Occurrences
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Skandapurāṇa (Revākhaṇḍa)
Mahābhārata
MBh, 14, 36, 33.1 tamo moho mahāmohastāmisraḥ krodhasaṃjñitaḥ /
Kūrmapurāṇa
KūPur, 1, 7, 2.1 tamo moho mahāmohas tāmisraścāndhasaṃjñitaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 2.1 tamo moho mahāmohas tāmisraścāndhasaṃjñitaḥ /
LiPur, 1, 70, 140.2 tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ //
LiPur, 2, 9, 30.1 tamo moho mahāmohas tāmisra iti paṇḍitāḥ /
LiPur, 2, 9, 33.1 dveṣaṃ tāmisra ityāhurandhatāmisra ityapi /
Sāṃkhyakārikā
SāṃKār, 1, 48.2 tāmisro 'ṣṭādaśadhā tathā bhavatyandhatāmisraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 47.2, 1.2 te yathā tamo moho mahāmohas tāmisro 'ndhatāmisra iti /
SKBh zu SāṃKār, 48.2, 1.11 tāmisro 'ṣṭādaśadhā /
SKBh zu SāṃKār, 48.2, 1.13 saṃpadam anunandanti vipadaṃ nānumodantyeṣo 'ṣṭādaśavidho vikalpastāmisraḥ /
Viṣṇupurāṇa
ViPur, 1, 5, 5.1 tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 8.1, 1.8 eta eva svasaṃjñābhiḥ tamo moho mahāmohas tāmisro 'ndhatāmisra iti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 71.2 tāmisraścāndhatāmisraḥ kṛmipūtivahastathā //