Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 148, 33.1 tāmasaṃ yugam āsādya kṛṣṇo bhavati keśavaḥ /
MBh, 3, 203, 5.2 durdṛśīkas tamodhvastaḥ sakrodhas tāmaso 'lasaḥ //
MBh, 6, BhaGī 7, 12.1 ye caiva sāttvikā bhāvā rājasāstāmasāśca ye /
MBh, 6, BhaGī 14, 18.2 jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ //
MBh, 6, BhaGī 17, 2.3 sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu //
MBh, 6, BhaGī 17, 4.2 pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ //
MBh, 6, BhaGī 17, 10.2 ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam //
MBh, 6, BhaGī 17, 13.2 śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate //
MBh, 6, BhaGī 17, 19.2 parasyotsādanārthaṃ vā tattāmasamudāhṛtam //
MBh, 6, BhaGī 17, 22.2 asatkṛtamavajñātaṃ tattāmasamudāhṛtam //
MBh, 6, BhaGī 18, 7.2 mohāttasya parityāgastāmasaḥ parikīrtitaḥ //
MBh, 6, BhaGī 18, 22.2 atattvārthavadalpaṃ ca tattāmasamudāhṛtam //
MBh, 6, BhaGī 18, 25.2 mohādārabhyate karma yattattāmasamucyate //
MBh, 6, BhaGī 18, 28.2 viṣādī dīrghasūtrī ca kartā tāmasa ucyate //
MBh, 6, BhaGī 18, 32.2 sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī //
MBh, 6, BhaGī 18, 35.2 na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī //
MBh, 6, BhaGī 18, 39.2 nidrālasyapramādotthaṃ tattāmasamudāhṛtam //
MBh, 6, 62, 20.2 avamanyed vāsudevaṃ tam āhustāmasaṃ janāḥ //
MBh, 6, 62, 21.2 padmanābhaṃ na jānāti tam āhustāmasaṃ janāḥ //
MBh, 6, 97, 21.2 prāduścakre mahāmāyāṃ tāmasīṃ paratāpanaḥ //
MBh, 7, 131, 76.2 paulastyair yātudhānaiśca tāmasaiścogravikramaiḥ //
MBh, 8, 65, 18.1 yayā dhṛtyā nihataṃ tāmasāstraṃ yuge yuge rākṣasāś cāpi ghorāḥ /
MBh, 12, 12, 8.2 ātmatyāgī mahārāja sa tyāgī tāmasaḥ prabho //
MBh, 12, 83, 40.1 agninā tāmasaṃ durgaṃ naubhir āpyaṃ ca gamyate /
MBh, 12, 187, 28.2 sāttvikī rājasī caiva tāmasī ceti bhārata //
MBh, 12, 187, 35.2 kathaṃcid abhivartante vividhāstāmasā guṇāḥ //
MBh, 12, 204, 13.1 sarajastāmasair bhāvaiścyuto hetubalānvitaḥ /
MBh, 12, 205, 4.2 kāmakrodhādibhir bhāvair yukto rājasatāmasaiḥ //
MBh, 12, 205, 9.1 pañcabhūtātmake dehe sattvarājasatāmase /
MBh, 12, 205, 22.2 etān sattvaguṇān vidyād imān rājasatāmasān //
MBh, 12, 205, 28.1 rājasaṃ tāmasaṃ caiva śuddhātmākarmasaṃbhavam /
MBh, 12, 208, 11.2 buddhyā hyanigṛhītena manasā karma tāmasam /
MBh, 12, 209, 10.1 tatastam upavartante guṇā rājasatāmasāḥ /
MBh, 12, 210, 12.2 saṃvṛto 'yaṃ tathā dehī sattvarājasatāmasaiḥ //
MBh, 12, 212, 25.1 sāttviko rājasaścaiva tāmasaścaiva te trayaḥ /
MBh, 12, 212, 28.2 kathaṃcid api vartante vividhāstāmasā guṇāḥ //
MBh, 12, 212, 35.1 teṣām ayugapadbhāve ucchedo nāsti tāmasaḥ /
MBh, 12, 212, 37.2 karotyuparamaṃ kāle tad āhustāmasaṃ sukham //
MBh, 12, 239, 25.2 kathaṃcid abhivartante vijñeyāstāmasā guṇāḥ //
MBh, 12, 267, 25.1 sāttvikāścaiva ye bhāvāstathā rājasatāmasāḥ /
MBh, 12, 271, 66.2 tiryag evānupaśyeta karmabhistāmasair vṛtaḥ //
MBh, 12, 284, 2.2 saṅgāgataṃ naraśreṣṭha bhāvaistāmasarājasaiḥ //
MBh, 12, 290, 34.2 tāmasānāṃ ca jantūnāṃ ramaṇīyāvṛtātmanām //
MBh, 12, 290, 60.1 rājasān aśubhān gandhāṃstāmasāṃśca tathāvidhān /
MBh, 12, 291, 44.1 tamasā tāmasān bhāvān vividhān pratipadyate /
MBh, 12, 291, 46.1 tāmasā nirayaṃ yānti rājasā mānuṣāṃstathā /
MBh, 12, 301, 24.1 tāmasānāṃ tu saṃghātaṃ pravakṣyāmyupadhāryatām /
MBh, 12, 301, 27.3 dveṣo dharmaviśeṣāṇām ete vai tāmasā guṇāḥ //
MBh, 12, 302, 3.2 tāmasasyādhamaṃ sthānaṃ prāhur adhyātmacintakāḥ //
MBh, 12, 313, 28.1 rājasāṃstāmasāṃścaiva nityaṃ doṣān vivarjayet /
MBh, 12, 315, 30.1 devayānacaro viṣṇoḥ pitṛyānaśca tāmasaḥ /
MBh, 12, 335, 23.1 sa tāmaso madhur jātastadā nārāyaṇājñayā /
MBh, 12, 336, 63.3 sāttvikī rājasī caiva tāmasī ceti bhārata //
MBh, 12, 336, 71.1 rājasī tāmasī caiva vyāmiśre prakṛtī smṛte /
MBh, 13, 1, 45.1 sāttvikā rājasāścaiva tāmasā ye ca kecana /
MBh, 13, 85, 13.1 tamasastāmasā bhāvā vyāpi sattvaṃ tathobhayam /
MBh, 13, 101, 48.2 tāmasā rākṣasāśceti tasmād dīpaḥ pradīyate //
MBh, 14, 31, 2.2 svapnastandrī ca mohaśca trayaste tāmasā guṇāḥ //
MBh, 14, 36, 16.1 sarva ete guṇā viprāstāmasāḥ saṃprakīrtitāḥ /
MBh, 14, 36, 17.1 tatra tatra niyamyante sarve te tāmasā guṇāḥ /
MBh, 14, 36, 18.2 matsaraścaiva bhūteṣu tāmasaṃ vṛttam iṣyate //
MBh, 14, 36, 19.2 vṛthābhakṣaṇam ityetat tāmasaṃ vṛttam iṣyate //
MBh, 14, 36, 20.2 aśraddadhānatā caiva tāmasaṃ vṛttam iṣyate //
MBh, 14, 36, 21.2 manuṣyā bhinnamaryādāḥ sarve te tāmasā janāḥ //
MBh, 14, 36, 25.2 avāksrotasa ityete magnāstamasi tāmasāḥ //
MBh, 14, 36, 31.1 śūdrayonim atikramya ye cānye tāmasā guṇāḥ /
MBh, 14, 36, 31.2 srotomadhye samāgamya vartante tāmase guṇe //
MBh, 14, 36, 36.2 naro hi yo veda guṇān imān sadā sa tāmasaiḥ sarvaguṇaiḥ pramucyate //
MBh, 14, 39, 10.2 jaghanyaguṇasaṃyuktā yāntyadhastāmasā janāḥ //
MBh, 14, 39, 15.2 upaplavastu vijñeyastāmasastasya parvasu //