Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Maṇimāhātmya
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 10, 2, 11.2 tīvrā aruṇā lohinīs tāmradhūmrā ūrdhvā avācīḥ puruṣe tiraścīḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 17.1 tāmrāyasenety ātharvaṇaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 1, 7.2 graho nāmāsi viśvāyus tasmai te viśvāhā namo namas tāmrāya namo varuṇāya namo jighāṃsate //
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 2, 5.4 asau yas tāmro aruṇa uta babhruḥ sumaṅgalaḥ /
MS, 2, 9, 7, 12.0 namas tāmrāya cāruṇāya ca //
Taittirīyasaṃhitā
TS, 4, 5, 1, 8.1 asau yas tāmro aruṇa uta babhruḥ sumaṅgalaḥ /
TS, 6, 4, 2, 33.0 tasmāt tāmrā āpo divā dadṛśre //
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 11, 44.1 gośīrṣakaṃ kālatāmraṃ matsyagandhi //
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
Buddhacarita
BCar, 4, 31.1 kācittāmrādharoṣṭhena mukhenāsavagandhinā /
BCar, 7, 56.1 spaṣṭoccaghoṇaṃ vipulāyatākṣaṃ tāmrādharauṣṭhaṃ sitatīkṣṇadaṃṣṭram /
BCar, 8, 22.1 araktatāmraiś caraṇair anūpurair akuṇḍalair ārjavakandharair mukhaiḥ /
BCar, 13, 22.1 śvetārdhavaktrā haritārdhakāyāstāmrāśca dhūmrā harayo 'sitāśca /
Carakasaṃhitā
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 19, 4.7 trayaḥ śothā iti vātapittaśleṣmanimittāḥ trīṇi kilāsānīti raktatāmraśuklāni trividhaṃ lohitapittamiti ūrdhvabhāgam adhobhāgam ubhayabhāgaṃ ca /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Ca, Nid., 8, 8.2 abhīkṣṇamapasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam avakūjantam āsphālayantaṃ bhūmiṃ haritahāridratāmranakhanayanavadanatvacaṃ rudhirokṣitograbhairavādīptaruṣitarūpadarśinaṃ pittalānupaśayaṃ viparītopaśayaṃ ca pittenāpasmarantaṃ vidyāt /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Indr., 1, 9.1 nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti yāṃścāparānupekṣamāṇo vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 19.1 nīlaṃ vā yadi vā śyāvaṃ tāmraṃ vā yadi vāruṇam /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 3, 6.8 tasya cedudare sirāḥ prakāśerañ śyāvatāmranīlahāridraśuklā vā syuḥ parāsuriti vidyāt /
Ca, Cik., 4, 20.1 hāridranīlaharitatāmrair varṇair upadrutam /
Lalitavistara
LalVis, 7, 98.4 tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 39, 29.5 hrasvakaḥ kṛṣṇanayanastāmro varṇena śaunaka //
MBh, 1, 57, 40.4 aśokastabakaistāmraiḥ pallavaiścāpyabandhayat /
MBh, 1, 68, 21.1 saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā /
MBh, 1, 73, 17.1 kā tvaṃ tāmranakhī śyāmā sumṛṣṭamaṇikuṇḍalā /
MBh, 1, 73, 20.1 eṣa me dakṣiṇo rājan pāṇistāmranakhāṅguliḥ /
MBh, 1, 155, 42.2 tāmratuṅganakhī subhrūścārupīnapayodharā /
MBh, 1, 178, 11.2 vyāyacchamānā dadṛśur bhramantīṃ saṃdaṣṭadantacchadatāmravaktrāḥ //
MBh, 1, 178, 17.24 mattavāraṇatāmrākṣo mattavāraṇavegavān /
MBh, 1, 213, 18.6 vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī /
MBh, 2, 36, 13.2 atitāmrekṣaṇaḥ kopād uvāca manujādhipān //
MBh, 2, 48, 31.1 saṃvṛtā maṇicīraistu śyāmāstāmrāntalocanāḥ /
MBh, 2, 58, 36.2 vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā //
MBh, 3, 12, 8.1 daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham /
MBh, 3, 42, 26.2 paśya māṃ pṛthutāmrākṣa varuṇo 'smi jaleśvaraḥ //
MBh, 3, 77, 17.1 smayaṃs tu roṣatāmrākṣas tam uvāca tato nṛpaḥ /
MBh, 3, 146, 31.2 mattavāraṇatāmrākṣo mattavāraṇavāraṇaḥ //
MBh, 3, 150, 22.1 kusumānataśākhaiś ca tāmrapallavakomalaiḥ /
MBh, 3, 175, 14.2 dīptākṣeṇātitāmreṇa lihantaṃ sṛkkiṇī muhuḥ //
MBh, 4, 5, 22.2 mādrīputro mahābāhustāmrāsyo mitabhāṣitā /
MBh, 4, 53, 2.2 snigdhavidrumasaṃkāśās tāmrāsyāḥ priyadarśanāḥ /
MBh, 5, 50, 43.2 paśyāmīvātitāmrākṣam āpatantaṃ vṛkodaram //
MBh, 5, 160, 1.3 netrābhyām atitāmrābhyāṃ kaitavyaṃ samudaikṣata //
MBh, 6, 3, 24.1 grahau tāmrāruṇaśikhau prajvalantāviva sthitau /
MBh, 6, 102, 55.1 krodhatāmrekṣaṇaḥ kṛṣṇo jighāṃsur amitadyutiḥ /
MBh, 7, 22, 13.2 dāntāstāmrāruṇā yuktāḥ śikhaṇḍinam udāvahan //
MBh, 7, 67, 70.2 sudarśanīyas tāmrākṣaḥ karṇinā sa sudakṣiṇaḥ /
MBh, 7, 73, 4.1 saṃrambhāmarṣatāmrākṣo mahāhir iva niḥśvasan /
MBh, 7, 95, 41.2 kabandhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ kham ivāvṛtam //
MBh, 7, 102, 36.2 cakoranetras tāmrākṣo dviṣatām aghavardhanaḥ //
MBh, 7, 102, 82.2 kruddhaḥ provāca vai droṇaṃ raktatāmrekṣaṇaḥ śvasan //
MBh, 7, 107, 28.1 saṃrabdhau krodhatāmrākṣau prekṣya karṇavṛkodarau /
MBh, 7, 112, 4.1 sa tāmranayanaḥ krodhācchvasann iva mahoragaḥ /
MBh, 7, 114, 86.2 nārācaṃ krodhatāmrākṣaḥ praiṣīnmṛtyum ivāntakaḥ //
MBh, 7, 131, 59.2 śrutvaitat krodhatāmrākṣaḥ putraśokasamanvitaḥ /
MBh, 7, 131, 63.1 ityuktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ /
MBh, 7, 132, 37.2 vyadhamad roṣatāmrākṣo vāyavyāstreṇa bhārata //
MBh, 7, 141, 16.1 ityuktvā roṣatāmrākṣo rākṣasaḥ paravīrahā /
MBh, 7, 150, 4.2 lohitākṣo mahākāyastāmrāsyo nimnitodaraḥ /
MBh, 7, 150, 5.2 sudīrghatāmrajihvoṣṭho lambabhrūḥ sthūlanāsikaḥ //
MBh, 7, 150, 64.1 ityuktvā roṣatāmrākṣaṃ rakṣaḥ krūraparākramam /
MBh, 7, 169, 41.1 tacchrutvā krodhatāmrākṣaḥ sātyakistvādade gadām /
MBh, 8, 15, 42.1 śiraś ca tat pūrṇaśaśiprabhānanaṃ saroṣatāmrāyatanetram unnasam /
MBh, 8, 33, 54.1 viśālāyatatāmrākṣaiḥ padmendusadṛśānanaiḥ /
MBh, 8, 34, 36.2 saṃrambhāmarṣatāmrākṣaḥ sūtaputravadhecchayā //
MBh, 8, 63, 2.2 yuddhāyāmarṣatāmrākṣaḥ samāhūya dhanaṃjayam //
MBh, 9, 36, 25.2 tāmrāyasāni bhāṇḍāni vastrāṇi vividhāni ca //
MBh, 9, 47, 44.1 sābravīt pṛthutāmrākṣī devaṃ saptarṣisaṃsadi /
MBh, 11, 16, 45.2 roṣarodanatāmrāṇi vaktrāṇi kuruyoṣitām //
MBh, 11, 25, 14.1 taptakāñcanavarmāṇastāmradhvajarathasrajaḥ /
MBh, 12, 12, 2.2 vyūḍhorasko mahābāhustāmrāsyo mitabhāṣitā //
MBh, 12, 58, 4.2 rājñāṃ rājīvatāmrākṣa sādhanaṃ cātra vai śṛṇu //
MBh, 12, 121, 15.1 jaṭī dvijihvastāmrāsyo mṛgarājatanucchadaḥ /
MBh, 12, 136, 30.2 nakulaṃ harikaṃ nāma capalaṃ tāmralocanam //
MBh, 12, 308, 119.1 jātamātraṃ tu tad rūpaṃ dṛṣṭvā tāmranakhāṅguli /
MBh, 14, 57, 38.2 tāmrāsyanetraḥ kauravya prajvalann iva tejasā //
MBh, 15, 32, 5.2 pracaṇḍaghoṇaḥ pṛthudīrghanetras tāmrāyatāsyaḥ kururāja eṣaḥ //
Rāmāyaṇa
Rām, Ay, 4, 2.2 rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ //
Rām, Ay, 31, 10.1 ardhasaptaśatās tās tu pramadās tāmralocanāḥ /
Rām, Ay, 52, 17.2 rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat //
Rām, Ay, 72, 15.1 sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ /
Rām, Ay, 77, 17.1 suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ /
Rām, Ay, 86, 26.2 sa niśaśvāsa tāmrākṣo nāgaḥ kruddha ivāsakṛt //
Rām, Ār, 16, 8.2 viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā //
Rām, Ār, 50, 15.1 tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca /
Rām, Ār, 50, 16.2 babhau cādityarāgeṇa tāmram abhram ivātape //
Rām, Ār, 50, 19.2 sunāsaṃ cārutāmrauṣṭham ākāśe hāṭakaprabham //
Rām, Ār, 51, 2.1 roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam /
Rām, Ār, 64, 19.1 taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam /
Rām, Ār, 71, 18.1 padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ /
Rām, Ki, 16, 17.1 taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam /
Rām, Ki, 27, 5.1 saṃdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ /
Rām, Ki, 27, 18.1 vyāmiśritaṃ sarjakadambapuṣpair navaṃ jalaṃ parvatadhātutāmram /
Rām, Ki, 30, 32.1 so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ /
Rām, Ki, 30, 36.2 madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ //
Rām, Su, 1, 56.1 mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau /
Rām, Su, 1, 56.1 mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau /
Rām, Su, 16, 19.1 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam /
Rām, Su, 17, 21.1 samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām /
Rām, Su, 21, 5.2 āmantrya krodhatāmrākṣī sītāṃ karatalodarīm //
Rām, Su, 33, 78.1 cāru taccānanaṃ tasyāstāmraśuklāyatekṣaṇam /
Rām, Su, 34, 4.1 cāru tad vadanaṃ tasyāstāmraśuklāyatekṣaṇam /
Rām, Su, 35, 38.1 hariḥ parvatasaṃkāśastāmravaktro mahābalaḥ /
Rām, Su, 42, 8.1 tasya tacchuśubhe tāmraṃ śareṇābhihataṃ mukham /
Rām, Su, 42, 19.1 sa roṣasaṃvartitatāmralocanaḥ prahastaputre nihate mahābale /
Rām, Su, 46, 58.1 sa roṣasaṃvartitatāmradṛṣṭir daśānanastaṃ kapim anvavekṣya /
Rām, Su, 47, 1.2 hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata //
Rām, Su, 48, 2.1 sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam /
Rām, Su, 51, 21.1 yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ /
Rām, Yu, 17, 23.2 tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Yu, 18, 2.2 tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Yu, 19, 22.2 viśālavakṣāstāmrākṣo nīlakuñcitamūrdhajaḥ //
Rām, Yu, 31, 72.1 tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃstadā /
Rām, Yu, 32, 7.1 te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ /
Rām, Yu, 42, 26.1 krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ /
Rām, Yu, 47, 14.1 yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ /
Rām, Yu, 54, 11.2 nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ //
Rām, Yu, 68, 2.2 krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ //
Rām, Yu, 80, 30.1 pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān /
Rām, Yu, 88, 6.2 rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat //
Rām, Yu, 94, 10.1 tataḥ kruddho daśagrīvastāmravisphāritekṣaṇaḥ /
Rām, Yu, 94, 20.1 tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ /
Rām, Utt, 9, 22.2 tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam //
Rām, Utt, 16, 10.1 sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca /
Rām, Utt, 26, 41.2 muhūrtād roṣatāmrākṣastoyaṃ jagrāha pāṇinā //
Saundarānanda
SaundĀ, 4, 21.1 tasyā mukhaṃ tat satamālapatraṃ tāmrādharauṣṭhaṃ cikurāyatākṣam /
SaundĀ, 6, 11.1 tasyāḥ mukhaṃ padmasapatnabhūtaṃ pāṇau sthitaṃ pallavarāgatāmre /
SaundĀ, 6, 27.2 vibhūṣaṇaśrīnihite prakoṣṭhe tāmre karāgre ca vinirdudhāva //
SaundĀ, 18, 5.2 vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīriva karṇikāraḥ //
Amaruśataka
AmaruŚ, 1, 59.1 aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane /
AmaruŚ, 1, 79.2 kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 7.1 nīlā rājī rase tāmrā kṣīre dadhni dṛśyate /
AHS, Śār., 3, 90.2 gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā //
AHS, Śār., 5, 10.1 dantāḥ saśarkarāḥ śyāvās tāmrāḥ puṣpitapaṅkitāḥ /
AHS, Śār., 5, 74.2 tāmrahāridraharitaṃ rūpaṃ raktaṃ pradarśayet //
AHS, Nidānasthāna, 11, 7.2 raktatāmrāsitaḥ pittāt tṛṇmohajvaradāhavān //
AHS, Nidānasthāna, 12, 17.1 pītatāmrasirānaddhaṃ sasvedaṃ soṣma dahyate /
AHS, Nidānasthāna, 14, 15.1 pakvodumbaratāmratvagroma gaurasirācitam /
AHS, Nidānasthāna, 14, 22.1 ślakṣṇasparśaṃ tanu śvetatāmraṃ daugdhikapuṣpavat /
AHS, Nidānasthāna, 14, 38.1 vātād rūkṣāruṇaṃ pittāt tāmraṃ kamalapattravat /
AHS, Nidānasthāna, 14, 48.2 śvetās tāmrāvabhāsāśca nāmataḥ saptadhā tu te //
AHS, Nidānasthāna, 14, 51.2 apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ //
AHS, Nidānasthāna, 16, 9.2 kaṇḍvādisaṃyutottāne tvak tāmrā śyāvalohitā //
AHS, Nidānasthāna, 16, 14.1 rakte śopho 'tiruk todas tāmraścimicimāyate /
AHS, Utt., 2, 69.2 tāmro vraṇo 'ntaḥ kaṇḍūmān jāyate bhūryupadravaḥ //
AHS, Utt., 8, 14.2 mudgamātrāsṛjā tāmrā piṭikāñjananāmikā //
AHS, Utt., 8, 20.1 syāt tena śiśurucchūnatāmrākṣo vīkṣaṇākṣamaḥ /
AHS, Utt., 8, 23.2 tāmraḥ pakvo 'srapūyasrud alajyādhmāyate muhuḥ //
AHS, Utt., 10, 4.2 raktād raktāsrāve tāmraṃ bahūṣṇaṃ cāśru saṃsravet //
AHS, Utt., 10, 5.2 tāmrā mudgopamā bhinnā raktaṃ sravati parvaṇī //
AHS, Utt., 10, 27.2 satodadāhatāmrābhiḥ sirābhiravatanyate //
AHS, Utt., 15, 13.2 manthe 'kṣi tāmraparyantam utpāṭanasamānaruk //
AHS, Utt., 19, 6.1 nāsāgrapāko rūkṣoṣṇatāmrapītakaphasrutiḥ /
AHS, Utt., 19, 8.2 urasaḥ suptatā tāmranetratvaṃ śvāsapūtitā //
AHS, Utt., 21, 58.2 saṃcāriṇo 'ruṇān rūkṣān oṣṭhau tāmrau calatvacau //
AHS, Utt., 23, 15.1 tāmrācchasiṅghāṇakatā karṇanādaśca jantuje /
AHS, Utt., 28, 9.2 śyāvā tāmrā sadāhoṣā ghorarug vātapittajā //
AHS, Utt., 29, 9.1 sa vibhinno ghanaṃ medastāmrāsitasitaṃ sravet /
AHS, Utt., 31, 14.1 śopho 'pākastanustāmro jvarakṛj jālagardabhaḥ /
AHS, Utt., 31, 29.2 pittāt tāmrāntam ānīlaṃ śvetāntaṃ kaṇḍumat kaphāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 53.2 kūjan prakāśayāmāsa kṣīṇāṃ tāmraśikhaḥ kṣapām //
BKŚS, 8, 16.1 lalāṭataṭavinyastamṛdutāmrāṅgulidvayam /
BKŚS, 8, 33.1 tato niryāya pīnāṅgo nikharvas tāmralocanaḥ /
BKŚS, 10, 210.1 krameṇonmīlya nayane mantharā tāmratārake /
BKŚS, 14, 124.2 na hi tāmraśikhaṇḍānām adyāpi sphurati dhvaniḥ //
BKŚS, 15, 143.1 tatas tasya parivrājaḥ śucitāmraghaṭāruṇam /
BKŚS, 18, 306.2 nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣv ālambe karam ibhatālutāmram asyāḥ //
BKŚS, 18, 358.2 sānudāsa iti prāṃśuḥ śyāmas tāmrāntalocanaḥ //
BKŚS, 18, 475.1 atha roṣaviṣādābhyām āceras tāmraniṣprabhaḥ /
BKŚS, 19, 41.2 mandamandaparispandas tāmramaṇḍalatām ayāt //
BKŚS, 20, 64.1 so 'yaṃ mārutasaṃcāras tāmras tuṅganakhāṅguliḥ /
BKŚS, 20, 121.1 tasyāḥ kararucā tāmre dṛṣṭapātaiḥ sitāsitaiḥ /
BKŚS, 20, 141.1 kṛṣṇāṅgaśyāmatuṅgāṅgas tāmrāpāṅgāyatekṣaṇaḥ /
BKŚS, 21, 145.2 madirātāmrajihmākṣāṃ vicitragalakaṇṭhikām //
Daśakumāracarita
DKCar, 2, 2, 99.1 pratikitavastu nirdahanniva krodhatāmrayā dṛśā māmabhivīkṣya śikṣayasi re dyūtavartma hāsavyājena //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 4, 2.0 upaspṛśya maṇibhaṅganirmalāmbhasi maṇikarṇikāyām avimukteśvaraṃ bhagavantamandhakamathanamabhipraṇamya pradakṣiṇaṃ paribhraman puruṣam ekam āyāmavantam āyasaparighapīvarābhyāṃ bhujābhyām ābadhyamānaparikaram avirataruditocchūnatāmradṛṣṭim adrākṣam //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Kirātārjunīya
Kir, 4, 7.2 alaktatāmrādharapallavaśriyā samānayantīm iva bandhujīvakam //
Kir, 7, 35.2 kiñjalkavyavahitatāmradānalekhair utteruḥ sarasijagandhibhiḥ kapolaiḥ //
Kir, 9, 6.1 kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalam abhi tvarayantyaḥ /
Kir, 16, 46.1 darīmukhair āsavarāgatāmraṃ vikāsi rukmacchadadhāma pītvā /
Kir, 17, 8.1 tasyāhavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya /
Kumārasaṃbhava
KumSaṃ, 1, 44.2 tato 'nukuryād viśadasya tasyās tāmrauṣṭhaparyastarucaḥ smitasya //
KumSaṃ, 6, 51.1 dhātutāmrādharaḥ prāṃśur devadārubṛhadbhujaḥ /
KumSaṃ, 7, 76.1 tasyāḥ karaṃ śailagurūpanītaṃ jagrāha tāmrāṅgulim aṣṭamūrtiḥ /
Kāmasūtra
KāSū, 2, 5, 17.1 saṃhatāḥ pradīrghā bahvyo daśanapadarājayas tāmrāntarālā varāhacarvitakam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 12.2 jaṭābhiḥ snigdhatāmrābhir āvirāsīd vṛṣadhvajaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 69.1 tāmrāṅgulidalaśreṇi nakhadīdhitikesaram /
Kūrmapurāṇa
KūPur, 2, 31, 7.2 provāca prahasan vākyaṃ roṣatāmravilocanaḥ //
Liṅgapurāṇa
LiPur, 1, 7, 25.2 śvetaḥ pāṇḍus tathā raktastāmraḥ pītaśca kāpilaḥ //
LiPur, 1, 15, 22.1 tāmre vā padmapātre vā pālāśe vā dale śubhe /
LiPur, 1, 27, 38.1 tāmreṇa padmapatreṇa pālāśena dalena vā /
LiPur, 1, 59, 18.2 tasmāttāmrā bhavantyāpo divārātripraveśanāt //
LiPur, 1, 108, 14.1 sauvarṇaṃ rājataṃ vāpi tāmraṃ vātha nivedayet /
LiPur, 2, 22, 24.2 prāṅmukhas tāmrapātraṃ ca sagandhaṃ prasthapūritam //
Matsyapurāṇa
MPur, 11, 51.2 kārmukabhrūyugopetā tanutāmranakhāṅkurā //
MPur, 27, 20.1 eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ /
MPur, 47, 133.2 tāmrāya caiva bhīmāya ugrāya ca śivāya ca //
MPur, 58, 18.2 tāmrau kulīramaṇḍūkāvāyasaḥ śiśumārakaḥ /
MPur, 96, 9.1 tāmraṃ tālaphalaṃ kuryādagastiphalameva ca /
MPur, 96, 11.2 tāmrāṇi ṣoḍaśaitāni kārayecchaktito naraḥ //
MPur, 128, 14.1 tasmāttāmrā bhavantyāpo divārātripraveśanāt /
MPur, 148, 90.2 tāmrolūkadhvajā raudrā hemaratnavibhūṣaṇāḥ //
MPur, 150, 95.2 niḥśvasandīrghamuṣṇaṃ ca roṣāttāmravilocanaḥ //
MPur, 150, 176.2 prakopodbhūtatāmrākṣaḥ kālanemī ruṣāturaḥ //
MPur, 170, 4.1 mahāvivṛtatāmrākṣau pīnoraskau mahābhujau /
Suśrutasaṃhitā
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 45, 13.1 sauvarṇe rājate tāmre kāṃsye maṇimaye 'pi vā /
Su, Sū., 46, 57.1 eṇaḥ kṛṣṇastayor jñeyo hariṇastāmra ucyate /
Su, Sū., 46, 57.2 yo na kṛṣṇo na tāmraśca kuraṅgaḥ so 'bhidhīyate //
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 13, 39.1 dāhajvararujāvantastāmrāḥ sphoṭāḥ sapītakāḥ /
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Su, Ka., 8, 105.1 ādaṃśe piḍakā tāmrā kapilāyāḥ sthirā bhavet /
Su, Utt., 2, 8.1 tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī vṛttaśophā /
Su, Utt., 3, 15.1 dāhatodavatī tāmrā piḍakā vartmasaṃbhavā /
Su, Utt., 3, 18.1 mṛdvalpavedanaṃ tāmraṃ yadvartma samam eva ca /
Su, Utt., 6, 9.1 tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca /
Su, Utt., 6, 21.2 dāhasaṃharṣatāmratvaśophanistodagauravaiḥ //
Su, Utt., 6, 29.1 avedanā vāpi savedanā vā yasyākṣirājyo hi bhavanti tāmrāḥ /
Su, Utt., 6, 30.2 tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca //
Su, Utt., 13, 17.2 hrasvāstāmrāśca tāḥ pakvā bhindyādbhinnā likhed api //
Su, Utt., 24, 12.2 tāmrākṣaśca bhavejjantururoghātaprapīḍitaḥ //
Su, Utt., 47, 67.2 saṃcūṣyate dahyate ca tāmrābhastāmralocanaḥ //
Su, Utt., 60, 11.1 tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutamatiralpavāk sahiṣṇuḥ /
Viṣṇupurāṇa
ViPur, 4, 13, 73.1 tayā caivam uktaḥ parituṣṭāntaḥkaraṇo 'pi kṛṣṇaḥ satyabhāmām amarṣatāmranayanaḥ prāha //
ViPur, 5, 30, 30.2 śaityāhlādakaraṃ tāmrabālapallavaśobhitam //
ViPur, 5, 35, 22.1 uvāca cātitāmrākṣo bhṛkuṭīkuṭilānanaḥ //
ViPur, 6, 6, 21.2 provāca krodhatāmrākṣaḥ samāropitakārmukaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 27.1 prabhāyutā nakhās tāmrā rūpaṃ sarvamanoharam /
ViSmṛ, 64, 9.1 prātaḥsnānaśīlo 'ruṇatāmrāṃ prācīm ālokya snāyāt //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 13.1 kanakakamalakāntaiś cārutāmrādharoṣṭhaiḥ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 17.1 tāmrapravālastabakāvanamrāś cūtadrumāḥ puṣpitacāruśākhāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.1 āmūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.1 madhusurabhi mukhābjaṃ locane lodhratāmre navakurabakapūrṇaḥ keśapāśo manojñaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 28.2 kucandanaṃ tāmravarṇaṃ lohitaṃ raktacandanam //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 33.2 babandhāmarṣatāmrākṣaḥ paśuṃ raśanayā yathā //
BhāgPur, 1, 18, 36.1 ityuktvā roṣatāmrākṣo vayasyān ṛṣibālakaḥ /
BhāgPur, 4, 14, 44.2 hrasvapānnimnanāsāgro raktākṣastāmramūrdhajaḥ //
Bhāratamañjarī
BhāMañj, 1, 797.2 bruvāṇaḥ krodhatāmrākṣo dhikkrūrānrākṣasāniti //
BhāMañj, 5, 554.1 tamūcatuḥ krudhā tāmranetrau kṛṣṇadhanaṃjayau /
BhāMañj, 5, 570.1 śrutvaitatkrodhatāmrākṣaḥ karṇo nāga ivāśvasan /
BhāMañj, 7, 243.1 ityuktvā kopatāmrākṣaḥ samaṃ kāliyavidviṣā /
BhāMañj, 13, 48.1 uvāca kopatāmrākṣaḥ kṣaṇamālokayankṣitim /
BhāMañj, 13, 1017.2 samudyayau jvaro dīptastriśirāstāmralocanaḥ //
BhāMañj, 15, 28.2 bhīmastu kopatāmrākṣo dhanaṃjayamabhāṣata //
BhāMañj, 19, 14.1 tāmrāṅgulidalātpāṇikamalādudabhūttataḥ /
Garuḍapurāṇa
GarPur, 1, 42, 3.1 sauvarṇaraupyatāmraṃ ca sūtraṃ kārpāsikaṃ kramāt /
GarPur, 1, 43, 13.1 sauvarṇe rājate tāmre vaiṇave mṛnmaye nyaset /
GarPur, 1, 48, 40.1 madhusarpiḥsamāyuktaṃ kāṃsye vā tāmrabhājane /
GarPur, 1, 63, 2.1 śliṣṭāṅgulī tāmranakhau sugulphau sirayojjhitau /
GarPur, 1, 64, 14.1 snigdhonnatau tāmranakhau nāryāśca caraṇau śubhau /
GarPur, 1, 65, 2.2 śliṣṭāṅgulī tāmranakhau pādāviṣṇau śirojjhitau //
GarPur, 1, 65, 45.2 tāmrairbhūpā dhanāḍhyāśca aṅguṣṭhaiḥ sayavaistathā //
GarPur, 1, 65, 92.1 rājñyāḥ snigdhau samau pādau talau tāmrau nakhau tathā /
GarPur, 1, 68, 18.1 ātāmrā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tvasitābjameghasadṛśās tāmrāśca saurāṣṭrajāḥ /
GarPur, 1, 68, 21.1 haritasitapītapiṅgaśyāmās tāmrāḥ svabhāvato rucirāḥ /
GarPur, 1, 72, 16.2 rakṣaṇayau tathā tāmrau karavīrotpalāvubhau //
GarPur, 1, 160, 8.1 raktatāmrāsitaḥ pittāttṛṇmohajvaradāhavān /
GarPur, 1, 161, 17.2 pītatāmraśirāditvaṃ sasvedaṃ soṣma dahyate //
GarPur, 1, 164, 37.1 vātādrūkṣāruṇaṃ pittāttāmraṃ kamalapatravat /
GarPur, 1, 165, 6.2 śvetāstāmrāvabhāsāśca nāmataḥ saptadhā tu te //
GarPur, 1, 165, 9.2 apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ //
GarPur, 1, 167, 10.1 kaṭyādisaṃyatasthāne tvaktāmraśyāvalohitāḥ /
GarPur, 1, 167, 14.1 rakte śotho 'tiruk todas tāmrāś cimicimāyate /
Kathāsaritsāgara
KSS, 3, 2, 81.1 agnipradakṣiṇe tāmraṃ tadā padmāvatīmukham /
Maṇimāhātmya
MaṇiMāh, 1, 54.1 māñjiṣṭhapītavarṇābhas tāmrabindusamanvitaḥ /
Narmamālā
KṣNarm, 3, 4.2 vārdhanīkalaśau tāmrau tilāstailaṃ mṛgājinam //
Rasaprakāśasudhākara
RPSudh, 7, 9.1 rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /
Rasaratnasamuccaya
RRS, 5, 206.1 tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
Rasaratnākara
RRĀ, R.kh., 7, 24.1 tāmravarṇamayo yāti tāvacchudhyati mākṣikam /
RRĀ, V.kh., 16, 75.1 tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam /
RRĀ, V.kh., 19, 34.2 vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake //
RRĀ, V.kh., 19, 36.2 chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ //
Rasendracūḍāmaṇi
RCūM, 11, 85.2 pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //
RCūM, 14, 175.1 yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
Rasārṇava
RArṇ, 8, 2.2 mahāraseṣu dviguṇastāmrarāgaḥ sureśvari /
Rājanighaṇṭu
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, 2, 10.1 tāmrabhūmivalayaṃ vibhūdharaṃ yan mṛgendramukhasaṃkulaṃ kulam /
RājNigh, Pānīyādivarga, 46.1 jātaṃ tāmramṛdas tadeva salilaṃ vātādidoṣapradaṃ deśāj jāḍyakaraṃ ca durjarataraṃ doṣāvahaṃ dhūsaram /
RājNigh, Māṃsādivarga, 75.1 śuklāṅgas tāmrapakṣo yaḥ svalpāṅgaś cāvilāhvayaḥ /
RājNigh, Siṃhādivarga, 25.1 dhavalaḥ śabalastāmraś citraśca dhūsarastathā /
Smaradīpikā
Smaradīpikā, 1, 32.1 śaśivadanā bimbauṣṭhī tanvī tāmranakhī tathā /
Ānandakanda
ĀK, 2, 7, 2.2 saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā //
ĀK, 2, 7, 15.2 tatpītaṃ dahane tāmraṃ ghanaṃ rūkṣaṃ ghanāsaham //
ĀK, 2, 9, 54.1 tāmravarṇalatāpatrapuṣpakṣīrasamanvitā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 8.0 hariṇaḥ tāmravarṇaḥ eṇaḥ kṛṣṇasāraḥ //
Haribhaktivilāsa
HBhVil, 5, 34.3 tān sarvān samparityajya tāmraṃ tu mama rocate //
HBhVil, 5, 35.2 viśuddhānāṃ śuciṃ caiva tāmraṃ saṃsāramokṣaṇam //
HBhVil, 5, 36.2 sadā tāmreṇa kartavyam evaṃ bhūmi mama priyam //
HBhVil, 5, 37.2 tāmrātiriktam icchanti madhuparkasya bhājanam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 29.2 payaś ca tāmravarṇāyā raktāyā gṛhyate dadhi //
Rasasaṃketakalikā
RSK, 2, 12.2 etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 29.1 kambugrīvā cārumadhyā tāmrapādāṅgulīnakhā /
Yogaratnākara
YRā, Dh., 45.1 saṃtaptā kāñjike kṣiptā tāmrā syādrājarītikā /
YRā, Dh., 345.1 tāmrabhūbhavanāgāṃśca triṃśat piṣyan samena tān /