Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 105.2 tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam //
RPSudh, 1, 144.2 sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca /
RPSudh, 1, 145.2 drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet //
RPSudh, 1, 146.2 drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //
RPSudh, 1, 151.1 raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate /
RPSudh, 1, 152.2 tāmreṇa raktakācena raktasaindhavakena ca //
RPSudh, 1, 155.1 tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram /
RPSudh, 3, 39.1 rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam /
RPSudh, 3, 40.1 tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /
RPSudh, 4, 2.2 tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //
RPSudh, 4, 24.1 tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /
RPSudh, 4, 35.1 tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam /
RPSudh, 4, 36.1 sīsakena samaṃ tāmraṃ rajatenaiva śodhayet /
RPSudh, 4, 37.1 kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet /
RPSudh, 4, 44.2 śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ //
RPSudh, 4, 54.1 vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā /
RPSudh, 5, 73.2 dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam //
RPSudh, 5, 89.2 tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //
RPSudh, 5, 124.2 rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam //
RPSudh, 6, 17.1 kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate /
RPSudh, 6, 81.2 pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //
RPSudh, 8, 7.2 tāmrabhājanamukhaṃ nirudhya vai taṃ pacetsikatayaṃtramadhyataḥ //
RPSudh, 8, 10.1 tālatāmrarasagaṃdhatutthakān śāṇamātratulitān samastakān /
RPSudh, 8, 21.2 tāmrasyaivaṃ bhāgayugmaṃ prakuryādbhallātaṃ vā vedabhāgaṃ tathaiva //
RPSudh, 11, 3.2 tena vedhyaṃ drutaṃ tāmraṃ tāraṃ vā nāgameva vā //
RPSudh, 11, 6.2 ṣoḍaśāṃśena dātavyaṃ drute tāmraṃ suśodhite //
RPSudh, 11, 32.1 śuddhaṃ tāmraṃ tāpyacūrṇena tulyaṃ drāvyaṃ paścāḍ ḍhālayellākuce hi /
RPSudh, 11, 32.2 gandhāccūrṇaṃ tāpyatāmrāvaśeṣaṃ kṛtvā dadyādvallakaṃ hīnavaye /
RPSudh, 11, 36.1 dvau bhāgau śuddhatāmrasya dvau bhāgau śuddhahemajau /
RPSudh, 11, 51.1 ghoṣākṛṣṭaṃ tu yattāmraṃ rajatena samanvitam /
RPSudh, 11, 52.2 vāpitā drāvite dravye sarvaṃ tāmraṃ tu saṃkṣipet //
RPSudh, 11, 54.1 tāmre saptaguṇaṃ nāgaṃ vāhitaṃ punareva hi /
RPSudh, 11, 54.2 tena tāmreṇa rasakaṃ saptavāraṃ ca vāhayet //
RPSudh, 11, 55.0 svarṇavarṇaṃ hi tattāmraṃ jāyate nātra saṃśayaḥ //
RPSudh, 11, 72.1 lohaśeṣaṃ samuttārya tāmre dadyācca vallakam /
RPSudh, 11, 84.1 paścāttāmrakṛtāṃ mūṣāmaṣṭavallamitāṃ śubhām /
RPSudh, 11, 86.1 tāmraṃ dvādaśavallaṃ hi rūpyaṃ valladvayaṃ tathā /
RPSudh, 11, 93.2 tena vedhyaṃ drutaṃ tāmraṃ ṣoḍaśāṃśena yatnataḥ //
RPSudh, 11, 106.1 tāmraṃ gadyāṇakaṃ śuddhaṃ baṃgaṃ vallamitaṃ kuru /
RPSudh, 11, 106.2 drute tāmre'tha lavaṇaṃ sūtakena samanvitam //
RPSudh, 11, 116.1 kūpyāmāropayetsarvaṃ mukhaṃ tāmreṇa rundhayet /
RPSudh, 11, 119.1 andhitaṃ tāmrapātreṇa mudritaṃ sudṛḍhaṃ kṛtam /
RPSudh, 11, 120.2 tāmrapātre tu yallagnaṃ sarvaṃ sattvaṃ samāharet //
RPSudh, 11, 121.2 deyaṃ tadvallamātraṃ hi drute tāmre tu sattvakam //
RPSudh, 11, 123.1 tālaṃ tāmraṃ rītighoṣaṃ samāṃśaṃ kuryādevaṃ gālitaṃ ḍhālitaṃ hi /