Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Tantrāloka
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 269, 8.1 virūpākṣeṇa sugrīvas tāreṇa ca nikharvaṭaḥ /
MBh, 3, 271, 5.2 udakrośan paritrastās tāraprabhṛtayas tadā //
MBh, 3, 271, 6.1 taṃ tāram uccaiḥ krośantam anyāṃś ca hariyūthapān /
MBh, 3, 273, 4.2 hanūmannīlatāraiśca nalena ca kapīśvaraḥ //
MBh, 13, 135, 50.1 aśokastāraṇastāraḥ śūraḥ śaurir janeśvaraḥ /
Rāmāyaṇa
Rām, Ki, 13, 4.2 tāraś caiva mahātejā hariyūthapayūthapāḥ //
Rām, Ki, 24, 17.1 tvaṃ tāra śibikāṃ śīghram ādāyāgaccha sambhramāt /
Rām, Ki, 24, 20.1 lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ /
Rām, Ki, 24, 21.1 ādāya śibikāṃ tāraḥ sa tu paryāpatat punaḥ /
Rām, Ki, 24, 27.1 aṅgadam parigṛhyāśu tāraprabhṛtayas tathā /
Rām, Ki, 24, 37.1 ete hi sacivā rājaṃs tāraprabhṛtayas tava /
Rām, Ki, 32, 11.1 kumudasya suṣeṇasya tārajāmbavatos tathā /
Rām, Ki, 38, 26.1 tatas tārādyutis tāro harir bhīmaparākramaḥ /
Rām, Ki, 49, 1.1 saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ /
Rām, Ki, 49, 6.2 aṅgado yuvarājaś ca tāraś ca vanagocaraḥ //
Rām, Ki, 52, 31.1 plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe /
Rām, Ki, 53, 1.1 tathā bruvati tāre tu tārādhipativarcasi /
Rām, Ki, 53, 4.2 śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram //
Rām, Yu, 46, 19.1 atha kumbhahanustatra tāreṇāsādya vīryavān /
Rām, Yu, 54, 29.1 ṛṣabhaśarabhamaindadhūmranīlāḥ kumudasuṣeṇagavākṣarambhatārāḥ /
Rām, Utt, 34, 4.1 tatastaṃ vānarāmātyastārastārāpitā prabhuḥ /
Rām, Utt, 34, 10.1 sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ /
Rām, Utt, 36, 44.2 satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ //
Rām, Utt, 39, 4.1 suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam /
Agnipurāṇa
AgniPur, 10, 4.1 nīlastāro 'ṅgado dhūmraḥ suṣeṇaḥ keśarī gayaḥ /
Kirātārjunīya
Kir, 15, 43.1 dyuviyadgāminī tārasaṃrāvavihataśrutiḥ /
Kūrmapurāṇa
KūPur, 1, 10, 51.1 namastārāya tīrthāya namo yogarddhihetave /
KūPur, 1, 17, 8.1 athābhavan danoḥ putrāstārādyā hyatibhīṣaṇāḥ /
KūPur, 1, 17, 8.2 tārastathā śambaraśca kapilaḥ śaṅkarastathā /
Liṅgapurāṇa
LiPur, 1, 71, 8.1 nihate tārake daitye tāraputre sabāndhave /
LiPur, 1, 73, 2.3 tārapautro mahātejāstārakasya suto balī //
LiPur, 1, 95, 42.2 tārāya ca sutārāya tāraṇāya namonamaḥ //
LiPur, 1, 101, 8.2 tārātmajo mahātejā babhūva ditinandanaḥ //
LiPur, 1, 101, 10.1 pitāmahas tathā caiṣāṃ tāro nāma mahābalaḥ /
LiPur, 1, 101, 11.1 so'pi tāro mahātejāstrailokyaṃ sacarācaram /
LiPur, 1, 101, 13.2 tāreṇa vijitaḥ saṃkhye dudrāva garuḍadhvajaḥ //
LiPur, 1, 101, 14.1 tāro varāñchataguṇaṃ labdhvā śataguṇaṃ balam /
LiPur, 1, 101, 18.1 bhagavaṃstārako nāma tārajo dānavottamaḥ /
LiPur, 2, 18, 17.2 yastārayati saṃsārāttāra ityabhidhīyate //
Matsyapurāṇa
MPur, 47, 133.1 niṣaṅgiṇe ca tārāya svakṣāya kṣapaṇāya ca /
Viṣṇupurāṇa
ViPur, 1, 2, 2.2 vāsudevāya tārāya sargasthityantakāriṇe //
Tantrāloka
TĀ, 17, 11.2 tāro varṇo 'tha saṃbuddhipadaṃ tvāmityataḥ param //
Haribhaktivilāsa
HBhVil, 2, 92.2 retorūpaṃ vicintyāmuṃ kuṇḍaṃ tāreṇa cārcayet //
HBhVil, 5, 145.2 tāraḥ praṇavaḥ /
HBhVil, 5, 145.16 pīṭhātmane hṛdanto 'yaṃ mantras tārādir īritaḥ /
HBhVil, 5, 161.1 santo nyasyanti tārādinamo 'nantāṃs tān sabindukān /
HBhVil, 5, 162.1 tāraṃ śirasi vinyasya pañca mantrapadāni ca /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 41.1 bālopadiṣṭeḥ pūrvam ātmanaḥ pādukāṃ ṣaṭtārayuktāṃ dadyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 20.1 tatra daityair mahāghorair mayatārapurogamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 21.2 daityānsarvānsaṃharasva mayatārapurogamān //
SkPur (Rkh), Revākhaṇḍa, 22, 25.2 daityān dadahatuḥ sarvān mayatārapurogamān //