Occurrences

Carakasaṃhitā
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Ṛtusaṃhāra
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Tantrasāra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 5, 77.2 kakkolasya phalaṃ patraṃ tāmbūlasya śubhaṃ tathā /
Amaruśataka
AmaruŚ, 1, 15.1 ekatrāsanasaṃsthitiḥ parihatā pratyudgamād dūratas tāmbūlānayanacchalena rabhasāśleṣo'pi saṃvighnitaḥ /
AmaruŚ, 1, 59.1 aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane /
AmaruŚ, 1, 88.1 lākṣālakṣmalalāṭapaṭṭamabhitaḥ keyūramudrā gale vaktre kajjalakālimā nayanayos tāmbūlarāgo ghanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 6.2 tato nāvanagaṇḍūṣadhūmatāmbūlabhāg bhavet //
AHS, Sū., 2, 7.1 tāmbūlaṃ kṣatapittāsrarūkṣotkupitacakṣuṣām /
AHS, Utt., 40, 45.1 tāmbūlam acchamadirā kāntā kāntā niśā śaśāṅkāṅkā /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 41.1 madhūcchiṣṭanigṛṣṭau ca tāmbūladravalohitau /
BKŚS, 7, 52.1 evam ābharaṇaṃ vāsas tāmbūlaṃ candanādi ca /
BKŚS, 10, 252.1 mālyacandanatāmbūlavāsobhūṣaṇadhūpanaiḥ /
BKŚS, 16, 80.2 mukhasya gandharāgau ca tāmbūlenodapādayam //
BKŚS, 18, 312.1 lavaṅgapūgakarpūratāmbūlādyair adurlabhaiḥ /
BKŚS, 18, 346.1 elāmaricatāmbūlavallīvellitapallavaiḥ /
Daśakumāracarita
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 2, 2, 317.1 sāyaṃ ca rājakanyāṅgulīyakamudritāṃ vāsatāmbūlapaṭṭāṃśukayugalabhūṣaṇāvayavagarbhāṃ ca vaṅgerikāṃ kayācidvālikayā grāhayitvā rāgamañjaryā iti nītvā kāntakasyāgāramagām //
DKCar, 2, 2, 319.1 tatprārthitā cāhaṃ tvatpriyāprahitamiti mamaiva mukhatāmbūlocchiṣṭānulepanaṃ nirmālyaṃ malināṃśukaṃ cānyedyurupāharam //
DKCar, 2, 2, 346.1 hemakaraṇḍakācca vāsatāmbūlavīṭikāṃ karpūrasphuṭikāṃ pārijātakaṃ copayujyālaktakapāṭalena tadrasena sudhābhittau cakravākamithunaṃ niraṣṭhīvam //
DKCar, 2, 5, 50.1 tūṣṇīmāssva ityupahastikāyāstāmbūlaṃ karpūrasahitamuddhṛtya mahyaṃ dattvā citrāḥ kathāḥ kathayankṣaṇamatiṣṭhat //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kāmasūtra
KāSū, 1, 4, 4.4 tatra rātriśeṣam anulepanaṃ mālyaṃ sikthakaraṇḍakaṃ saugandhikapuṭikā mātuluṅgatvacastāmbūlāni ca syuḥ /
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 2, 5, 19.1 viśeṣake karṇapūre puṣpāpīḍe tāmbūlapalāśe tamālapattre ceti prayojyāgāmiṣu nakhadaśanacchedyādīnyābhiyogikāni //
KāSū, 2, 10, 1.10 jātānurāgāyāṃ kusumānulepanatāmbūladānena ca śeṣajanavisṛṣṭiḥ /
KāSū, 2, 10, 2.2 pratinivṛttya cāvrīḍāyamānayor ucitadeśopaviṣṭayostāmbūlagrahaṇam acchīkṛtaṃ candanam anyad vānulepanaṃ tasyā gātre svayam eva niveśayet /
KāSū, 3, 2, 11.1 aṅgīkṛtapariṣvaṅgāyāśca vadanena tāmbūladānam /
KāSū, 3, 2, 17.1 evaṃ jātaparicayā cānirvadantī tatsamīpe yācitaṃ tāmbūlaṃ vilepanaṃ srajaṃ nidadhyāt /
KāSū, 3, 4, 38.1 puṣpagandhatāmbūlahastāyā vijane vikāle ca tadupasthānam /
KāSū, 4, 1, 35.1 nāyakamitrāṇāṃ ca sraganulepanatāmbūladānaiḥ pūjanaṃ nyāyataḥ /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 2, 8.8 taddhastād gṛhītatāmbūlayā goṣṭhīgamanodyatasya keśahastapuṣpayācanam /
KāSū, 5, 2, 9.1 krameṇa ca viviktadeśe gamanam āliṅganaṃ cumbanaṃ tāmbūlasya grāhaṇaṃ dānānte dravyāṇāṃ parivartanaṃ guhyadeśābhimarśanaṃ cetyabhiyogāḥ //
KāSū, 5, 4, 7.1 tāsāṃ manoharāṇyupāyanāni tāmbūlam anulepanaṃ srajam aṅgulīyakaṃ vāso vā tena prahitaṃ darśayet /
KāSū, 6, 1, 13.2 tāmbūlāni srajaścaiva saṃskṛtaṃ cānulepanam /
KāSū, 6, 2, 1.11 nirmālyasya tu nāyikā ceṭikāṃ preṣayet tāmbūlasya ca //
KāSū, 6, 5, 26.1 nityaṃ śuklam ācchādanam apakṣudham annapānaṃ nityaṃ saugandhikena tāmbūlena ca yogaḥ sahiraṇyabhāgam alaṃkaraṇam iti kumbhadāsīnāṃ lābhātiśayaḥ //
Kāvyālaṃkāra
KāvyAl, 3, 45.1 tāmbūlarāgavalayaṃ sphuraddaśanadīdhiti /
Kūrmapurāṇa
KūPur, 2, 13, 29.1 madhuparke ca some ca tāmbūlasya ca bhakṣaṇe /
Liṅgapurāṇa
LiPur, 2, 22, 50.2 tāṃbūlavartidīpādyaṃ bāṣkalena vidhīyate //
Suśrutasaṃhitā
Su, Sū., 46, 279.1 tāmbūlapatraṃ tīkṣṇoṣṇaṃ kaṭu pittaprakopaṇam /
Su, Sū., 46, 486.2 tāmbūlapatrasahitaiḥ sugandhair vā vicakṣaṇaḥ //
Su, Cik., 24, 21.2 sacūrṇapūgaiḥ sahitaṃ patraṃ tāmbūlajaṃ śubham //
Su, Cik., 26, 8.2 gītaṃ śrotramanohāri tāmbūlaṃ madirāḥ srajaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 5.1 gṛhītatāmbūlavilepanasrajaḥ puṣpāsavāmoditavaktrapaṅkajāḥ /
Garuḍapurāṇa
GarPur, 1, 23, 23.1 ācāmaṃ mukhavāsaṃ ca tāmbūlaṃ hastaśodhanam /
GarPur, 1, 40, 17.2 pādyārghyācamanaṃ gandhaṃ tāmbūlaṃ gītavādanam //
GarPur, 1, 128, 7.2 asakṛjjalapānācca tāmbūlasya ca bhakṣaṇāt //
Hitopadeśa
Hitop, 3, 29.1 tvaṃ ca jāraḥ pāpamatiḥ manolaulyāt puṣpatāmbūlasadṛśaḥ kadācit sevyase kadācin na sevyase ca /
Hitop, 3, 102.16 tato mantrivacanād āhuhūya vīravarāya tāmbūlaṃ dattvā pañcaśatāni suvarṇāni dattāni /
Kālikāpurāṇa
KālPur, 55, 93.2 patraṃ puṣpaṃ ca tāmbūlaṃ bheṣajatvena kalpitam //
Kṛṣiparāśara
KṛṣiPar, 1, 226.1 karpūravāsitaṃ divyaṃ tāmbūlaṃ gandhapūritam /
Mātṛkābhedatantra
MBhT, 8, 20.1 tāmbūlaṃ ca tathā matsyaṃ varjayen na kadācana /
MBhT, 8, 20.2 asmiṃs tantre haviṣyānnaṃ tāmbūlaṃ mīnam uttamam //
Narmamālā
KṣNarm, 1, 142.2 alaṃkṛtā mālyavatī tāmbūladalanavratā //
KṣNarm, 2, 6.2 sugandhitailatāmbūladhūpādivyayakāriṇaḥ //
KṣNarm, 2, 18.1 jāte paricaye mālyatāmbūlādisamarpaṇam /
KṣNarm, 3, 27.1 puṣpatāmbūlarahitā raṇḍā saṃtyaktabhūṣaṇā /
Rasamañjarī
RMañj, 6, 281.2 vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam //
RMañj, 9, 11.1 sūraṇaṃ tulasīmūlaṃ tāmbūlena tu bhakṣayet /
Rasaprakāśasudhākara
RPSudh, 6, 61.2 tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam //
Rasaratnasamuccaya
RRS, 3, 124.1 bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet //
RRS, 16, 115.1 adyātpathyaṃ tataḥ svalpaṃ tatastāṃbūlabhāgbhavet /
RRS, 16, 140.2 tāmbūlapatratoyena svarṇadhustūrajadravaiḥ /
Rasaratnākara
RRĀ, Ras.kh., 1, 24.2 khādet tāmbūlasaṃyuktaṃ rasasaṃkrāmaṇe hitam //
RRĀ, Ras.kh., 4, 42.2 tāmbūlaṃ bhakṣayennityaṃ sakarpūraṃ muhurmuhuḥ //
RRĀ, Ras.kh., 7, 25.2 sūraṇaṃ tulasīmūlaṃ tāmbūlaiḥ saha bhakṣayet //
Rasendracintāmaṇi
RCint, 3, 200.2 ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet //
RCint, 3, 206.2 tāmbūlāntargate sūte kiṭṭabandho na jāyate //
RCint, 8, 88.2 jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam /
RCint, 8, 173.0 ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam //
Rasendracūḍāmaṇi
RCūM, 10, 32.1 vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ /
RCūM, 11, 76.2 bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet //
Rasādhyāya
RAdhy, 1, 476.1 bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 23.0 tayā ca bhojanamauṣadhatāmbūlāsvādapānīyapānavelāṃ varjayitvaikaṃ māsaṃ nirantaraṃ mukhe dhāraṇīyā //
Rasārṇava
RArṇ, 2, 73.2 dhūpadīpaistu naivedyaiḥ puṣpatāmbūlacandanaiḥ //
RArṇ, 6, 111.2 bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ //
RArṇ, 12, 153.2 tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //
RArṇ, 18, 46.2 ghṛtena madhunācchādya tāmbūlaṃ kāminīrbhajet //
RArṇ, 18, 200.1 sugandhalepatāmbūlakastūrīkuṅkumāguru /
Tantrasāra
TantraS, Viṃśam āhnikam, 37.0 tato 'nte dakṣiṇātāmbūlavastrādibhiḥ tarpayet iti pradhānatamo 'yaṃ mūrtiyāgaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 14.1 rājñāsanaṃ dattaṃ tāmbūlaṃ ca //
Ānandakanda
ĀK, 1, 2, 184.1 muktāphalodbhavaṃ cūrṇaṃ tāmbūlaṃ ca samarpayet /
ĀK, 1, 6, 75.1 ghṛtena madhunā cādyāt tāmbūlaṃ kāminīṃ bhajet /
ĀK, 1, 6, 88.1 nālikerāmbu viśvaṃ ca sadā tāmbūlacarvaṇam /
ĀK, 1, 15, 270.1 tāṃbūlacarvaṇaṃ kurvanhṛṣṭo niyatamānasaḥ /
ĀK, 1, 15, 418.2 supuṣpavāsitāḥ kṛtvā satāmbūlaṃ mukhe kṣipet //
ĀK, 1, 15, 496.2 carvayet saha tāmbūlaṃ tālavṛntena vījanam //
ĀK, 1, 17, 47.1 tāmbūlacarvaṇaṃ kuryāt sakarpūraṃ sukhāsanam /
ĀK, 1, 17, 61.1 visarjayenmalaṃ mūtraṃ tāmbūlādīṃśca varjayet /
ĀK, 1, 19, 72.1 guṭyanvitaṃ ca tāmbūlaṃ yatheṣṭaṃ bhakṣayetsadā /
ĀK, 1, 19, 159.1 yathāsukhaṃ ca tāmbūlaṃ kastūrīphalasaṃyutam /
ĀK, 1, 23, 374.2 tāmbūlena samaṃ kṛtvā ghuṭikāṃ kārayedbudhaḥ //
Āryāsaptaśatī
Āsapt, 2, 279.2 mohayatā śayanīyaṃ tāmbūleneva nītāsmi //
Śukasaptati
Śusa, 1, 8.4 tataḥ kṣaṇaṃ sthitvā sveṣṭadevatāṃ hṛdi smṛtvā tāmbūlaṃ pragṛhya yāvaccalitā tāvat śukaḥ prāha siddhirastu /
Śyainikaśāstra
Śyainikaśāstra, 7, 11.1 tāmbūlādyupayujyātha śāntatejasi bhāsvati /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 11.2 tāmbūlaṃ viśadaṃ rucyaṃ tīkṣṇoṣṇaṃ tuvaraṃ saram //
BhPr, 7, 3, 83.1 tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 5.0 śilā manaḥśilā tāmbūlarasasampiṣṭanāgapatralepaḥ triṃśadbhiḥ puṭairbhogī nirutthaṃ bhasmatāṃ yāti //
Haribhaktivilāsa
HBhVil, 2, 163.2 tāmbūlaśeṣagrahaṇaṃ vaiṣṇavaiḥ saha saṅgamaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 33.1 tāmbūlekṣuphale caiva bhuktasnehānulepane /
Rasārṇavakalpa
RAK, 1, 365.1 pītena gandhakaṃ caiva rasaṃ tāmbūlamarditam /
RAK, 1, 388.2 tāmbūlairmāsamekaikaṃ bhakṣayettu dine dine //
RAK, 1, 395.2 tāmbūle bhakṣayetprājño māsamekaṃ nirantaram //
RAK, 1, 397.1 tāmbūlasya rasenaiva mardayettu dine dine /
RAK, 1, 406.2 tāmbūlaṃ pītayā yuktaṃ sīsake śulvake'pi ca /
RAK, 1, 413.2 tāmbūlena pradātavyaṃ cāturjātakasaṃyutam //
RAK, 1, 450.2 kṛṣṇanālā bhavetsā tu patraistāmbūlasannibhā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 62, 12.2 gohiraṇyena sampūjya tāmbūlairbhojanaistathā //
SkPur (Rkh), Revākhaṇḍa, 76, 16.2 vastreṇa chatradānena śayyātāmbūlabhojanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 196.2 phaladānaṃ ca viprāya chatraṃ tāmbūlameva ca //
SkPur (Rkh), Revākhaṇḍa, 169, 28.2 candratāmbūlasaurabhyairākarṣantīva manmatham //
SkPur (Rkh), Revākhaṇḍa, 169, 31.1 candanāgarutāṃbūladhūpasaumanasāñcitā /
SkPur (Rkh), Revākhaṇḍa, 195, 19.1 vastrābharaṇatāmbūlapuṣpadhūpavilepanaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.7 piṣṭvā samyakprakāreṇa strīpañcamalena ca kāmātureṇa kṛtvā tāmbūlena saha bhaginīkṛtvā dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 9, 33.2 tāmbūlaṃ mantrayitvā yasya dīyate sa vaśyo bhavati /
UḍḍT, 9, 40.2 iha kaśmīrakuṅkumena bhūrjapattre strīsadṛśīṃ pratimāṃ vilikhyāvāhanādikaṃ kṛtvā gandhapuṣpadhūpadīpādikaṃ dattvā tāmbūlāni nivedya sahasraṃ pratyahaṃ japet /
UḍḍT, 15, 3.3 rūpake tāmre bhramara iva kumbhe samarpayet kiṃcid anuyogitvena mano'nurāgo bhavati tāmbūlarāgataḥ naśyati haridrārāgo ravikiraṇāt //
UḍḍT, 15, 8.2 śirīṣavṛkṣatvakcūrṇaṃ khadiraṃ vinā tāmbūlarāgaṃ janayati /
Yogaratnākara
YRā, Dh., 87.2 tāmbūlena samāyuktaṃ bhakṣayellohamuttamam //
YRā, Dh., 277.1 tāmbūlena samaṃ bhakṣyo dhātuvṛddhikaraḥ paraḥ /
YRā, Dh., 302.1 tāmbūle guñjamātraṃ tu deyaṃ puṣṭikaraṃ matam /