Occurrences

Atharvaveda (Śaunaka)
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Abhidharmakośa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kātyāyanasmṛti
Meghadūta
Suśrutasaṃhitā
Garuḍapurāṇa
Haṃsasaṃdeśa
Madanapālanighaṇṭu
Rasendracūḍāmaṇi
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka

Atharvaveda (Śaunaka)
AVŚ, 13, 2, 14.2 adhvāsya vitato mahān pūrvaś cāparaś ca yaḥ //
Kauṣītakyupaniṣad
KU, 1, 1.4 gautamasya putrāsti saṃvṛtaṃ loke yasmin mā dhāsyasyanyatamo vādhvā tasya /
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 13.0 caturgṛhītaṃ juṣāṇo 'dhvājyasya vetv iti dūtasya //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 3.0 taṃ hābhyāgataṃ papraccha gotamasya putra asti saṃvṛtaṃ loke yasmin mā dhāsyasi anyatamo vādhvā tasya mā loke dhāsyasīti //
Ṛgveda
ṚV, 1, 113, 3.1 samāno adhvā svasror anantas tam anyānyā carato devaśiṣṭe /
ṚV, 1, 173, 11.2 tīrthe nācchā tātṛṣāṇam oko dīrgho na sidhram ā kṛṇoty adhvā //
ṚV, 2, 4, 6.2 kṛṣṇādhvā tapū raṇvaś ciketa dyaur iva smayamāno nabhobhiḥ //
ṚV, 2, 13, 2.2 samāno adhvā pravatām anuṣyade yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 6, 10, 4.1 ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā /
ṚV, 7, 42, 2.1 sugas te agne sanavitto adhvā yukṣvā sute harito rohitaś ca /
ṚV, 7, 58, 3.2 gato nādhvā vi tirāti jantum pra ṇa spārhābhir ūtibhis tireta //
ṚV, 8, 31, 11.2 urur adhvā svastaye //
ṚV, 10, 61, 26.2 vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ //
ṚV, 10, 108, 1.1 kim icchantī saramā predam ānaḍ dūre hy adhvā jaguriḥ parācaiḥ /
Mahābhārata
MBh, 1, 79, 23.22 hastyaśvarathayugyānām adhvā na syāt kadācana /
MBh, 3, 69, 14.2 mahān adhvā ca turagair gantavyaḥ katham īdṛśaiḥ //
MBh, 5, 34, 45.2 adhvā jito yānavatā sarvaṃ śīlavatā jitam //
MBh, 5, 39, 63.1 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā /
MBh, 14, 10, 9.2 imam aśmānaṃ plavamānam ārād adhvā dūraṃ tena na dṛśyate 'dya /
MBh, 14, 46, 32.2 adhvā sūryeṇa nirdiṣṭaḥ kīṭavacca carenmahīm //
Rāmāyaṇa
Rām, Su, 38, 23.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 65, 35.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Abhidharmakośa
AbhidhKo, 1, 7.2 ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ //
Amarakośa
AKośa, 2, 18.2 prāntaraṃ dūraśūnyo 'dhvā kāntāraṃ vartma durgamam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 75.1 atītaś ca mahān adhvā śiṣyate stokam antaram /
Divyāvadāna
Divyāv, 8, 406.0 kadā badaradvīpasya mahāpattanasyāgamanāyādhvā bhaviṣyatīti viditvā śayitaḥ //
Divyāv, 8, 514.0 saphalīkṛtaste 'dhvā //
Harṣacarita
Harṣacarita, 1, 147.1 alpīyāṃścāyamadhvā //
Kātyāyanasmṛti
KātySmṛ, 1, 661.2 yāvān adhvā gatas tena prāpnuyāt tāvatīṃ bhṛtim //
Meghadūta
Megh, Pūrvameghaḥ, 49.1 ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 70.1 śaṣkulībhakṣaṇaṃ chardyāmadhvā śvāsapipāsayoḥ /
Su, Cik., 24, 79.1 adhvā varṇakaphasthaulyasaukumāryavināśanaḥ /
Garuḍapurāṇa
GarPur, 1, 114, 33.2 trayo balaharāḥ sadyo hyadhvā ve maithunaṃ jvaraḥ //
GarPur, 1, 115, 10.1 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 14.1 drakṣyasy evaṃ priyasakha sukhaṃ laṅghitādhvā sakhīṃ te sītāṃ kṣetre janakanṛpater utthitāṃ sīrakṛṣṭe /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 25.1 adhvātikhinnaḥ parihīnatejā rūkṣaḥ kṛśo laṅghanakarśitaśca /
Rasendracūḍāmaṇi
RCūM, 16, 4.2 kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ //
RCūM, 16, 75.1 ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.2 nivṛttavivṛtau kvacit tad apayāti tenādhvādhunā nayena punarīkṣyate jagati jātucitkenacit //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 14.0 saṃtataścāsāvadhvā ca saṃtatādhvā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 14.0 saṃtataścāsāvadhvā ca saṃtatādhvā //
Tantrasāra
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 7, 24.0 yāvad aśeṣaśaktitattvānto 'dhvā śivatattvena vyāptaḥ //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
Tantrāloka
TĀ, 1, 279.2 cakrodayo 'tha deśādhvā tattvādhvā tattvabhedanam //
TĀ, 1, 279.2 cakrodayo 'tha deśādhvā tattvādhvā tattvabhedanam //
TĀ, 1, 280.1 kalādyadhvādhvopayogaḥ śaktipātatirohitī /
TĀ, 6, 5.1 adhvā samasta evāyaṃ ṣaḍvidho 'pyativistṛtaḥ /
TĀ, 6, 21.2 yāvānsamasta evāyamadhvā prāṇe pratiṣṭhitaḥ //
TĀ, 6, 22.1 dvidhā ca so 'dhvā kriyayā mūrtyā ca pravibhajyate /
TĀ, 6, 28.2 ataḥ saṃvidi sarvo 'yamadhvā viśramya tiṣṭhati //
TĀ, 6, 29.2 mūrtikriyābhāsanaṃ yatsa evādhvā maheśituḥ //
TĀ, 6, 30.1 adhvā krameṇa yātavye pade saṃprāptikāraṇam /
TĀ, 6, 34.1 tatra kriyābhāsanaṃ yatso 'dhvā kālāhva ucyate /
TĀ, 6, 35.1 yastu mūrtyavabhāsāṃśaḥ sa deśādhvā nigadyate /
TĀ, 6, 36.2 yato 'sti tena sarvo 'yamadhvā ṣaḍvidha ucyate //
TĀ, 6, 37.2 eṣa eva sa kālādhvā prāṇe spaṣṭaṃ pratiṣṭhitaḥ //
TĀ, 8, 2.2 mūrtivaicitryajastajjo deśādhvātha nirūpyate //
TĀ, 8, 3.1 adhvā samasta evāyaṃ cinmātre sampratiṣṭhitaḥ /
TĀ, 8, 5.1 tatrādhvaivaṃ nirūpyo 'yaṃ yatastatprakriyākramam /
TĀ, 8, 391.2 grathito 'dhvā tayā sarva ūrdhvaścādhastanastathā //
TĀ, 11, 1.1 kalādhvā vakṣyate śrīmacchāṃbhavājñānusārataḥ //
TĀ, 11, 54.1 so 'yaṃ samasta evādhvā bhairavābhedavṛttimān /
TĀ, 11, 57.2 pramāṇarūpatāmetya prayātyadhvā padātmatām //
TĀ, 11, 61.1 gacchankalanayā yogādadhvā proktaḥ kalātmakaḥ /
TĀ, 11, 63.1 pramātmātra sthito 'dhvāyaṃ varṇātmā dṛśyatāṃ kila /
TĀ, 11, 83.1 ṣaḍvidhaḥ svavapuḥśuddhau śuddhiṃ so 'dhvādhigacchati /
TĀ, 12, 2.1 itthamadhvā samasto 'yaṃ yathā saṃvidi saṃsthitaḥ /
TĀ, 12, 4.1 āsaṃvittattvam ābāhyaṃ yo 'yamadhvā vyavasthitaḥ /
TĀ, 16, 176.1 tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ /