Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Haribhaktivilāsa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
Arthaśāstra
ArthaŚ, 2, 11, 44.1 gośīrṣakaṃ kālatāmraṃ matsyagandhi //
Carakasaṃhitā
Ca, Indr., 1, 19.1 nīlaṃ vā yadi vā śyāvaṃ tāmraṃ vā yadi vāruṇam /
Rāmāyaṇa
Rām, Ār, 50, 16.2 babhau cādityarāgeṇa tāmram abhram ivātape //
Rām, Ki, 27, 18.1 vyāmiśritaṃ sarjakadambapuṣpair navaṃ jalaṃ parvatadhātutāmram /
Rām, Su, 1, 56.1 mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau /
Rām, Su, 42, 8.1 tasya tacchuśubhe tāmraṃ śareṇābhihataṃ mukham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 22.1 ślakṣṇasparśaṃ tanu śvetatāmraṃ daugdhikapuṣpavat /
AHS, Nidānasthāna, 14, 38.1 vātād rūkṣāruṇaṃ pittāt tāmraṃ kamalapattravat /
AHS, Utt., 10, 4.2 raktād raktāsrāve tāmraṃ bahūṣṇaṃ cāśru saṃsravet //
Suśrutasaṃhitā
Su, Utt., 3, 18.1 mṛdvalpavedanaṃ tāmraṃ yadvartma samam eva ca /
Garuḍapurāṇa
GarPur, 1, 164, 37.1 vātādrūkṣāruṇaṃ pittāttāmraṃ kamalapatravat /
Kathāsaritsāgara
KSS, 3, 2, 81.1 agnipradakṣiṇe tāmraṃ tadā padmāvatīmukham /
Rasaprakāśasudhākara
RPSudh, 7, 9.1 rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /
Rasaratnasamuccaya
RRS, 5, 206.1 tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
Rasendracūḍāmaṇi
RCūM, 14, 175.1 yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
Ānandakanda
ĀK, 2, 7, 15.2 tatpītaṃ dahane tāmraṃ ghanaṃ rūkṣaṃ ghanāsaham //
Haribhaktivilāsa
HBhVil, 5, 34.3 tān sarvān samparityajya tāmraṃ tu mama rocate //
HBhVil, 5, 35.2 viśuddhānāṃ śuciṃ caiva tāmraṃ saṃsāramokṣaṇam //