Occurrences

Rasādhyāya

Rasādhyāya
RAdhy, 1, 51.1 palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa /
RAdhy, 1, 54.2 jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake //
RAdhy, 1, 64.1 pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe /
RAdhy, 1, 65.1 tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam /
RAdhy, 1, 65.1 tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam /
RAdhy, 1, 66.1 tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ /
RAdhy, 1, 68.2 sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati //
RAdhy, 1, 71.1 tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam /
RAdhy, 1, 160.2 rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam //
RAdhy, 1, 210.2 evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā /
RAdhy, 1, 232.2 palāni nava tāmrasya pittalasya palatrayam //
RAdhy, 1, 235.1 yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet /
RAdhy, 1, 238.1 śuddhatāmrasya catvāri palānyāvartayet pṛthak /
RAdhy, 1, 239.2 tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //
RAdhy, 1, 261.1 tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam /
RAdhy, 1, 270.2 hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam //
RAdhy, 1, 271.2 yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //
RAdhy, 1, 272.1 pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ /
RAdhy, 1, 272.2 śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam //
RAdhy, 1, 273.2 tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam //
RAdhy, 1, 275.2 jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ //
RAdhy, 1, 325.1 nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /
RAdhy, 1, 347.1 bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa /
RAdhy, 1, 356.2 tāratāmrādināgānāṃ gadyāṇānāṃ sahasrakam //
RAdhy, 1, 400.2 tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān //
RAdhy, 1, 453.2 rūpyatāmrādināgānāṃ gadyāṇānāṃ śataṃ śatam //