Occurrences
Manusmṛti
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Manusmṛti
ManuS, 4, 88.1 tāmisram andhatāmisraṃ mahārauravarauravau /
Liṅgapurāṇa
LiPur, 2, 9, 35.1 aṣṭādaśavidhaṃ cāhustāmisraṃ ca vicakṣaṇāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 48.2, 1.14 tathā tāmisram aṣṭaguṇaṃ aiśvaryaṃ dṛṣṭānuśravikā daśa viṣayāstathāndhatāmisro 'pyaṣṭādaśabheda eva /
Viṣṇusmṛti
ViSmṛ, 43, 2.1 tāmisram //
Yājñavalkyasmṛti
YāSmṛ, 3, 222.1 tāmisraṃ lohaśaṅkuṃ ca mahānirayaśālmalī /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 2.1 sasarjāgre 'ndhatāmisram atha tāmisram ādikṛt /
BhāgPur, 3, 20, 18.2 tāmisram andhatāmisraṃ tamo moho mahātamaḥ //
Garuḍapurāṇa
GarPur, 1, 105, 4.2 tāmisraṃ lohaśaṅkuṃ ca pūtigandhasamākulam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 88.1 te yānti narakaṃ ghoraṃ tāmisraṃ nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 32.1 tāmisramandhatāmisraṃ pātālaṃ saptamaṃ yayau /