Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 2, 2, 99.1 pratikitavastu nirdahanniva krodhatāmrayā dṛśā māmabhivīkṣya śikṣayasi re dyūtavartma hāsavyājena //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 4, 2.0 upaspṛśya maṇibhaṅganirmalāmbhasi maṇikarṇikāyām avimukteśvaraṃ bhagavantamandhakamathanamabhipraṇamya pradakṣiṇaṃ paribhraman puruṣam ekam āyāmavantam āyasaparighapīvarābhyāṃ bhujābhyām ābadhyamānaparikaram avirataruditocchūnatāmradṛṣṭim adrākṣam //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //