Occurrences

Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Mṛgendraṭīkā
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 3, 10, 9.0 yordhvam āgrahāyaṇyās tāmisrāṣṭamī tām apūpāṣṭakety ācakṣate //
GobhGS, 4, 6, 13.0 ācitaśatakāmo 'rdhamāsavratas tāmisrādau vrīhikāṃsaudanaṃ brāhmaṇān bhojayitvā //
GobhGS, 4, 6, 15.0 etayaivāvṛtāparau tāmisrau //
GobhGS, 4, 6, 16.0 tāmisrāntareṣu brahmacārī syād ā samāpanād ā samāpanāt //
Khādiragṛhyasūtra
KhādGS, 4, 2, 1.0 ardhamāsavratī tāmisrādau brāhmaṇānāśayet vrīhikaṃsaudanam //
KhādGS, 4, 2, 3.0 evamevāparasmiṃstāmisrādau //
Kāṭhakagṛhyasūtra
KāṭhGS, 61, 2.0 ūrdhvam āgrahāyaṇyās trayas tāmisrās teṣv aṣṭamīṣv aṣṭakāyajñāḥ //
Mānavagṛhyasūtra
MānGS, 2, 8, 2.0 ūrdhvam āgrahāyaṇyāḥ prāk phālgunyās tāmisrāṇām aṣṭamyaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 3.1 tāmisrasyāṣṭamyām ṛtvigbhyo 'gniṣṭomasya pañcamyāṃ prasavaḥ //
Buddhacarita
BCar, 12, 33.2 tamo mohaṃ mahāmohaṃ tāmisradvayameva ca //
BCar, 12, 36.1 tāmisramiti cākrodha krodhamevādhikurvate /
Mahābhārata
MBh, 12, 301, 24.2 moho 'prakāśastāmisram andhatāmisrasaṃjñitam //
MBh, 12, 301, 25.1 maraṇaṃ cāndhatāmisraṃ tāmisraṃ krodha ucyate /
MBh, 14, 36, 33.1 tamo moho mahāmohastāmisraḥ krodhasaṃjñitaḥ /
MBh, 14, 36, 33.2 maraṇaṃ tvandhatāmisraṃ tāmisraṃ krodha ucyate //
Manusmṛti
ManuS, 4, 88.1 tāmisram andhatāmisraṃ mahārauravarauravau /
ManuS, 4, 165.2 śataṃ varṣāṇi tāmisre narake parivartate //
ManuS, 12, 75.1 tāmisrādiṣu cogreṣu narakeṣu vivartanam /
Kūrmapurāṇa
KūPur, 1, 7, 2.1 tamo moho mahāmohas tāmisraścāndhasaṃjñitaḥ /
KūPur, 1, 11, 270.2 teṣām adhastānnarakāṃstāmisrādīn akalpayat //
KūPur, 2, 24, 8.1 tāmisram andhatāmisraṃ mahārauravarauravau /
Liṅgapurāṇa
LiPur, 1, 5, 2.1 tamo moho mahāmohas tāmisraścāndhasaṃjñitaḥ /
LiPur, 1, 70, 140.2 tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ //
LiPur, 2, 9, 30.1 tamo moho mahāmohas tāmisra iti paṇḍitāḥ /
LiPur, 2, 9, 33.1 dveṣaṃ tāmisra ityāhurandhatāmisra ityapi /
LiPur, 2, 9, 35.1 aṣṭādaśavidhaṃ cāhustāmisraṃ ca vicakṣaṇāḥ /
Sāṃkhyakārikā
SāṃKār, 1, 48.2 tāmisro 'ṣṭādaśadhā tathā bhavatyandhatāmisraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 47.2, 1.2 te yathā tamo moho mahāmohas tāmisro 'ndhatāmisra iti /
SKBh zu SāṃKār, 48.2, 1.11 tāmisro 'ṣṭādaśadhā /
SKBh zu SāṃKār, 48.2, 1.13 saṃpadam anunandanti vipadaṃ nānumodantyeṣo 'ṣṭādaśavidho vikalpastāmisraḥ /
SKBh zu SāṃKār, 48.2, 1.14 tathā tāmisram aṣṭaguṇaṃ aiśvaryaṃ dṛṣṭānuśravikā daśa viṣayāstathāndhatāmisro 'pyaṣṭādaśabheda eva /
Viṣṇupurāṇa
ViPur, 1, 5, 5.1 tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ /
ViPur, 1, 6, 41.1 tāmisram andhatāmisraṃ mahārauravarauravau /
ViPur, 3, 11, 103.2 vrajanti te durātmānastāmisraṃ narakaṃ nṛpa //
Viṣṇusmṛti
ViSmṛ, 43, 2.1 tāmisram //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 8.1, 1.8 eta eva svasaṃjñābhiḥ tamo moho mahāmohas tāmisro 'ndhatāmisra iti /
Yājñavalkyasmṛti
YāSmṛ, 3, 222.1 tāmisraṃ lohaśaṅkuṃ ca mahānirayaśālmalī /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 2.1 sasarjāgre 'ndhatāmisram atha tāmisram ādikṛt /
BhāgPur, 3, 20, 18.2 tāmisram andhatāmisraṃ tamo moho mahātamaḥ //
BhāgPur, 3, 30, 28.1 yās tāmisrāndhatāmisrā rauravādyāś ca yātanāḥ /
Garuḍapurāṇa
GarPur, 1, 105, 4.2 tāmisraṃ lohaśaṅkuṃ ca pūtigandhasamākulam //
Kālikāpurāṇa
KālPur, 55, 81.2 sa mantrasteyapāpena tāmisre narake naraḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 13.0 pañca ca vikhyātā iti viparyayabhedās tamomohamahāmohatāmisrāndhatāmisrākhyāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 71.2 tāmisraścāndhatāmisraḥ kṛmipūtivahastathā //
SkPur (Rkh), Revākhaṇḍa, 155, 88.1 te yānti narakaṃ ghoraṃ tāmisraṃ nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 32.1 tāmisramandhatāmisraṃ pātālaṃ saptamaṃ yayau /