Occurrences

Liṅgapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu

Liṅgapurāṇa
LiPur, 1, 84, 29.1 rājatenāpi tāmreṇa yathāvibhavavistaram /
LiPur, 2, 28, 33.1 tāmreṇa ca prakartavyam avalambanakatrayam /
Rasaprakāśasudhākara
RPSudh, 1, 152.2 tāmreṇa raktakācena raktasaindhavakena ca //
RPSudh, 11, 54.2 tena tāmreṇa rasakaṃ saptavāraṃ ca vāhayet //
RPSudh, 11, 116.1 kūpyāmāropayetsarvaṃ mukhaṃ tāmreṇa rundhayet /
Rasaratnasamuccaya
RRS, 3, 90.2 bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /
RRS, 5, 204.1 aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca /
RRS, 11, 37.1 tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /
RRS, 15, 80.3 mṛtatāmreṇa santulyaṃ deyaṃ guñjātrayaṃ hi tat //
Rasaratnākara
RRĀ, V.kh., 14, 24.2 tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ //
RRĀ, V.kh., 16, 103.2 tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet //
Rasendracintāmaṇi
RCint, 8, 56.1 ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet /
RCint, 8, 201.1 recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /
Rasendracūḍāmaṇi
RCūM, 11, 48.1 bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /
RCūM, 14, 173.1 aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca /
RCūM, 16, 88.2 tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ //
Rasārṇava
RArṇ, 10, 55.1 tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane /
RArṇ, 16, 84.2 tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ //
RArṇ, 18, 158.1 tīkṣṇavedhena nīlābhaḥ tāmreṇāruṇasaṃprabhaḥ /
Ānandakanda
ĀK, 1, 6, 121.2 tīkṣṇabaddhena nīlābhas tāmreṇāruṇasaprabhaḥ //
ĀK, 2, 4, 39.1 tena tāmreṇa kurvīta vaṭikāmavraṇāṃ śubhām /
ĀK, 2, 7, 12.2 aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca //
Bhāvaprakāśa
BhPr, 6, 8, 66.2 tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 2.0 tu punaḥ utthitaṃ sūtaṃ śulbapiṣṭiṃ kṛtvā śulbena tāmreṇa saha tayormelanaṃ yathā syāttathā peṣaṇaṃ vidhāya tasmin pātanayantre nipātyate karmavideti śeṣaḥ //
MuA zu RHT, 9, 14.2, 3.0 evaṃ raviṇā tāmreṇa saha ghoṣo'pi kāṃsyamapi śudhyati //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
Rasakāmadhenu
RKDh, 1, 5, 66.2 rasakābhrakatāmreṇa bhāgavṛddhaṃ dhamettataḥ //