Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 14.1 vyāyāmajāgarādhvastrīhāsyabhāṣyādisāhasam /
AHS, Sū., 7, 57.2 muktvā tu bhāṣyayānādhvamadyastrībhārakarmabhiḥ //
AHS, Sū., 8, 50.1 vyādhyauṣadhādhvabhāṣyastrīlaṅghanātapakarmabhiḥ /
AHS, Sū., 8, 54.2 pānaṃ tyajeyuḥ sarvaś ca bhāṣyādhvaśayanaṃ tyajet //
AHS, Sū., 14, 8.2 bhārādhvoraḥkṣatakṣīṇarūkṣadurbalavātalān //
AHS, Sū., 16, 10.1 vātātapādhvabhārastrīvyāyāmakṣīṇadhātuṣu /
AHS, Śār., 1, 45.2 upavāsādhvatīkṣṇoṣṇaguruviṣṭambhibhojanam //
AHS, Nidānasthāna, 9, 35.1 pittaṃ vyāyāmatīkṣṇoṣṇabhojanādhvātapādibhiḥ /
AHS, Nidānasthāna, 11, 28.2 dhāraṇeraṇabhārādhvaviṣamāṅgapravartanaiḥ //
AHS, Nidānasthāna, 12, 23.1 ativyavāyakarmādhvavamanavyādhikarśanaiḥ /
AHS, Nidānasthāna, 16, 19.2 atyāhārābhighātādhvavegodīraṇadhāraṇaiḥ //
AHS, Cikitsitasthāna, 3, 105.2 dhanuḥstrīmadyabhārādhvakhinnānāṃ balamāṃsadaḥ //
AHS, Cikitsitasthāna, 10, 75.1 adhvopavāsakṣāmatvair yavāgvā pāyayed ghṛtam /
AHS, Cikitsitasthāna, 13, 45.1 vātātapādhvayānādiparihāryeṣvayantraṇam /
AHS, Cikitsitasthāna, 15, 126.1 āyāsādhvadivāsvapnayānāni ca parityajet /
AHS, Utt., 30, 4.2 sādhvaśeṣaṃ saśeṣo hi punarāpyāyate dhruvam //
AHS, Utt., 39, 156.2 tāñjīvitādhvānam abhiprapannān na vipralumpanti vikāracaurāḥ //