṇaṃ gataḥ //
MBh, 1, 117, 10.2 sadārāstāpasān draṣṭuṃ niryayuḥ puravāsinaḥ //
MBh, 2, 5, 90.1 kaccijjñātīn gurūn vṛddhān daivatāṃstāpasān api /
MBh, 3, 115, 2.1 lomaśaścāsya tān sarvān ācakhyau tatra tāpasān /
MBh, 3, 115, 4.1 kadā nu rāmo bhagavāṃs tāpasān darśayiṣyati /
Rāmāyaṇa
Rām, Ay, 94, 52.1 kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn /
Rām, Ay, 108, 10.1 tvannimittam idaṃ tāvat tāpasān prati vartate /
Rām, Ay, 108, 11.2 utpāṭya tāpasān sarvāñjanasthānaniketanān //
Rām, Ay, 108, 13.2 tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān //
Rām, Ay, 108, 15.1 apraśastair aśucibhiḥ saṃprayojya ca tāpasān /
Rām, Ay, 108, 16.2 ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ //
Rām, Ay, 111, 17.2 āpṛcchetāṃ naravyāghrau tāpasān vanagocarān //
Rām, Ār, 12, 20.2 api cātra vasan rāmas tāpasān pālayiṣyasi //
Rām, Ār, 28, 6.1 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 37, 4.2 atyantaghoro vyacaraṃ tāpasāṃs tān pradharṣayan //
Rām, Ār, 37, 5.1 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Yu, 112, 10.1 brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān /
Rām, Utt, 45, 26.1 tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān /
Rām, Utt, 52, 4.2 praveśayāmāsa tatastāpasān saṃmatān bahūn //
Rām, Utt, 53, 20.2 saṃtāpayati lokāṃstrīn viśeṣeṇa tu tāpasān //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 80.1 kāśyapapramukhāṃs tatra namaskṛtya ca tāpasān /
Kūrmapurāṇa
KūPur, 1, 2, 13.2 jāpinastāpasān viprān dūrataḥ parivarjaya //
KūPur, 1, 24, 13.1 sa tānanviṣya viśvātmā tāpasān vītakalmaṣān /
Viṣṇupurāṇa
ViPur, 5, 14, 6.1 sūdayaṃstāpasānugro vanānyaṭati yaḥ sadā //
ViPur, 6, 2, 32.2 vismayotphullanayanāṃs tāpasāṃs tān upāgatān //
Dhanurveda
DhanV, 1, 15.2 tāpasānarcayedbhaktyā ye cānye śivayoginaḥ //