Occurrences

Jaiminigṛhyasūtra
Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Meghadūta
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Narmamālā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Tarkasaṃgraha

Jaiminigṛhyasūtra
JaimGS, 2, 5, 28.0 maghāsv ekatāreṣu bharaṇīṣu ca pūrvasamayeṣu //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 4.0 nakṣatrāṇi tarpayāmi tārāṃstarpayāmi viśvāndevāṃstarpayāmi sarvāśca devatāstarpayāmi vedāṃstarpayāmi yajñāṃstarpayāmi chandāṃsi tarpayāmi //
Mahābhārata
MBh, 3, 74, 15.1 atīva kṛṣṇatārābhyāṃ raktāntābhyāṃ jalaṃ tu tat /
MBh, 5, 47, 24.1 yadā gatodvāham akūjanākṣaṃ suvarṇatāraṃ ratham ātatāyī /
MBh, 7, 78, 37.1 pāñcajanyaṃ ca balavad dadhmau tāreṇa keśavaḥ /
MBh, 7, 131, 8.2 dadhmau śaṅkhaṃ ca tāreṇa siṃhanādaṃ nanāda ca //
Rāmāyaṇa
Rām, Yu, 57, 84.1 nimagnapādaḥ sphuṭitākṣitāro niṣkrāntajihvo 'calasaṃnikāśaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
Amarakośa
AKośa, 1, 205.2 kalo mandrastu gambhīre tāro 'tyuccaistrayastriṣu //
AKośa, 1, 206.2 sa mandraḥ kaṇṭhamadhyasthastāraḥ śirasi gīyate //
Amaruśataka
AmaruŚ, 1, 28.1 urasi nihitastāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 181.1 mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā /
BKŚS, 18, 57.1 tataś ca tāramadhuraṃ dīrghaveṇor ivoṣasi /
BKŚS, 18, 409.1 tatas tāḍitavakṣaskās tāram āraṭya te ciram /
BKŚS, 28, 3.2 sopāne tāram aśrauṣaṃ haṃsānām iva nisvanam //
BKŚS, 28, 7.1 evaṃ ca vimṛśann eva tārābharaṇaśiñjitāḥ /
Daśakumāracarita
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
Kumārasaṃbhava
KumSaṃ, 7, 33.1 śaṅkhāntaradyoti vilocanaṃ yad antarniviṣṭāmalapiṅgatāram /
Matsyapurāṇa
MPur, 116, 21.1 sa tām arasapānīyāṃ satāragaganāmalām /
Meghadūta
Megh, Pūrvameghaḥ, 34.1 hārāṃs tārāṃs taralaguṭikān koṭiśaḥ śaṅkhaśuktīḥ śaṣpaśyāmān marakatamaṇīn unmayūkhaprarohān /
Bhāratamañjarī
BhāMañj, 1, 571.2 mādrī cacāra kusumāvacayācitāṅgī śākhāntare taralatārakuraṅgadṛṣṭiḥ //
BhāMañj, 1, 750.1 tārapralāpapramukhaiḥ sahitā pañcabhiḥ sutaiḥ /
BhāMañj, 1, 887.1 sa tārahāramasakṛtpunaruktaṃ stanasthale /
BhāMañj, 1, 902.2 kṛpeva tatparitrāṇayācñātārapralāpinī //
BhāMañj, 1, 932.1 tārapralāpamukharo mūrchitaḥ so 'patadbhuvi /
BhāMañj, 1, 1022.2 tārahārāṃśudhavalo nakṣatrāṇāmivoḍupaḥ //
BhāMañj, 1, 1053.1 kvaṇatkaṅkaṇakeyūratārahāracchaṭākulaḥ /
BhāMañj, 7, 356.2 hṛto hṛto nṛpa iti sphāratāraṃ pracukruśuḥ //
BhāMañj, 7, 516.2 ninādairiva kaunteyaṃ tāratārairatarjayat //
BhāMañj, 7, 516.2 ninādairiva kaunteyaṃ tāratārairatarjayat //
BhāMañj, 7, 557.1 nakṣatraistārataralaiḥ kopakampajuṣāṃ raṇe /
BhāMañj, 9, 50.2 maṇikāñcanajhāṅkāratāramaurvīravairmuhuḥ //
BhāMañj, 11, 4.2 babhāra tārataralāṃ nakṣatrāśrukaṇāvalīm //
BhāMañj, 11, 39.1 tārahārāṃśunakharaṃ dīptakesarisaṃnibham /
BhāMañj, 12, 49.2 vilokya tāraṃ krośantī ruddhā sakhyeva mūrcchayā //
BhāMañj, 12, 76.2 ityuktvā tārakaruṇaṃ ruroda subalātmajā //
BhāMañj, 12, 91.1 tā bhūmipālalalanāḥ saralāyatākṣyo netrāmbunirjharavinirjitatārahārāḥ /
BhāMañj, 13, 1782.2 vitatataralatārasphāratejaḥprakāraprasṛtamarududañcanmadhyanāḍikrameṇa //
BhāMañj, 16, 35.2 tārapralāpamukharairvṛtaṃ vṛṣṇivadhūjanaiḥ //
Gītagovinda
GītGov, 11, 42.1 hāram amalataratāram urasi dadhatam parirabhya vidūram /
GītGov, 11, 56.1 atikramya apāṅgam śravaṇapathaparyantagamanaprayāsena iva akṣṇoḥ taralataratāram patitayoḥ /
Kathāsaritsāgara
KSS, 1, 6, 58.1 tārasvaraṃ tathā sāma gāyati sma jaḍāśayaḥ /
Narmamālā
KṣNarm, 1, 79.1 dhāvatkalamacītkāratāraḥ kapirivāhataḥ /
KṣNarm, 1, 132.1 lilekha cīrīcītkāratāraṃ kalamarekhayā /
Rasaratnākara
RRĀ, Ras.kh., 3, 121.2 svarṇaṃ kṛṣṇābhrasattvaṃ ca tāraṃ tāmraṃ sucūrṇitam //
RRĀ, Ras.kh., 7, 34.2 svarṇaṃ vyomasattvaṃ tāraṃ tāmraṃ ca rocanam //
Rasārṇava
RArṇ, 17, 31.2 dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet //
Rājanighaṇṭu
RājNigh, 13, 151.1 muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /
Ānandakanda
ĀK, 1, 21, 30.2 tāraṃ madhye sasādhyākhyaṃ digdale bhaṃ samālikhet //
ĀK, 1, 23, 281.2 tāraṃ hemasamāṃśaṃ tu dvivarṇaṃ patitaṃ bhavet //
ĀK, 1, 26, 199.2 āvartamāne kanake pītā tāre sitaprabhā //
ĀK, 2, 8, 15.2 muktā saumyā mauktikaṃ śauktikeyaṃ tāraṃ tārā śauktikaṃ tārakā ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 14.0 uccaiḥśrutiḥ tārasvaramātraśravaṇam alpaśabdasya tu sarvathaivāśravaṇam //
Śyainikaśāstra
Śyainikaśāstra, 3, 49.1 tāroccāraiḥ kālyamānā purovātaṃ dvibhis tribhiḥ /
Śyainikaśāstra, 5, 14.1 patatriṇastāratārai ruvanti karuṇasvaraiḥ /
Śyainikaśāstra, 5, 14.1 patatriṇastāratārai ruvanti karuṇasvaraiḥ /
Haribhaktivilāsa
HBhVil, 1, 235.2 tāravyomāgnimanuyugadaṇḍī jyotir manur mataḥ /
HBhVil, 1, 237.1 tāramāyāramāyogo manor dīpanam ucyate /
HBhVil, 5, 189.2 mandroccatārapaṭagānaparair viloladorvallarīlalitalāsyavidhānadakṣaiḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 39.1 tāre jyotiṣi saṃyojya kiṃcid unnamayed bhruvau /
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 2.0 kāṣṭhauṣadhyaḥ kumārikādayaḥ nāge līyante tannāgaṃ vaṅge līyate tadvaṅgamapi śulbe tāmre līyate tacchulbaṃ tāre līyate tattāraṃ rūpyaṃ kanake suvarṇe līyate tatkanakaṃ sūte pārade līyate iti //
MuA zu RHT, 3, 10.2, 6.0 hemakarmaṇi hemaiva tārakarmaṇi tārameva dadyāt //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 12.7 indriyaṃ rūpagrāhakaṃ cakṣuḥ kṛṣṇatārāgravarti /