Occurrences

Gūḍhārthadīpikā

Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.1 tathā ca svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca /
ŚGDīp zu ŚdhSaṃh, 2, 11, 28.1, 1.0 nirguṇḍikā tāmraṃ prasiddhaṃ rītiḥ pittaliḥ dhvaniḥ kāṃsyaṃ tadvadhe tanmāraṇe spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.1 atha tāmrādyutpattibhedamāraṇaguṇāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.3 tasmādetatsamudbhūtaṃ tāmramāhuḥ purāvidaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.7 eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.10 viṣavatsthāpitaṃ tāmraṃ yatnataḥ sādhyate hi tat /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 5.0 anyacca sūkṣmāṇi tāmrapatrāṇi paladvitayamātrayā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 12.2 śvāsakāsaharaṃ tāmraṃ vātaghnaṃ vahnimāndyajit //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 13.2 iti granthāntarāttāmreśvaraḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 14.1 tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.4 iti tāmraguṇāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 4.0 abhrādisatvadravyāṇi tena nāgatāmrādidravyāṇi grāhyāṇi //
ŚGDīp zu ŚdhSaṃh, 2, 12, 4.1, 1.0 atha tāmrādidhātūnāṃ sūryādīnām adhiṣṭhānamāha sugamam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 50.1, 2.0 tāmrapātraṃ gomūtrapañcāmṛtādau śuddham //
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 mṛtaṃ tāmram ajākṣīraṃ tulyaṃ pācyaṃ tolakamitaṃ dugdhaṃ tulyād aṣṭaguṇam adhikaṃ deyam anyathā pākaḥ samyagbhavati //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 2.0 gatadravaistu tāmraṃ śuddhasūtaṃ gandhakaṃ ca samaṃ tolakaṃ vālukāyantre pācyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 4.0 dvipalaṃ tāmraṃ catuḥpalaṃ lohabhasma jambīrāmlena mardyaṃ laghupuṭena vahnau saṃyojya triṃśadaṃśaṃ viṣaṃ melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 bhasmasūtaṃ mṛtaṃ pāradaṃ tatsamo gandhaḥ gandhakaṃ mṛtāyaḥ mṛtalohaṃ mṛtatāmraṃ gugguluḥ mahānimba iti citrakaḥ prasiddhaḥ śilājatusattvam etatpratyekaṃ ṣoḍaśaśāṇaṃ catuḥṣaṣṭiśāṇaṃ mṛtam abhraṃ sarvaṃ madhvājyābhyāṃ viloḍayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 piṭharīmadhye haṇḍikāmadhye tāmrapātreṇa sūtakāt triguṇena punaḥ adhomukhena pārśve tatpārśve bhasma utpalādijā jāritaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 217.2, 1.0 ṭaṅkaṇaṃ saubhāgyaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ mṛtaṃ śuddhaṃ tāmraṃ mṛtaṃ ruddhvā śarāvasaṃpuṭe vanopalaiḥ pacet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 sūtaṃ mṛtaṃ pāradaṃ hāṭakaṃ svarṇaṃ vajraṃ hīrakaṃ mṛtamabhrakaṃ vā lohaṃ mākṣikaṃ svarṇamākṣikaṃ tālaṃ haritālaṃ nīlāñjanaṃ tutthaṃ śuddhaṃ māritaṃ tadabhāve tāmraṃ vā deyaṃ vamanabhayāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 1.0 kanakasya dhattūrabījasya aṣṭa śāṇāḥ aṣṭa ṭaṅkāḥ sūtaḥ śuddhaḥ dvādaśa ṭaṅkaḥ tāmraṃ mṛtaṃ dviśāṇam abhrakaṃ catuḥśāṇaṃ mākṣikaṃ mṛtaṃ dviśāṇaṃ vaṅgo mṛtaḥ dviśāṇaḥ sauvīraḥ añjanaṃ triśāṇaṃ lohaṃ mṛtam aṣṭaśāṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //